SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कोणिक कम् सू० ३१ औपपाति रतिदा-सुखप्रदा दर्शन-रतिदा आलोक-दृष्टिपथं यावदृश्यते अत्युच्चस्त्वेन या सा आलोकदर्शनीया ततः कर्मधारयः, 'वाउद्धयविजयवेजयंती' वातेनोधूता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, 'उस्सिय'त्ति उत्सृता-ऊ/कृता 'सपाउयाजोयसमाउत्त'ति स्वः स्वकीयो राजसत्क इत्यर्थो यः पादुकायोगः-पादुकायुगं तेन समायुक्तं यत्तत्तथा, 'बहुकिंकरकम्मकरपुरिसपा यत्तपरिक्खित्तं' बहवो ये किङ्करा:-प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च-तदन्यविधास्ते च ते पुरुषाश्चेति समासः, पादातं-पदा॥११२॥ तिसमूहस्तैः परिक्षिप्तं यत्तत्तथा, क्वचित् 'दासीदासकिकरकम्मकरपुरिसपायत्तपरिखित'मिति दृश्यते, तत्र दास्यश्च-चेटयो दासाश्च चेटकाः ३ । 'लढिग्गाह'त्ति काष्ठिकाः, क्वचिदृश्यते 'असिलढिग्गाहा' तत्र असिः-खड्गः स एव यष्टि -दण्डोऽसियष्टिः, अथवा असिश्च यष्टि श्चेति द्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा-बूतोपकरणं उत्त्रम्ताश्वादिबन्धनानि वा चाप-धनुः पुस्तकानि-आयव्ययपरिज्ञानहेतुलेखकPol स्थानानि पण्डितोपकरणानि वा फलकानि-सम्पुट फल कानि-खेटकानि वा अवष्टम्भनानि वा द्यूतोपकरणानि वा पीठकानि-आसनविशेषा वीणा:-प्रतीताः कुतुपः-पक्वतैलादिभाजनं हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा 'सिहंडिणो'त्ति शिखाधारिणः 'पिञ्छणो'त्ति मयूरादिपिच्छवाहिनः 'डमरकर'त्ति क्ड्विरकारिण: 'दवकर'त्ति परिहासकारिणः 'चाटकर'त्ति प्रियवादिनः 'कंदप्पिय'त्ति कामप्रधानकेलिकारिणः 'कोककुइय'त्ति भाण्डा भाण्डप्राया वा 'सासिता य'त्ति शिक्षयन्तः ‘सावेतत्ति इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'रक्खंत'त्ति अन्यायं रक्षन्तः, 'क्वचिद् राविता यत्ति रावयन्तः शब्दान् कारयन्तो रामयन्तो वा आलोग' ति अवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य क्वचिदृश्यन्ते तद्यथा'असिलटिकुंतचावे चामरपासे य फलग पात्थे य । वीणाकूयग्गाहे तत्तो य हडप्फगाहे यं ॥१॥ दंडी मुंडी सिहंडी पिच्छी जडिणो य हासकिड्डा य । दवकारा चटुकारा कंदप्पिय कोक्कुइयगाहा ।२।। गागंता वायंता नच्चता तह हसत हासिता । साता रावेता आलोय जयं पउंजता ॥३॥ ११२॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy