________________
श्रीवीरदे.
कम्
सू०३४
ओपपाति
त्ति तत्र पेज्जेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमात्रं 'दोसे'त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहो-राटि: अभ्याख्यानम् -असद्दोषारोपणं पैशुन्यं-प्रच्छन्नं सदोषाविष्करणं परपरिवादो-विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरइ'त्ति अरति:-अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाच्चित्ताभिरति: अरतिरति: 'मायामोसि'त्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः,
अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादसणसल्ले'त्ति मिथ्यादर्शनं ।।१२८॥
शल्यमिव विविधव्यथानिबन्धनत्बात् मिथ्यादर्शनशल्यम इति ।२। को अस्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिण्णादाणवरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादसणसल्लविवेगे, सव्वं अस्थिभावं अथित्ति वयति, सव्वं णत्थिभावं णत्थिति वयति, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायति जीवा, सफले कल्लाणपावए ३ । धम्ममाइक्खइ-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलए संसुद्धे पडिपुण्णे णेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहद्विआ जीवा सिझंति बुझंति मुचंति परिणिव्वायंति सव्वदुक्खाणमंत करंति ४ ।।
पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यन्वेन तदसम्भव इत्येनन्मतनिषेधार्थ, किं बहुना ?- To 'सव्वमत्थिभावति अस्तीतिक्रियायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा कम्म'त्ति सुच
रितानि तपःप्रभृतीनि कर्माणि-क्रियाः 'सुचिण्णफल'त्ति सुचरितं-सुचरितहेतुकत्वात् पुण्यकर्मबन्धनादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थः, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च 'फुसइ पुष्णपावे' बध्नाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः 'पञ्चायति"त्ति जीवाः प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः 'भस्मीभूतस्य शान्तस्य, पुनरागमनं कुतः ?' इत्येतदेव नास्तिकवचनं सत्यं' ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् ‘फलबच्छुभाशुभं कर्मेति३ । प्रकारान्तरेण
१२८।।