SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ॥१७५।। ८ । 'सच्चमणजोगं जुजइ, असञ्चामोसामणजोगपि जुंजइत्ति मनःपर्यायज्ञानिना अनुत्तरसुरेण वा मनसा पृष्टो मनसैव अस्ति जीव-एवं कूवित्यादिकमुत्तरं यच्छन्, 'सच्चवइजोय'ति जीवादिपदार्थान् प्ररूपयन 'असच्चामोसावयजोगं'ति आमन्त्रणादिष्विति, समद्घातान्निवत्तश्चान्तर्मुहूर्तेन योगनिरोधं करोति २३, ९ ॥ सू० ४२॥ | से णं भंते ! तहा सजागी सिज्झिहिइ जाब अंतं करेहिए?, णो इण? समढे, से, णं पुव्वामेव, संण्णिस्स पंचिदियस्स पजत्तगस्स जहण्णजोगस्स हेट्ठा असंखेजगुणपरिहीणं पढम मणजोगं निरंभइ, तयाणंतरं च णं बिदियस्स पजत्तगस्स जहण्णजोगस्स हेठा असंखेजगुण-2 परिहीणं विश्यं वइजोगं निरंभइ, तयाणंतरं च णं सुहमस्स पणगजीवस्स अपज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं तईगं कायजोगं णिरुभइ, से णं एएणं उवाएणं पढममणजोगं णिरंभइ मणजेाग णिरुभित्ता वयजोगं णिरुंभइ वयजोगं णिरु भित्ता कायजोगं णिरु भइ कायजोगं निरुभित्ता जोगनिरोहं करइ, जोगनिरोहं करेत्ता अजागतं पाउणति, अजोगत्तं पाउणित्ता इसिंहस्सपंचक्खरउच्चारणद्धाए असंखेज्जसमइयं अंतोमुहुत्तियं सेलेसि पडिवज्जइ, पुवरइयगुणसेढीयां च णं कम्म तोसे सेलेसिमद्वाए असंखेज्जाहिं गुणसेढीहि अणंते कम्मसे खवेति वेयणिज्जाउयणामगुत्ते, इच्चे ते चत्तारि कम्मसे जुगवं खवेइ वेदणिज्जा २ ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहि विप्पजहइ, ओरालियतेयाकम्माई सव्वाहि विप्पयहणाहिं विप्पयहिता उज्जसेढीपडिबन्ने अफुसमाणगई उड्डे एक्कसमएणं अविग्गहेणं गंता सागारोवउत्ते सिज्झिहिइ १। . ते णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निट्टियट्टा निरयणा नीरया णिम्मला विति| मिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति २ । से केणटुणं भंते ! एवं बुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपञ्जवसिया जाव चिटुंति ?. गोयमा ! से जहाणामए बीयाणं अग्गिदड्डाणं पुणरवि अंकुरुप्पत्ती ण भवइ, एवामेव सिद्धाणं कम्मबीए दड्डे पुणरवि जम्मु| प्पत्तो न भवइ, से तेणटेणं गोयमा! एवं बुच्चइ-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिटुंति ३ । जीवा गं भंते। SUI 19७५॥
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy