________________
औपपाति
कोणिक येन स तथा, 'सुइमालावण्णगविलेवगे यत्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादिविलेपनं यस्य स कम्
सू०३१ तथा, च: समुच्चये, यद्यपि वर्णकशब्देन नामकोष चन्दनमभिधीयते तथापि 'गोसीसचंदणाणुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णे'त्ति आविद्ध-परिहितं, कप्पिय इत्यादि प्राग्वत् 'पिणद्धगेवेज्जग-अंगुलिज्जगललियंगयल लिय
कयाभरणे' पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकामुलीयकानि-ग्रीवाभरणामुल्याभरणानि येन स तथा, ललिताङ्गके ललितशरोरे कृतानि-विन्य॥१०६॥
स्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः अथवा पिनद्धानि-वेयकाङगलीयकानि ललिताङ्गवदेव ललितकचाभरणानि-चमनोज्ञकेशाभरणानि पुष्पादीनि येन स तथा 'वरकडगतुडियर्थभियभूए' वरकटकतुटिकैः--प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजो यस्य स तथा, 'अहियरूवसस्सिरीए' अधिकरूपेण सश्रीकः--सशोभो यः स तथा, 'मुद्रिकापिङ्गलाङ्गुलीक' इति क्वचिदृश्यते, 'कुण्डलोद्योतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, 'हारोत्थासुकगरइयवच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्ठु कृतरतिक वक्ष-उरो यस्य स 'तथा, 'पालंबपलबमाणपडसुकयउत्तरिज्जे' प्रलम्बेन-दीर्घण प्रलम्बमानेन च-झुम्बमानेन (लम्बमानेन) पटेन सुष्ठु कृतमुत्तरीयम-उत्तरासङ्गो येन स तथा, ‘णाणामणिकणगरयणविमलमहरिह-णिउणोवियमिसिमिसंत-विरइयसुसिलिट्ठविसिटूलटू-आविद्धवी-13 रवलए' नानामणिकनकरत्ने-विमलैर्महाहँनिपुणेन शिल्पिना ओवियत्ति-परिकमितैः मिसिमिसंतत्ति-देदीप्यमानविरचितानि निमितानि सुश्लि
PA||१०६॥ ष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-(लषितानि) मनोहराणि आविद्धानि-परिहितानि वीरवलयानि वरवलयानि ol वा येन स तथा, सुभटो हि यदि क्वचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां विजित्याऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि 0 परिदधाति तानि वीरवलयानीत्युच्यन्ते १ ।
कि बहुणा ? कप्परुक्खए चैव अलंकिय-विभूसिए णरबई सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं (अब्भपडल-पिंगलुज्जलेणं * अविरल-समसहिय-चंद-मंडल-समप्पभेणं मंगल-सय-भत्तिच्छेय-विचित्तिय-खिखिणि-मणिहम-जाल-विरइय-परिगय-परंत-कणग-घंटिया