SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ औपपा वीरवर्णन तिकम् 'धम्मज्झएणति धर्मचक्रवर्तित्वसंसूचकेन केतुना--महेन्द्रध्वजेनेत्यर्थः, 'पुरओति अग्रतः 'पकडिजमाणेणं'ति देवैः प्रकृष्यमाणेनेति, 'सहिं सह 'संपरिबुडेत्ति सम्यक् परिकरितः--समन्ताद्वेष्टित इत्यर्थः (१२८), 'पुव्वाणपुब्धि'ति पूर्वानुपूर्ध्या पश्चानुपूर्ध्या नानानुपूर्व्या वेत्यर्थः, क्रमेणेति . हृदयं, 'चरन्' सञ्चरन एतदेवाह--'गामाणग्गामं दूइज्जमाणे ति ग्रामश्च प्रतीतोऽनुग्रामश्च--विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' - गच्छन् , एकस्माद्ग्रामादनन्तरं ग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति । 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमवाधाभावेन च 'विहरन्' स्थानात स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन (१३१) 'पहिय'त्ति बाहिस्तात् 'उषण-. गरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः (१३२) ६ ॥ सूत्र १०॥ तए णं से पवित्तिवाउए इमीसे कहाए लहढे समाणे हहतुह-चित्तमाणंदिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए पहाए कययलिकम्मे कयकोउअ-मंगल-पायच्छित्ते सुद्धप्प(प्पा)वेसाई मंगलाई वस्थाई पवरपरिहिए अप्पमहग्याभरणालंकियसरीरे सआओ गिहाओ पडिणिक्खमइ, सआओ गिहाओ पडिणिक्वमित्ता चपाए गयरीए मझमज्झेणं जेणेव कोणियस्स रपणो गिहे जेणेव पाहिरिया अवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ+ २करयलपरिग्गहियं सिरसावतं मत्थए अंजलिं कह जएणं विजएणं घडावेइ २ एवं वयासी-जस्स णं देवाणुप्पिया दसणं कंखंति, जस्स णं देवाणु प्पिया दंसणं पीहंति, जम्स णं देवाणुप्पिया दंसणं पत्थंति, जस्स णं देवाणुप्पिया दंसणं अभिलसंति, जस्स णं देवाणप्पिया णामगोत्तस्सवि सवणयाए हहतुजावहिअगा भवंति, से गं समणे भगवं महावीरे पुष्वाणुपुचि चरमाणे गामाणुग्गामं दूइज्जमाणे चंपाए गयरीए उवणगरगामं उधागए चंपंणगरिं पुण्णभई चेइअं समोसरिउ कामे, तं एअ देवाणप्पियाणं पिअट्ठयाए पिअंणिवेदेमि, पिअंते भव ॥ सूत्र ११॥ + क्रियापदस्याग्रे द्विकलक्षणाङ्कन तस्यैव पूर्वकालकृदन्तता ज्ञेयेति लेखनशैली, क्वचित्त अग्रे 'ता' इति लेखनमपि, . TH XXXX
SR No.600276
Book TitleAupapatikopanga Sutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages200
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy