SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ।।१२३।। करते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च यं प्रमुदितास्त्वरितप्रधाविताश्च शीघ्र गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वनिति । अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते - देशे इत्यर्थः, 'ठवेइ'त्ति स्थिरीकरोति ‘अवहटूटु'त्ति अपहृत्य-परित्यज्य 'रायककुहाईति नृपचिह्नानि 'उप्फेस'ति मुकुट 'बालवियणिय'ति चामरं 'सचित्ताणं बव्वाणं विउसरणयाए'त्ति पुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणं दम्वाणं अविउसरणयाए'त्ति बखाभरणाद्यचेतनद्रव्याणामत्यजनेन 'चक्खफासे'त्ति भगवति दृष्टिपाते 'हत्थिक्खंधविट्ठभणयाए त्ति वाचनान्तरं, तत्र हस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या विष्टम्भना-स्थापना सा तथा तया, 'तिक्खुत्तो'त्ति त्रिकृत्वः त्रान वारानित्यर्थः 'आयाहिणं पयाहिणं'ति आदक्षिणात -दक्षिणपाश्र्वादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स आदक्षिणप्रदक्षिणस्तं करोति, दक्षिणपार्श्व तखिर्धाम्यतीत्यर्थः 'ब'दईत्यादि प्राग्वत ३ ॥ सू. ३२ ॥ तए णं ताओसुभद्दा (धारिणी)प्पमुहाओ देवीओ अंतो अतेउरंसि हायाओ जाव पायच्छित्ताओ सव्वालंकार-विभूसियाओ | | (बाहुय-सुभग-सोवत्थिय-वद्धमाणग-पुस्समाणव-जयविजय-मंगलसएहि अभिथव्वमाणीओ कप्पाय-छेयायरिय-रइयसिरसाओ महया गंधद्धणि 61 मुयंतीओ बहूहि खुज्जाहि चेलाहिं वामणीहि वडभीहिं बब्वरीहिं पयाउसियाहि जोणिआहि पण्हविआहि इसिगिणिआहि वासिइणिआहि लासि याहि लउसियाहि सिंहलीहि दमौलीहिं आरबीहिं पुलंदीहि पक्कणीहिं बहलीहि मरु डीहि सबरियाहि पारसीहि णाणादेसीहि विदेसपरिम(पि) डिआहि इंगिय-चितिय-पत्थिय (पत्णियमणोगत)विजाणियाहिं सदेस-वत्थरगहियवेसाहिं चेडियाचक्कवाल-वरिसधर-कंचुइज-महत्तरवंदपरिक्खित्ताओ) अंतेउराओ णिग्गच्छंति अंतेउराओ णिग्गच्छित्ता जेणेव पाडिएकजाणाई तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएक्कपाडिएक्काई जत्ताभिमुहाई जुत्ताई जाणाई दुरुहंति दुरूहित्ता णिअगपरिआलसद्धि संपरिवडाओ चंपाए णयरीए मझमज्झेणं णिग्गच्छंति णिग्गच्छित्ता । जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता समणस्स भगवओ महावीरस्स अदरसामंते छत्तादिए तित्थयरातिसेसे पासंति ॥१२३॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy