________________
कोणिक पाच- विलासवद्गतिः पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीव चटुलेत्यथौं, कम्
गतिर्येषां ते तथा तेषां, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगईणं' लङ्घनं-गर्तादेरतिक्रमणं वल्गनम्-उत्कूईनं धावनं-शीघ्रमृजुगमनं al धोरणं-गतिचातुर्य त्रिपदो-भूमो पदत्रयन्यासः जयिनी च-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतिर्यस्ते तथा तेषां 'ललंतलामगललायवरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि गललातानि-कण्ठेनाऽऽत्तानि वरभूषणानि येषां ते तथा तेषां, 'मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं' मुखभाण्डकं-मुखाभरणम् अवचूला:-प्रलम्बमानगुच्छाः स्थासकाश्च-आदर्शकाकारा येषां ते तथा मिलाणत्ति-पर्याणैरथवा अम्लान:-अमलिनः चमरोगण्डै:-चामरदण्ड: परिमण्डिता कटिर्येषां ते तथा ततः कर्मधारयोऽतस्तेषां, किंकरवरतरुणपरिग्गहियाण'ति व्यक्तम् । अथाधिकृतवाचनाऽनुश्रीयते-'थासगअहिलाणचामरगण्डपरिमंडियकडीणं' थासगअहिलाणत्ति इह मवीयलापात् स्थासकाहिलाणवतामित्यर्थः, अहिलाणं च-मुखसंयमनं, शेषं प्राग्वत् ५ । "ईसिदंताणं'ति ईषत्-मनाग दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं' उत्सङ्ग इव उत्सङ्ग:-'पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवतित्वात्ते तथा ते च धवल.
दन्ताश्चेति समासोऽतस्तेषां । 'कंचणकोसीपविठ्ठदंताणं' काञ्चनकोशी-सुवर्णखोला (सुवर्णखड्गपिधाना) 'वरपुरिसारोहगसुसंपउत्ताणं'ति ॥११४॥ | क्वचिदृश्यते, तत्रारोहकाः-हस्तिपकाः ६ । 'संझयाणं सपडागाण'मित्यत्र ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणंति |
त ॥११४॥ Pel नन्दी-द्वादशतूर्यनिर्घोषः, तद्यथा-'भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९ बसो
१० संखो ११ पणवो १२ य बारसमो ॥१॥' 'सखिखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभिः क्षुद्रघण्टिकाभिः यज्जालं-जालक तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता ये ते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमवद्गिरिसम्भवानि
१ प्रकरणवसात्