________________
ओपपा
तिकम
सू०१
उण्णय-सविभत्त-रायमग्गा (२२), छेयायरिय-रइय-दढफलिह-इंदकीला (२३),
'उन्विद्धविउलगम्भीरखायफलिहा' उद्विद्धं ऊर्ध्व विपुलं-विस्तीर्ण गम्भीरम् अलब्धमध्यं खातम्-उपरिविस्तीर्णम् अधःसङ्कटं परिखा चअध उपरि च समखातरूपा यस्यां सा तथा (१८), 'चक्कगयमुसुंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदा:-प्रहरणविशेषाः, मुसुण्डयोऽप्येवम् , अबरोधः-प्रतोलिद्वारेष्ववान्तरणाकारः सम्भाव्यते, शतघ्न्यो-महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां नन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि धनानि च निश्छिद्राणि ते? प्रवेशा या सा तथा (१९), 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं-कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा (२०), 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकवृत्तचितैः-वत्त लकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिविराजमाना-शोभमाना या सा तथा (२१), 'अट्टालयचरियदारगोपुरतोरणउण्णयमुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिवाश्रयविशेषाः, चरिकाअष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः (२२), 'छेयायरियरइयदढफलिहइंदकीला' छेकेन निपुणेनाचार्येण शिल्पिना रचितो दृढो बलवान् परिधःअर्गला इन्द्रकी लश्च-गोपुरावयवविशेषो यस्यां सा तथा (२३) ।
विवणि-वणिच्छेत्त(य) सिप्पियाइण्ण-णिव्वुयसुहा (२४), सिंघाडग-तिग-चउक्क-चचर (चउम्मुहमहापहपहेसु)-पणियावण-विविह-वत्थु (वेस) परिमंडिया (२५), सुरम्मा (२६), नरवइ-पविइण्ण-महिवइपहा (२७), अणेग-वर-तुरग-मत्तकुंजररहपहकर-सीय-संदमाणीयाहण्ण-जाणजुग्गा (२८) विमउल-णवणलिणि-सोभियजला पंडर-वर-भवण-सण्णिमहिया उत्ताणजयण-पेच्छणिजा (३१), पासादीया दरिसणिज्जा अभिरूवा पडिरूवा (३५)२॥ सूत्र १॥
'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसहा' विपणीनां वणिक्पथाना हट्टमार्गाणां, वणिजां च वाणिजकानां च, क्षेत्र-स्थानं या सा तथा,
EXXXXXXXXXXXXXXXXXXXXXXXXX