________________
॥११३।।
तयाऽणतरं च णं जच्चाणं तरमल्लिहायणाणं (वरमल्लिभासणाणं) हरिमेला-मउल-मल्लियच्छाणं चुचुच्चिय-ललिअ-पुलिय-चलचवल-चंचलगईणं लंघण-वग्गण-धावण-धोरण-तिवई-जइण-सिक्खिअगईणं ललंतलाम-गललाय-वरभूसणाणं मुहभंडग-ओचूलगथासगअहिलाण-चामर (मिलाणचमरी) गण्ड-परिमंडिय-कडीणं किंकरवर-तरुण-परिग्गहिआणं अट्ठसयं बरतुरगाणं पुरओ अहाणुपुटवीए संपद्वियं ५ । तयाऽणंतर च णं ईसीदंताणं ईसीमत्ताणं ईसी गाणं ईसो-उच्छग-विसाल-धवलदताणं कंचण-कोसो-पविट्ठदंताणं कंचणमणिरयण-भूसियाणं (वरपुरिसारोहगसंपउत्ताणं) अट्ठसयं गयाणं पुरओ अहाणपुठवीए संपट्ठियं ६ । तयाऽणंतरं च णं सच्छत्ताणं सज्मयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिखिणी जाल-परिक्खित्ताणं हेमवय-चित्त-तिणिस-कणक-णिज्जुत्तदारुआणं कालायससुकय-णेमिनंतकम्माण सुसिलिटु-वत्त (सुसंविद्धचक्क) मंडलधुराणं आइण्ण-वरतुरग-सुसंपउत्ताणं कुसल-नरच्छे अ-सारहि-सुसंपग्गहिआणं (हेमजालगवक्ष-जालखि खिणि-घंटाजाल-परिविखत्ताणं) बत्तीसतोण (तोरण) परिमंडिआणं सकंकड-बडेसंकाणं सचाव-सर-पहरणावरणभरिअजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुटवीए संपट्टियं ७ । तयाऽणंतरं च णं असि सत्ति-कोत-तोमर- सूल-लउड-भिडिमालधणपाणिसज्जं पाएत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठिअं (सन्नद्ध-बद्ध-वम्मियकवयाणं-उत्पीलिय-सरासणवट्टियाणं पिनद्धगेवेज्जविमलवर-बद्धचिंधपट्टाणं गहियाउहप्पहरणाणं) ८ ।
'तरनिहायणाणति तरो-वेगो बलं वा तथा 'मल मल्ल धारणे' ततश्व तरोमल्लो-तरोधारक: वेगादिकारको हायनः-संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः, यौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामिति योगः, 'वाचनान्तरे त्वेवमधीयते-'वरमल्लिभासणाणं' प्रधानमाल्यवताम्, अत एव दीप्तिमतां चेत्यर्थः, 'हरिमेलामउलमल्लियच्छाणं' हरिमेला-वनस्पतिविशेषस्तस्या मुकुलं-कुड्मलं मल्लिका चविचकिलस्तद्वदक्षिणी येषां ते तथा तेषां, शुक्लाक्ष्णामित्यर्थः, 'चंचुच्चियललियपलियचलचवलचंचलगईणं' चंचुचियंति प्राकृतत्वेन चञ्चुरितंकुटिलगमनं अथवा चञ्चः-शुकचञ्चुस्तद्वद्वक्रतयेत्यर्थः, उच्चितम्-उच्चताकरणं पादस्य उचितं वा-उत्पाटनं पादस्यैवं चञ्चुच्चितं तच्च ललितं
॥११३॥