SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उपपात सू०३८ औपपातिर इति उपोद्घातग्रन्थो व्याख्यातः २ । जीवे णं भंते ! असंजए अविरए अप्पडिहय-पच्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्म अण्हाति ? हंता अण्हाति १, ३ । जीवे णं भंते ! असंजअ-अविरअ-अप्पडिहय-पच्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्ज पावकम्म अण्हाति ?, हंता अण्हाति २, ४ । जीवे गं भंते ! मोहणिज्ज कम्मं वेदेमाणे किं मोहणिज्ज कम्म बंधइ ? ॥१३६।। वेअणिज्जं कम्मं बंधइ ?, गोअमा !, मोहणिज्जंपि कम्मं बंधइ वेअणिज्जंपि कम्मं बंधति, णण्णत्थ चरिममोहणिज्ज कम्म वैदेमाणे वेअणिज्जं कम्मं बंधइ णो मोहणिज्ज कम्मं बंधइ ३, ५ । जोवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए २ असंखुडे एगंतदंडे एगंतबाले एगंतसुत्ते ओसण्णतसपाणघाती कालमासे कालं किच्चा णिरइएसु उववज्जति ?, हंता उववज्जति ४,६ । जीवे गं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे सिआ ?, गोअमा ! अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया, से केण?णं भंते ! एवं बुच्चइ-अत्थेगइआ देवे सिआ अत्थेगइआ णो देवे सिआ ? गोयमा !, जे इमे जीवा गामागर-णयर-णिगम-रायहाणि-खेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाहसण्णिवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकाम-अण्हाणक-सीयायव-दंसमसग-सेअ-जल्ल-मल्ल-पंकपरितारेण अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसंति अप्पतरो वा भुज्जतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवताए उबवत्तारो भवति, तहि तेसि गती तहि तेसि ठिती तहि तेसि उववाए पण्णत्ते ७।। अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धप्ररूपणायाह-'जीवे ण' मित्यादि, 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे'असंयत:-असंयमवान अविरत:-तपसि न विशेषेण रतः, अथवा कस्मादसंयतो?,यस्मादविरतो-विरतिजितः, तथा न प्रतिहतानि-सम्यक्त्वप्राप्त्या हस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकाल ६
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy