SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ओपपातिकम् ॥ २ ॥ ****** वया (२) आइण्णजणमगुस्सा (३) हल - सय सहस्स - संकि - विकिट्ठ-लट्ठ - पण्णत्त - सेउसीमा (४) कुक्कुड- संडे - गामपरा (५) उच्छु- जव - सालि - कलिया (सालिमालिणीया) (६) मो - महिस - गवेलगप्पभूता (७) आयारवंत - बेइय- जुवइ - विविह-सण्णिविबहुला (अरिहंत - चेइय- जणवय विसण्णिविट्ठ-बहुला) (सुयागचित्त - चेईयजूय सण्णिविट्ठ-बहुला) (८) उक्कोडिय - गाय - गंटिभेयग-भड-तकर-खंडरक्खरहिया (९), खेमा णिरुवदवा सुभिक्खा वीसत्यसुहावासा (१०-१३), अणेग-कोटिकुडुम्बियाइण्णनिव्हा (१४), ण्ड णट्टग- जल्ल- मल्ल - मुट्ठिय-वेलंबय-कहग-पवग लासग - आइक्खग-लेख - मंत्र - तूणइल्ल-तुपवीणियअणेग - तालायराणु चरिया, आरामुज्जाण - अगड-तलाग-दीहियवप्पिणि-गुणोववेषा (१५-१६), नंदणवण - सन्निभप्पगासा (१७), इह च बहवो वाचनाभेदा दृश्यन्ते तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः शेषास्तु मतिमता स्वयमृह्याः । तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते ' इत्यादिषु ततोऽयं वाक्यार्थो जातः - तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभ्रुवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययोः कः प्रतिविशेषः १, उच्यते, काल इति सामान्य कालो वर्त्तमानावसपिंण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा तृतीय चेयं, ततश्च तेन कालेन अवसर्पिणीचतुथरकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभृतेन हेतुना चम्पा नाम नगरी 'होत्थन्ति' अभवद् आसीदित्यर्थः १ । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति १, उच्यते, अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धत्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता भयवर्जितत्वेन स्थिरा, समृद्धा- धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः (१), 'पमुहयजणजाणवया' प्रमुदिताः - हृष्टाः प्रमोदकारणवस्तूनां सद्भावात् जना - नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'पमुइयजणुज्जाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जैनपदार्थ यस्यां सा तथा (२) 'आइ नगर्यधि. सू० २ ॥ २ ॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy