SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ॥१६७।। 'अयसकारग'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयशः 'अवण्णकारय'त्ति अबज्ञा-अनादरः अवर्णों वावर्णनाया अकरणं 'अकित्तिकारग'त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कोर्तिस्तन्निषेधादकीतिः 'असभावुब्भावणाहिति असद्भावानाम् -अविद्यमानार्थानामुद्भावना-उत्प्रेक्षणानि असद्भावोद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि यत्ति मिथ्यात्वे-वस्तुविपर्यासे मिथ्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:-चित्तावष्टम्भा मिथ्यात्वाभिनिवेशास्तैः 'बुग्गाहेमाण'त्ति व्युद्ग्राह्यमाणाः-कुग्रहे योजयन्तः 'बुप्पाएमाण' त्ति व्युत्पादयमाना:-असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 'अणालोइयअपडिक्त'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवत्वं प्रत्यनीकताजन्यं च किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति १५, १। 'सण्णोपुव्वजाईसरणे'त्ति संजिनां सतां या पूर्वजाति:-प्राक्तनो भवस्तस्या यत्स्मरणं तत्तथा १६, २। आजीविका-गोशालकमतानुवर्तिनः 'दुघरंतरिय'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनभिक्षां गृह्णन्ति न निरन्तरमेकान्तरं वा ते द्विगु हान्तरिकाः, द्वे गुहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका इति निवचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च उप्पलबेंटिय'त्ति उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भक्षत्वेन येषां सन्ति ते उत्पलवृन्तिका: 'घरसमुदाणियत्ति गृहसमुदान-प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिका: 'विज्जुयंतरिय'त्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षा नाटन्तीति भावार्थः, 'उट्टियासमण'त्ति' उष्ट्रिका-महामृण्यमयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषांश तदस्ति च पदानामुत्प्रेक्षया व्याख्या कृतंति १७, ३ । अत्तुक्कोसिय'त्ति आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'परपरिवाइय'त्ति परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'भूइकम्मिय'त्ति भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थ भूतिदानं | येषां ते भूतिकमिकाः, 'भुज्जो भुज्जो कोउगकारग'त्ति भूयो भूयः-पुनः पुनः कौतुक-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसुत्ति अभियोगे-आदेशकर्मणि नियुक्ता अभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं चारित्रादाभियोगि
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy