SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ औपपाति- कम् ॥१६६।। कालमासे कालं किच्चा उक्कोणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसिं गई बावीसं सागरोवमाई ठिई आराया से तहेव २०, ६ । से जे इमे गामागर जाव सण्णिवेसेसु मणुआ भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपडियाणंदा साहू सव्वाओ पाणाइवाआओ पडिविरया जाव सव्वाओ परिग्गहाओ पडिबिरया, सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादसणसल्लाओ पडिविरया, सव्वाओ आरंभसमारंभाओ पडिविरया, सव्वाओ करणकारावणाओ पडिविरया, सव्वाओ पयणपयावणाओ पडिविरया, सव्वाओ कुट्टण-पिट्टण-तज्जण-तालण-बह-बंध-परिकिलेसाओ पडिविरया, सव्बाओ पहाण-मद्दण वष्णग-विलेवण-सद्द-फरिसरस-रूव-गंध-मल्लालंकाराओ पडिविरया, जे यावण्णे तहप्पग्गारा सावज्जोगावहिया कम्मंता परपाणपरियावणकरा कज्जति तओवि पडिविरया, जावज्जीवाए से जहाणामए अणगारा भवति-ईरियासमिया भासासमिया जाव इणमेव णिग्गथं पावयणं पुरओकाउं विहरति तेसि णं, भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाणदसणे समुप्पजइ, ते बहूई वासाइं केवलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पञ्चक्खंति भत्तं२ बहूई भत्ताई अणसणाइ छेदेन्ति २त्ता उस्सट्टाए कोरइ णग्गभावे जाव अंत करंति, जेसिपि य णं एगइयाणं णो केवलवरनाणदंसण समुप्पञ्जइ ते बहूई वासाई छउमत्थपरियागं पाउणन्ति२ आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पञ्चक्खंति, ते बहूई भत्ताई अणसणाए छेदेन्ति २त्ता जस्सट्टाए कोरइ णग्गभावे जाव तमट्ठमाराहित्ता चरिमेहि उसासणीसासेहि अणंतं अणुत्तरं निवाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदसणं उप्पाडिति, तओ पच्छा सिज्झिहिन्ति' जाव अंतं करेहिन्ति । एगचा पुण एगे भगतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्लोसेणं सम्वसिद्ध महाविमाणे देवत्ताए उववत्तारो भषंति, तहि तेसि गई तेत्तीसं सागरोमाइंठिई आराहगा, सेसं तं चेव २१, ७ । से जे इमे गामागार जाव सण्णिवेसेसु मणुआ भवंति, तंजहा-सव्वकामविरया सव्वरागविरया सव्वसंगातीता सम्वसिणेहातिक्कता अकोहा णिक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुश्वेणं अट्ठ कम्मपयडीओ खवेत्ता उप्पि लोयगपइट्ठाणा हवंति २२, ८ ॥ सू० ४१ ।।
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy