SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सप्रमोदो वाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्ति कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रु ताविरोधेन वा वृत्ति ॥१६९॥ | -जीविका कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुव्वय'त्ति सद्वताः शोभनचित्तवृत्तिवितरणा वा, 'सुप्पडियाणंदा साहूहि'ति पुष्ठु प्रत्या DH नन्द:-चित्तालादो येषां ते सुप्रत्यानन्दाः साधुष-विषयभूतेषु अथवा साहहिति उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशात् साध्व. न्तिके इत्यर्थः, एगच्चाओ पाणाइवायाओ'त्ति एकस्मात् न सर्वस्मात् पाठान्तरे एगइयाओ'त्ति. तत्र एकक एव एककिकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थ नवरं 'मिच्छाईसणसल्लाओ'ति इह मिथ्यादर्शनं-तज्ज(द)न्यान्यथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुद्रणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ'त्ति कुद्नं-खदिरादेरिव छेदविशेषकरणं पिट्टनं-बस्त्रादेरिव मुदगरादिना हननं तर्जनं-पर प्रति ज्ञास्यसि रे जाल्मेत्यादिभणनं ताडन-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगन | बधो-मारणं बन्धो-रज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'सावज्जजोगोवहिय'त्ति सावद्ययोगा औपधिका-म याप्रयोनाः कषाय प्रत्यया इत्यर्थ उपकरणप्रयोजना वा येते तथा 'कम्मत'त्ति व्यापारांशाः, वाचनान्तरे 'सावज्जा अबाहिया कम्मत'त्ति अत्र अबोधिकाः अविद्यमानबोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'तंजह'त्ति त एते इत्यर्थः 'से जहानाभए'त्ति क्वचित्तत्राप्ययमेंवार्थः २०, ६ । 'आबाहे'त्ति रोगादिबाधाया 'एगच्चा पण एगे भयंतारो'त्ति एका-असाधारणगणत्वाद् अद्वितीया मनुजभवभाविनी वा अचा बोन्दिस्तनुर्वेषां ते एकार्चाः, पुनः शब्दः पूर्वोक्तार्थापेक्षया उत्तरवाल्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारोत्ति XI भक्तार:-अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वारस्त्वलाक्षणिकः, 'पथ्वकम्मावसेसेण' क्षीणविशेषकर्मणा देवतयोत्पत्तारो भवन्तिीति योग: २१, ७ । 'सव्वकामविरय'त्ति सर्वकामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सम्परागविरय'त्ति सनरागात-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणाम विशेषाद्विरता-निवत्ता ये ते तथा, 'सव्वसंगातीत'त्ति सोरमात्संङ्गात्-मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सव्वसिणेहाइक्त'त्ति सर्वस्नेह-मात्रादिसम्बन्धहेतुं अतिक्रान्ताः-स्य
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy