SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ औपपाति कम ।। १३० ।। जह णरगा गम्मंति जे गरगा जा य वेयणा गरए । सारीरमाणसाई दुखाइं तिरिक्खजोणीए || १|| माणुस्सं च अणिच्च वाहिजरामरणवेयणापउरं । देवे अ देवलोए देविड्ढि देवसोक्खा ||२|| रगं तिरिक्खजोणि माणुसभावं च देवलोअं च । सिद्धे अ सिद्धवसह छञ्जीवणियं परिकहेइ ||३|| जह जीवा बुज्झति मुच्चति जह य परिकिलिस्सति । जह दुक्खाणं अंत करंति केई अपविद्धा || ४ | अट्टा अट्टियचित्ता (अट्टनियट्टियचित्ता) (अट्टदुहट्टियचित्ता) जह जीवा दुक्खसागरमुविति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडंति ॥ ५ ॥ ७ । 'एगा' एकाच - एका अर्चा- मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारो'त्ति भदन्ताः – कल्याणिनः भक्तारो वानैर्ग्रन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अण्णयरेसु देवलोएसु' त्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महड्ढिएसु' इह यावत्करणादिदं दृश्य - 'महज्जुइएस महाबलेसु महायस्ससु महाणुभागेसु'त्ति, व्याख्या च प्राग्वत्, 'दूरंगइएसु'त्ति अच्युतान्तदेवलोक गतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं दृश्यं - 'कडयतुडियथं भिय भुया अंगयकुंडलमट्टगंडयल कण्णपीढधारी विचित्तहत्याभरणा दिध्वेणं संघाएणं दिव्वेणं संठाणेण दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्ध्वाए लेसाए दस दिसाओ उज्जोबेमाणा' इति व्याख्या चासुरवर्णकवद् दृश्या, 'कप्पोवग' त्ति कल्पोपगा-देवलोकजाः 'आगमेसिभद्द'त्ति आगमिष्यद् - अनागतकालभावि भद्रंकल्याणं निर्वाणलक्षणं येषां ते तथा, इह यावत्करणादिदं दृश्यं - पासाईया दरिसणिज्जा अभिरुव पडिरूवत्ति व्याख्या प्राग्वदेवेति ५ । निर्ग्रन्थप्रवचनफलवक्तव्यतां निगमयन्नाह - 'तमाइक्खइति तत्प्रवचनफलमिति । अथ प्रकारान्तरेण धर्ममाह - ' एवं खल्वित्यादि बालतवोकम्मेण ' मित्येतदन्तं व्यक्तमेव, नवरं 'एव' मिति वक्ष्यमाणेन प्रकारेण, खलुर्वाक्यालङ्कारे, 'कुणिमाहारेणं'ति कुणिमं -मांसं 'उक्कंचणयाए वंचणयाए' त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षार्थं क्षणमव्यापारतयाऽवस्थानं वञ्चनता - प्रतारणं 'पगइभट्ट्याए 'त्ति प्रकृतिभद्रकता EXOXOXO श्रीवीरदे. सू० ३४ ।। १३०॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy