SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ च-कपिशं सुवर्णकम्बिकानिर्मितत्वादुज्ज्वलं-निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिगामविशेषस्तत्पटलमिव पिङ्गलं च कोणिक औपपाति-2 उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसपसहियचंदमंडलसमप्पमेणं' अविरलं घनशलाकावत्त्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतम-101 PM निम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दोप्त्या तत्तथा तेन, मंगलसयभत्तिछेय-विचित्तियखिखिणिमणिहेमजालविरइय-परिगयपेरत कणगघंटियापलिय-किणिकिणितसुइसुह-सुमहुरसद्दालसोहिएणं' मङ्गलाभि.-माङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्याविच्छित्तिभिः छेकेन x | निपुणेन शिल्पिना विचित्रितं यत्तत्तथा, किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च रत्नकनकजालकेन विरचितेन कृतेन विशिष्टरतिदेन वा र परिगतं-परिवेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिःप्रचविताभिः किणिकिणायमानाभि श्रुतिसुखसुमधुरशब्दवतीभिश्न, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, 'सप्पयरवरमुत्तदामलंबतभूसणेण' सप्रतराणि-आभरणविशेषयुक्तानि यानि वरमुक्तादामानि-प्रवरमुक्ताफलमालाः लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरु परिमंडलेणं' नरेन्द्रस्यतस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्दं-विस्तीर्ण परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदो सनाणेणं' शीतातपवातवृष्टिविषजन्यदोषाणां शीतादिलक्षणदोषाणां वा विनाशनं यत्तत्तथा तेन, 'तमरयमलबहलपडणधाडणप्पभाकरेण' तमः॥१०८॥ अन्धकारं रजो-रेणुर्मल:-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी (ध्वंसिनी)-नाशनी या प्रभा-कान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा, 'उ उसुहसिवच्छागसमणुबद्धेणं' ऋती-कालविशेषे सुखा -सुखहेतुः ऋतुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियादंडसज्जिएण' ति वैडूर्यमयदण्डे सज्जितं-वितानितं यत्तत्तथा तेन 'वइरामगवत्थिनिउण-जोइयअटुसहस्स-वरकंचणसलागनिम्मिएणं' वज्रमय्यां वरती शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिताः-सम्बन्धिताः असहस्सत्ति-अटोत्तरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिमितं यत्तत्तथा तेन, 'सुनिम्मलरययसुच्छएणं'ति सुनिर्मला रजतस्य सम्बन्धी सुच्छदः-शोभनप्रच्छादनपटों यत्र तत्ततथा तेन, ॥१०८॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy