SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ।।८३|| सेन गृहीतो वेषो-नेपथ्यं यस्ते तथा, 'पमुइयकंदप्पकलह-केलिकोलाहलप्पिया' प्रमुदितानां यः कन्दर्प:-कामप्रधानः केलि:, काम एव वा, कलहश्च-राटी केलिश्च-नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अणेगमणिरयण-विविहनिजुत्तचित्तचिधगया' अनेकानि-बहूनि मणिरत्नानि -प्रतीतानि-विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता ये ते तथा, चिह्ना| नि च-पिशाचादीनां क्रमेणतान्युच्यन्ते-चिधाइ कलंबझए १ सुलस २ वडे ३ तह य होइ खटुंगे ४। आसोए ५ चंपए वा ५ नागे या ७ तह तुंबुरी चेव ८ ॥१॥ ॥सू० २४ ॥ ते काले णं ते णं समए णं समणस्स भगवओ महावीरस्स जोइसिया देवा अति पाउन्भवित्था विहस्सती चंद सूर सुक्क सणिच्चरा राहू धूमकेतू बुहा य अंगारका य तत्त-तवणिज्ज-कणगवण्णा जे य गहा जोइसंमि चारं चरंति केऊ अ गइरइआ अट्ठावीसतिविहा य णक्खत्त-देवगणा जाणासंठाण-संठियाओ य पंचवण्णाओ ताराओ ठिअलेस्सा चारिणो अ अविस्साममंडलगती पत्तेयं णामंकपागडियांचधमउडा महिड्ढिया जाव पज्जुवासंति ॥सू० २५॥ ज्योतिष्कवर्णको व्यक्तो, नवरम् 'अंगारका यत्ति मङ्गलाः, बहुत्वं च प्रत्येकं ज्योतिषामसङ्घद्यातत्वात्, 'तत्ततवणिज्जकणगव' ण्णा' तप्तस्य तपनीयस्य-सुवर्णस्य यः कणको--बिन्दुः शलाका वा अथवा तपनीयं-रक्त सुवर्ण कनक-सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 1111८३॥ 'जे य गह'त्ति उक्तव्यतिरिक्ताः, 'जोइसंमि'त्ति ज्योतिश्चक्रे 'चारं परन्तीति भ्रमणं कुर्वन्ति, केऊ य'त्ति केतवो जलकेत्वादयः, किम्भूता? गइरइय'त्ति मनुष्यलोकापेक्षयोक्तं, "ठियलेस्स'त्ति स्थितलेश्याः-निश्चलप्रकाशा: 'चारिणो य'त्ति सञ्चरिष्णवः, अत एवाह-'अविस्साममंडलगइत्ति प्रतीत, 'नामंकपागडिचिधमउडा' नामाङ्कितानि प्रकटितानि-चिह नप्रधानानि मुकुटानि यैरिति समासः ॥ सू० २५ ॥ १ चिह्ननानि कदम्बध्वाजः सुलसः गटः तथा च भवति खट्वाङ्गम् । अशोकश्चम्पको वा नागस्तथा तुम्बरी चन ॥१॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy