________________
॥१४७11
उक्कोसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति, तहि तेसि गई तहि तेसि ठिई दस सागरोवमाई ठिई पण्णत्ता, सेसं तं चेव १२, २१ ।। सू० ३८ ॥
'पब्बइया समण' त्ति निर्ग्रन्था इत्यर्थः, 'कंदप्पिय' त्ति कान्दपिकाः-नानाविधहासकारिण: 'कुक्कुइय' त्ति कुकुचेन-कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'म हरिय' त्ति मुखरा-नानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरइपिय' ति गीतेन या रती-रमणं क्रीडा सा प्रिया येषां गीतरतयो वा लोका प्रिया येषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थः 'पाउणति' ति प्रापयन्ति पूरयन्तीत्यर्थः ११, १९ ।। 'परिव्वायग' त्ति मस्करिण: 'संख' त्ति सावधाः बुद्धयहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई' त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिन: 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउच्च' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिका: प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः-कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिवायग' त्ति कृष्णपरिव्राजका: परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्, कण्ड्वादयः षोडश परिव्राजका लोकतोऽव सेयाः, 'रिउ वेदजजुव्वेदसामवेयअहव्वणवेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं'त्ति इतिहासः पुराणमुच्यते 'निग्घटुछट्टाणं' ति निघण्टु:-नामकोशः 'संगोवंगाणं ति अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चन पराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं' ति व्यक्तं 'सारय' त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय' त्ति पर्यन्तगामिनः 'धारय' त्ति धारयितुं क्षमाः 'सडंगवी' त्ति
॥१४७।।