________________
-औपपाति
तिकुडिल-परिवत्त-विउलवेल 'चउरंत-महंत' अणवदग्गं रुई संसारसागरं भीमदरिसणिज्ज तरंति धीईधणिअ-निप्पकंपेण तुरियचवलं संवर- श्रमण कम्
o वेरग्गतुंग-कूवय-सुसंपउत्तेणं णाणसित-विमल-मूसिएणं सम्मत्तविसुद्ध-लद्ध-णिज्जामएणं धोरा संजमपोएण सोलकलिआ पसत्थज्झाण-तव का
वाय-पणोल्लिअ-पहाविएणं उज्जम-ववसाय-गहिय-णिज्जरण-जयण-उवओग-णाणदसणविसुद्धवय(र) भंढभरिअसारा जिणवर-वयणोवदिट्ठ-मग्गेणं अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवर-सत्थवाहा सुसुइ-सुसंभास-सुपण्हसासा गामे गामे एगरायं णगरे णगरे पंचरायं दूइज्जन्ता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दम्वेसु विरागयं गया संजया विरया (संचयाओ विरया) मुत्ता लहुआ णिरवकंखा साहू णिहुआ चरति धम्म ३ ॥ सू०२१॥
'अण्णाणभमंतमच्छ-परिहत्थअणिहुतिदिय-महामगरतुरियचरियखोखुम्भमाण-नच्चतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्रम॥७६॥
न्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नत्यन् चपलानां मध्ये चश्चलश्च, अस्थिरत्वेन चलश्च स्थानान्तरगमनेन घूर्णश्च -भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, तत: कर्मधारयस्ततस्तम्, अरइभयविसाय-सोगमिच्छत्तसेलसंकडं' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम् 'अणाइसंताणकम्मबंधण-किलेसचिक्खिल्लसुदुत्तार' अनादि
७६॥ सन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यच्चिक्खल्लं (चिकिलं) कर्दमस्तेन सुष्ठ दुस्तारो यः स तथा तम्, 'अमरनरतिरिय-निरयगइगमण-कुडिलपरिवत्तविउलवेल' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला चविस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंत'ति चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च-महायामम्, 'अणवदग्गं'ति अनवदग्रम्अनन्तमित्यर्थः, 'रुंद'ति विस्तीर्ण, संसारसागरमिति व्यक्तं, 'भीमदरिसणिज्न'ति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लङ्घयन्ति, संयमपोतेनेति योगः, किम्भूतेन ? 'धीईधणियनिप्पकपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्प्रकम्प:-अविचलो यः स मध्यपदलोपाद्धृ