________________
उपपात.
सू०३८
ओपपाति
Tीभूतः अग्नानादयस्तु प्रतीताः अस्नानादिभिर्यः परिताप: स तथा तेन, 'अप्पतरो वा भुज्जतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामाकम् ।
दल्पतदं वा भूयस्तरं वा कालं यावत अण्णतरेसु'त्ति बहूनां मध्ये एकतरेषु 'वाणमंतरेसुत्ति व्यन्तरेषु-देवलोकेषु-देवजनेषु मध्ये 'तहि तेसि IN गइ'त्ति 'तस्मिन्' वानमन्तरदेवलोके 'तेषाम्'-असंयतादिविशेषणजीवानां 'गतिः' गमनं 'ठिइ'त्ति अवस्थानम् 'उववाओ'त्ति देवतया भवनम् ७ ।
तेसि णं भंते ! देवाणं केवइअं कालं ठिई पण्णत्ता ?, गोअमा! दसवाससहस्साई ठिई पप्णता ८ । अस्थि णं भंते ! तेसि देवाणं इड्ढी इ वा जुई इ वा जसे ति (उढाणे इ वा कम्मे इ वा) वा बले ति वा वीरिए इ वा पुरिसक्कारपरिक्कमे इ वा?, हंता अस्थि ९ । ते गं भंते ! देवा परलोगस्साराहगा ?, णो तिणटे सम? ५, १० । से जे इमे गामागर-णयर-णिगम-रायहाणि-खेड-कब्बडमडंब-दोणमुह-पट्टणासम-संबाह-सण्णिवेसेसु मणुआ भवंति, तंजहा-अंडबद्धका णिअलबद्धका हडिबद्धका चारगबद्धका हत्थच्छिन्नका पायच्छिन्नका कण्णच्छिण्णका णवकच्छिण्णका उच्छिन्नका जिन्मच्छिन्नका सीसच्छिन्नका मुरवच्छिन्नका मज्झछिन्नका बइकच्छच्छि| न्नका हियउप्पाडियगा णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा गेवच्छिण्णका तंडुलच्छिण्णका कागणिमंसक्खाइयया ओलंबिया लंबिअया घंसिअया धोलिया फाडिअया (पीलिअया) सूलाइअया सूलभिष्णका खारवत्तिया वज्झवत्तिया सोहपुच्छियया दवग्गिदडिढगा पंकोसण्णका पके खुत्तका वलयमयका वसट्टमयका णियाणमयका अंतोसल्लमयका गिरिपडिअका तरुपडियका मरु (भर)पडियका
गिरिपक्वंदोलिया तरुपक्खंदोलिया मरुपवखंदोलिया जलपवेसिका जलणपवेसिका विसभविखतका सत्थोवाडितका वेहाणसिआ गिद्धपिट्रका PM कतारमतका दुभिक्खमतका असंकिलिट्ठपरिणामा ते कालमासे कालं किच्चा अण्णतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवति,
तहि तेसि गती तहि तेसि ठिती तहिं तेसि उववाए पणत्ते ११ । तेसि णं भंते ! देवाणं केवइ कालं ठिती पण्णता ?, गोअमा!, बारसवाससहस्साई ठिती पण्णत्ता १२ । अस्थि णं भंते ! तेसिं देवाणं इडढी इ वा जुई इ वा जसे इ वा बले इ वा बोरिए इ वा पुरिसक्कारपरिक्कमे इ वा ?, हंता अत्थि १३ । ते णं भंते ! देवा परलोगस्साराहगा ? णो तिणढे समढे ६, १४ ।
।।१३८॥