SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् सू० २४ ॥८२।। ज्यन्तरा० चिचिधगया सुरुवा महिड्ढिआ जाव पज्जुवासंति ।। सू० २४ ।' ___ 'भुयगवइणोत्ति महोरगाधिपाः, किम्भूतास्ते इत्याह-'महाकाय'त्ति बृहदेहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा भवन्ति, यदाह-भवणवणजोइसोहमीसाणे सत्त होंति रयणीओ' 'गंधव्वनिकायगण'त्ति गन्धर्वाणां-व्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये गणा-राशयस्ते तथा, पाठान्तरे 'गन्धर्वपतिगणाश्चेति व्यक्तमेव, | किंविधास्ते इत्याह-निउणगंधव्वगीयरइणोत्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाटयोपेतगाने गीते च-नाटयजितगेये रतिर्येषां ते तथा, अण-2 पनिकादयोऽष्टौ व्यन्तरनिकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचलचवलचित्तकोलणदवप्पिया' चञ्चलचपलचित्ता:-अतिचपलमानसाः क्रीडनं-क्रीडा द्रवश्व-परिहासस्तत्प्रियाः, तत: कर्मधारयः, 'गभीरहसियभणियपियगीयणच्चणरई गम्भीरं हसितं येषां भणितं च-वाक्प्रयोगः प्रियंः येषां गीतनत्तयोश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणच्चणरइ,त्ति क्वचिहश्यते व्यक्तं च, 'वणमालामेलमउडकुंडल-सच्छंदविउव्वियाभरण-चारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीन आभरणविशेषः आमेलक:-पुष्पशेखरकः मुकुट-सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्ति ये ते तथा, 'सव्वोउयसुरभिकुसुम-सुरइयपलंबसोहंतकंत-वियसंतचित्तवणमालरइयवच्छा' सर्वर्तुकानि-सर्वऋतु 1८२॥ सम्भवानि यानि सुरभोणि-कुसुमानि तैः सुरचिता या सा तथा, सा चासौ प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा वनमाला च-वनस्पतिस्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'कामगमि'त्ति इच्छागामिनः 'कामरूवधारि'त्ति ईप्सितरूपधारिणः णाणाविहवण्णराग-वरवत्थचित्तचिल्लयनियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चल्लिय' त्ति लीनानि दीप्तानि वा निवसनानि-परिधानानि येषां ते तथा, विविघदेसिणेवत्थग्गहियवेसा' विविधदेशिनेपथ्येन-नानादेशरूढवस्त्रादिन्या कककक * भवनमनज्योतिप्कसौधर्मानेषु सप्त भवन्ति रत्नयः ।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy