Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600289/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीअनुयोगद्वाराणां चूणिः श्रीहरिभद्राचार्यकृता वृत्तिश्च. प्रसिद्धताकारिणी – रतलाम श्री ऋषभदेवजी केशरीमलजी श्वेतांबर संस्था. कालीयावाडीवास्तव्यश्रेष्ठिरायचंद्र दुर्लभदास मगनलालनेमचन्द्राभ्यां, श्रीमद्विजयकमलसूरिकृतोपदेशात् दत्तसाहाय्येन. मुद्रणकृत इन्दौर पीपलीबजार श्रीजैनबन्धुयन्त्रालयाधिपः शाः जुहारमल मिश्रीलाल पालरेचा. विक्रम संवत् १९८४ क्राइस्ट १९२८ प्रतयः ५०० वीर संवत् २४५४ पण्यं २-०-० Page #2 -------------------------------------------------------------------------- ________________ मुद्रिवपूर्वा:प्रकरणसमुच्चयः । अहिंसाष्टकादयः॥ प्रत्याख्यानादयः १॥ मुद्रिवप्रायाःपंचाशकादि (८) ग्रन्थाः ३ ज्योतिष्करंडक ॥ पयरणसंदोहो? मुद्रयिष्यमाणा:-. नन्या चूर्णिवृत्तिश्च (हा०) दशवैकालिकोत्तराध्यायावश्यकाचारांगसूत्रकृतांगचूर्णयश्च प्राप्तिस्थानंइन्दौर-जैनषन्धु प्रेस. श्रीऋषभदेवजी केशरीमलजी रतलाम. श्रीआगमोदयसमिति गोपीपुरा सुरत. Page #3 -------------------------------------------------------------------------- ________________ 4%A अनुयोगद्वारचूर्णिः XSEX अनुयोग अनुज्ञा विधिः घृणों ॥१॥ CHAOUCtO नमो वीतरागाय ॥ नमो अरिहताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं, एसो पंचनमोकारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढम हवइ मंगलं ॥१॥ कंचि पंचविहायारजाणतं तप्परूवणाए उज्जुत्तं तद्वितं च गुरुं पणमिऊण जातिकुलरूवविणतादिगुणसंपण्णो य सीसो भणइ-भगवं ! तुम्भंतिए अणुयोगद्दारकर्म |समोतारं तदत्थं च णातुमिच्छामि, ततो गुरू तं सीसं विणयादिगुणसंपण्णं जाणिऊण तदरिहं वा ततो भणति-सुणेहि कहेमि | ते अणुओगद्दारत्थं तकमंच, जधा य सव्वज्झयणेसु समोयारिजंति, तं चकाउकामो गुरू विग्धोवसमणिमित्तं आदीए मंगलप| रिग्गहं करेइ, तच्च मंगलं चउविहंपि णामादि णिक्खिवियव्वं, तत्थ णामठवणादव्यमगलसु विहिणा वक्खातमु भावमंगलाहिगारे पत्ते भणेति ' णमो आरहताणं इच्चादि, अहवा मगला गंदी, सा चतुर्विधा-णामादि, इहंपि णामवणादबनंदीवक्खाणे कते भावनंदीजसरे पत्ते भणति 'णाणं पंचविध पण्णत्तं' इच्चादिसुत्तं , (सू.१-१ पत्रे) इमस्स सुतस्स जहा नंदिचुण्णीए Page #4 -------------------------------------------------------------------------- ________________ श्री अनुज्ञा अनुयोग चूर्णी M विधिः ॥ २ ॥ x वक्खाणं तहा इहपि वक्खाणं दट्ठव्वं, 'तत्थ 'त्ति णाणपंचके मज्झयो य 'चत्तारि णाणाई' ति सुतवज्जाई ताई 'ठप्पाई-18 |ति असंववहारियाईति वुत्तं भवति, जम्हा य ताई असंववहारियाई तम्हा ताई 'ठवणिज्जाई' ति चिहंतु, ण तेसिं हवइ उद्देसादि, किरियाओ कज्जंतित्ति वुत्तं भवति, अहवा ताई अप्पप्पणो सरूववन्नणे ण ठप्पाई, एवंविधस्वरूपाणीत्येवं ताई च गुरूअणहीणतणतो इध अणुयोगद्दारदरिसणकमे य अणहिगारतणतो उद्देसणादिकिरियासु य ठवणिज्जाइंति भणिताई, अहवा | ठप्पाई ठवणिज्जाइंति एते दोऽवि एगठिता पदा । इदाणिं इह सुतणाणस्स अधिकारत्तणतो सुतणाणं मण्णइ, तं च पदीवोव्व आयपरप्पगासगं पराहीणं च, तस्स सपराहीणत्तणओ उद्देसणादिकिारयाया पवतंति, ता पगयं उच्यते, आयारस्संगस्स उत्तर| ज्झयणादिकालियसुतखंधस्स य ओवादियाइउकालितउवंगस्स य इमा उद्देसणविधी-पुव्वं सज्झायं पवेत्ता ततो सुतग्गाही विण्णर्ति करेति-इच्छाकारेण अमुकं मे सुतं उद्दिसह, गुरू इच्छामोत्ति भणति, ततो सुतग्गाही वंदणं देइ पढम, ततो गुरू उद्वेत्ता ठंति, ते वंदइ, ततो वंदिय पुव्वहितो सुतग्गाही वामपासे ठवेत्ता जोगुक्खेवुस्सग्गं पणुवीसुस्सासकालितं करेति, उस्सारितकड्डितचउवीसत्थतो तहहितो चेव पंचणमोकारं तओ वारे उच्चारेचा णाणं पंचविहं पण्णत्तं इच्चादि उद्देसणंदि कड्डइ, तस्संते भणीत-इमं पट्ठवर्ण पडुच्च इमस्स साहुस्स.इमं अंगं सुतखंधं अज्झयणं च उद्दिस्सामि, अहंकारवज्जणत्थं भणइ-खमासमणाणं हत्थेणं सुत्र्य अत्थो तदुभतं व उदिई, ततो सीसो इच्छामोत्ति भणित्ता वंदणं देति, वितियं, ततो उढितो भणादि-संदिसह किं भणामो? गुरू भणाति-वंदित्ता पवेदेसुत्ति, ततो इच्छामोत्ति भणित्ता बंदणं देति, ततियं, सीसो पुणुठितो भणति-तुब्भेहिं मे अमुर्ग सुतमुद्दिढ़ इच्छामि अणुसद्धिं, गुरू भणति-जोगं करेहित्ति, एवं संदिह्रो इच्छामोत्ति भणित्ता वंदणं देइ, चउत्थं, एत्थं + M ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ श्री विधिः अनुयोग 4 तरे णमोकारपरो गुरुं पदक्षिणेत्ता पुरतो ठिच्चा पुणो भणादि-तुब्भेहि मे अमुगं सुतमुद्दिट्ट. जोग करेहित्ति सौदह्रो इच्छामोत्ति अनुयोग भणित्ता य वंदित्ता य पदक्षिणं करोति, एवं तइयवारपि, एते ततोऽवि वंदणा एकं वंदणट्ठाणं, ततियपदिक्खणं19 ते य गुरुस्स पुरतो चिट्ठति, ताहे गुरू णिसीयति, णिसण्णस्स य अद्धावणतो भणाति-तुम्भं पवेदितं संदिसह साहूणं पवेदयामि, चूर्णी अनुयो माथे: लगुरू भणति-पवेदेहत्ति, इच्छामोत्ति भणित्ता पंचमं देति वंदणं, वंदित्ता पच्चुहितो कयपंचणमोकारो छटुं देति वंदणं, पुणो ॥३॥ 15 वंदितपच्चुद्वितो तुभं पवेदितं साधूर्ण पवेदितं संदिसह करेमि काउस्सग्गं, गुरूं भणति-करेहत्ति, ताहे वंदणं देति सत्तम, एते सुतपच्चता सत्त बंदणा, ततो वंदियपच्चुट्टितो भणादि-अमुगस्स उद्दिसावणं करेमि काउस्सग्गं अण्णत्थ ऊससितण जांव वोसिरामोत्ति, सत्तावीसुस्सासकालं ठिच्चा लोगस्स उज्जोयगरं वा चिंतेत्ता उस्सारेंतो भणादि-'णमो अरहंताणं'ति, लोगस्सुज्जोअगरं कहित्ता सुतसमत्तउद्देसकिरियत्तणतो अंते केदी बंदणं देति, जे पुणो वंदणयं देति ते ण सुतपच्चतं, गुरूवकारित्ति विणयपडिवत्तितो अट्ठमं वंदणं देंति, अंगादिसमुद्देसणेसुवि, णवरं समुद्देसे पवेदिते गुरू भणति-थिरपरिजियं करेहित्ति, णंदी ण कड्डिज्जति ण त पदक्खिणं तउवरि कारिज्जति, जेण णिसण्णो गुरू समुद्दिसइ, अंगादिअणुण्णासु जधा उद्देसे || तहा सव्वं कज्जइ, णवरं पवेदिते गुरू भणति-संमं धारय अन्नेसिं च पवेदयसुत्ति, जोगुक्खवुस्सग्गो य ण भवति, आवस्सगादिसु पइन्नएसु तंदुलवेयालियादिसु एसेव विधी, णवरं सज्झाओ ण पट्टविज्जइ जोगुक्खेवुस्सग्गो य ण कीरइ, सामाइयादिसु अज्झयणेसु उद्देसगेसु य उद्दिस्समाणेसु चितियवंदणपदीक्खणादिविसेसकिरियवज्जिताई सत्त थोभवंदणाई उवक्कमेण भवंति । जया पुण अणुयोगो अणुण्णवइ तता इमो विधी-पसत्थेसु तिहिकरणणक्खत्तमुहुत्तेसु पसत्थे य खत्त %%% % Page #6 -------------------------------------------------------------------------- ________________ SHESE अनुयोग विधिः अनुयो A | जिणायतणादिसु भूमि पमज्जित्ता दो णिसेज्जातो कजंति, एका गुरुणो बितिया अक्खाण, चरिमकाले य पवेदिए णिसज्जाए अनुयोगट | णिसण्णो गुरू अहजातोवगरणो य पुरतो ठितो सीसो, गुरू सीसो दोवि मुहपोत्तियं पडिलेहंति, ततो तीए चूणों ससीसोबरियं कार्य पडिलेहंति, ततो सीसो बारसावत्तवंदणं दातुं भणादि-संदिसह सज्झायं पटवमि, पट्टवेहत्ति, ॥४॥ | ततो दुवगावि सज्झायं पवेति, तो पढविते गुरू णिसीतइ, ततो सीसो बारसावत्तेणं वंदेइ, ततो दोवि ओडेन्ति, अणुयोगे पट्ठविते य गुरू णिसीयति, ततो सीसो बारसावतेणं वंदइ, वंदिता गुरुणा अभिमंतणे कते गुरू णिसेज्जातो उढेइ, णिसेज्जं पुरतो काउं अधीतसुतं सीस वामपासे ठवेत्ता चेतिए वंदइ, समत्ते चेतियवंदणे ठितो णमोकारं कड्डित्ता गंदी कड्डइ, | व तस्संते भणइ-इमस्स साधुस्स अणुओर्ग अणुजाणामि खमासमणाणं हत्थेणं दव्वगुणपज्जवहिं अणुण्णातो, ततो वंदति सीसो, सो उद्वितो भणाति-संदिसह किं भणामो?, गुरू भणति-पवेहित्ति, ततो वंदति, उद्वितो भणइ-तुब्भेहिं मे अणुओगो अणुण्णातो, |इच्छामि अणुसडिं, गुरू भणइ-समं धारय अन्वेसि च पवेदय, ततो वंदइ, वंदित्ता गुरुं पदक्खिणेइ, एवं तओ वारा, ताहे गुरू। |णिसेज्जाए णिसीयइ, ताहे सीसो पुरतो ठितो भणति-तुम्भं पवेदित, संदिसह साधूर्ण पवेदयामि, एवं सेसं पूर्ववत्, उस्सग्गस्संते वंदित्ता ततो सीसो गुरुं सह णिसेज्जाए पदक्खिण करेति वंदइ य, एवं ततो वारा, ताहे उद्वित्ता गुरुस्स दाहिणभुया सन्ने णिसीयइ, ततो से गुरूं गुरुपरंपरागते मंतपदे कहेति तओ वारा, ताहे वड्ढतीओ ततो अक्खमुट्ठीतो गंधसहितातो देति, प्रताहे गुरू णिसेज्जातो उडेइ, सीसो तत्थ णिसीयइ, ताहे सह गुरुणा अहासन्निहिया साहवो वंदणं देंति, ताहे सो निसेज्ज ठितो अणुओगी णाणं पंचविहं पण्णत्तं इच्चादि सुतं कड्डेति, कड्डित्ता जहासत्तीए वक्खाणं करेति, वक्खाते साधवो वंदण RCACAKA ॥४॥ Page #7 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी अथवा अणु पग इत्यादि सुप्रवर्तनेत ॥५॥ careCTRESEARCRA देंति, ताहे सो उद्वेति णिसेज्जाए, पुणो गुरू तत्थाणसीयइ, ते य अणुयोगविसज्जणं उस्सग करेंति कालस्स य पडिकमति, आवश्यका Oधिकार: | अणुण्णायअणुयोगसाधू य निरुद्धं पवेदेति, एते उद्देसाइया सुत्तणाणस्सेवेत्यवधारिता, न मत्यादीनां, जतो भणित-सुतपा-1 णस्स उद्देसो' इत्यादि, तेसुवि ण उद्देसादिसु अहिकारो, पुवमहीतत्तणतो अणुयोगद्दाराहिकारातो य, अनुयोगेनात्राहिकारः, तस्स णिरुत्तं इम--अणुयोगणमणुयोगो, निजेन अभिधेयेनेत्यर्थः, अहवा जोगोत्ति वादारा जो सुतस्स सो यऽणुरूवो अणुकूलो वा, अनुयोग इत्यर्थः, अथवा अणु पच्छा थोवभावेति, अत्थतो जम्हा सुत्तं थोवं पच्छुप्पण्णं च, तेण सह अत्थस्स जोगो अनुयोग इत्यर्थः, 'मतणाणस्स अनुयोग' इत्यादि सुत्तं (३-६) (४-६) (५-७) 'इम' ति वट्टमाणकालासण्णकिरिय पच्चक्खभावे, अंगाणंगादिविसेसणो पुणसद्दो, पट्टवणं प्रारंभ:-प्रवत्तनेत्यर्थः, दिवासि णिसि पढमचरिमासु जे पढिज्जइ तं 8 कालितं, जं पुण कालवेलवज पढिज्जइ त उक्कालियं, अवस्सं जं उभयसंझकालं कज्जइ उभयसंझकाले वा जेण किरिया 8 कज्जइ तं आवस्सयं, सेसं सव्वं वइरित्तं 'आवस्सयगं णं' (६-९) इत्यादि, णमिति वाक्यालंकारे देसीवयणतो वा, अंग अंगाई' ति इच्चादि, अट्ठ पुच्छातो, तासु णिण्णयावध (धार) णे ततियाछट्ठापुच्छातो आदेया, सेसा अणादेया, त्याज्या | इत्यर्थः, एत्थ चोदक आह-आवस्सगस्स अंग अंगाइन्ति पुच्छाण कातब्बा, जतो नंदिवक्खाणे आवस्सगं अणंगपविट्ठ वक्खाणितं, इह अणंगपविढे य उक्कालितादिक्कमेण आवस्सगस्स उद्देसादिया मणिता, एवं भणिते का संका', आचार्य आह-अकते शंदिवक्खाणे संका भवति, किह?, ण णियमो अवस्सं गंदी पढमं वक्खाणेतव्वा, जतो णाणपंचकाभिधाणमेत्तमेव मंगलामिटुं, | इहपि अंगाणंगकालिउकालियादिक्कमो जो दरिसितो सोवि कस्स सुतस्स उद्देसा पवनंत इति जाणणत्थं भणितो, अणुयोग Page #8 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥६॥ कहणे पुण ण सो लडो कमो घोसेतव्बो, जतो गाणपंचके वक्खाते भणितं ' एत्थं पुण अहिगारो ' गाहा, तत्थवि अहिकारो अणुयोगेण, तस्स य इमे द्वारा भणिताणिक्खेवेग णिरुत्ति विहि पवित्तीय केण वा कस्स? । तद्दार भेद लक्खण तदरिहपरिसा य सुचत्थे ॥ १ ॥ तीए से वक्खाणं जधा कप्पपेढे, एत्थ य कस्ससि दारं, तत्थ वत्तवं आवस्सगस्स, तं आव० किं अंग किं अंगाइति इच्चादि, एवं अट्ठपुच्छासंभवो, न दोष इत्यर्थः । खधो नियमाज्झयणा अज्झयणाचि य ण खंधवइरित्ता । तम्हा न दोवि गज्या अण्णतरं गेण्ड चोदेति ॥ १ ॥ आ०-संधोति सुत्तणामं तस्स य अत्थस्स भेदा अज्झयणा फुडभिण्णत्था, एवं दोह महो भण्पति, ता सूरिः ' आवस्सगं णिक्खिविस्सामी ' त्यादि सुत्तं ( ७-१० ) जाव ' आवस्सगंति णामं कोई कस्सति जहिच्छता कुणते । दीसह लोए कस्सइ जह सीहगदेवदत्तादी ॥ १ ॥ अज्जीवेसुवि केसुवि आवास भणति एगदव्वं तु । जह अच्चित्तदुममिणं भणति सप्पस्स आवासं || २ || जीवाण ब्रहण जधा भणति अगणिति मूसआवासं । अज्जीवाविहु बहवो जह आवासं तु सउणिस्स ||३|| उभयं जीवाजीवा तण्णिप्पण्णं भणति आवासं । जह राईणावासं देवावासं विमाणं वा ॥४॥ समुदारुणुभयाणं कप्पावासं भणति इंदस्स । नगरनिवासावासं गामावासं च भिच्चादि ॥ ५ ॥ ( इतोऽग्रे पतितः पाठः कियान् ) । गोल्सालिया मुहमंडणं वा कीरइ, एते कीर अधिरतणओ ण गेज्झा, इमे गेज्झा - संखदण्णे तुंबट्टादिपट्टिता वराडया चेय गेज्झा, एतेसु एगाणेगेसु इच्छितागारणिव्वत्तणा सम्भावठवणा, जा पुण इच्छिताकारविसुहा अणागिती सा असन्भावठवणा इति, 'णामठवणाणं को पतिविसेसो ' इत्यादि ( ११-१३ ) सूत्र, भावरहितंमि दब्वे णामं ठवणा त दोचि अविसिठ्ठा । इतरेतरं पच्चा किह उ विसेसो भवे तासिं? ॥ १॥ कालको स्थ विसेसो णामं तो धरति जाब आवश्यकाधिकारः ॥ ६ ॥ Page #9 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥७॥ तं दव्वं । ठवणा दुभेद इतर आवकहा उत्तरा इणमो ॥ २ ॥ इय जो ठवणीदकतो अक्खो सो पुण ठविज्जते राया । एवित्तर आवकहा कलसादी जं विमाणेसु || ३ || अहव विसेसो भण्णति अभिहाणं वत्थुणो गिराकारं । ठवणा जो आगारो सोवि त णामस्स णिरवेक्खो ||४|| 'से किं तं दव्वावस्सए' इत्यादि (१२-१४) देहागमकिरिया वा दव्वावासं भणति समयण्णा । भावाभावत्तणतो दव्वजियं भावरहितं वा ।। १ ।। दव्वावासयं किं भण्णति ?, उच्यते, देहो आगमो क्रिया वा, तिनिवि भावसुण्णा दव्वावस्सतं, कहं १, उच्यते ?, जधा भावसुमत्तणतो दब्वजियं भण्णति तथा आवस्सगभावसुमत्तणतो दव्वावस्वयं तं इमं 'जस्स आवस्सएत्ति पदं सिक्ग्विनं' इत्यादि (१३-१४), जं आदितो आरम्भ पढ़तेणं अंतं गीतं तं सिक्खितं, तं चैव हितए अविस्सरणभावठितं ठितं भन्नति, जं परावत्तयतो परेण वा पुच्छितस्स आदिमज्झते सव्वं वा सिग्घमागच्छति तं जितं, जं वण्णतो तनुगुरुयबिंदुमत्ताहि पयसिलोगादिहि य संखितं तं मितं भण्णाते, जं कमेण उकमेण उ अणेगधा आगच्छति तं परिजियं, जधा सणामं सिक्खितं ठितं च तेण समं जं तं णामसमं, अहवोवदिट्टं गुरूवदिट्ठे जं सिक्खितं णामसमं स्वनामवत्, उदात्तादिता घोसा ते जधा गुरूहिं उच्चारिया तथा गहितंति, घोससममिति एगदुगादिअक्खरेहिं कोलियकयपात सोच्न पष्णविज्जमाणे सुते काउं ब्रुवतो विच्चामेलितं, दिट्ठतो कोलियकयपातसोव्व, एवं ण विच्चामेलितं अविच्चामेलियं जहा गणधरब्धं स्वभावस्थितमेवेत्यर्थः, बिंदुमत्तादिएहिं जं बूबइ अणूणातिरित्तं पडिपुष्णं भष्णति, जतोवइटुं वा छंदेण, लहुगुरुअंसेहिं पुण्णं उदत्तादिएहिं वा घोसेहिं उच्चरतो पुष्णं, गुरुणा अव्वत्तं णुभासतं बालमूजभणितं वा, कई वा भासतो गहियं? उच्यते, कंठे वद्धितणे परिफुडउडविप्यमुक्केण भासतो गहियं, एवं गुरुसमीवातो वेणागतं, आवश्यका धिकारः 116 11 Page #10 -------------------------------------------------------------------------- ________________ श्री ण कण्णाहेडित पोत्थयाओ वाअण ण भवति 'अणच्चक्खरं" ति अहियक्खरंति ण भवति, अव्वाइद्धं अविवचक्खरं पदं, आवश्यकाअनुयोग पादसिलोमादीहि य उवलाकुलभूमीए जधा हलं खलते तथा जं परावत्तयतो खलते तं खलितं ण क्खलितं अक्खलितं, धिकारः चूर्णी अण्णान्नसत्थमिस्सं तं मिलितं, दिलुतो असमाणधण्णमेलोच्च, एवं जण्ण मिलितं, उच्चरतो वा पदपादसिलोगादीहि वा अमि॥८॥ 18लितं, विच्छिण्णयतीत्यर्थः, एगातो चेव सत्थातो जे एकाधिकारिसुत्ता ते सव्वे वीणाउं एगतो करेति, एवं विच्चामेलितं, ६ | अहवा समतिविकप्पिते नस्समाणे सुत्ते काउं बुवतो विच्चामेलितं दिद्वैते धानं, तमेव आवस्सएत्ति सुतपदं अहिजित्ता से णं सः अधीतसुतः 'तत्थे ति आवस्सतसुते अणुयोगस्स वायणादी करेजा, णो अणुपेहाएत्ति दव्वावस्सतं न लब्भति, जतो | नियमा अणुप्पेहा उवयोगपुव्विया भवति, पर आह-सेसेसु कम्हा दव्वावस्सयं ?, उच्यते, 'अणुवयोगो दव्व'मितिकट्ट, जंडू वायणादिसु उवयोगानुपयोगाः भवतीत्यर्थः । इदाणि जं आगमतो दव्वावस्मयं तं गयेहिं मग्गिज्जति-जतो भणितं-णेगमस्स एगो अणुवउत्तों इत्यादि सूत्रं (१४-१७) जावइया अणुवउत्ता आगमतो ततियाई दव्यावस्सयाई णेगमस्स, भेदपधाणतणत्तो भेदाणुसारित्तणतोत्ति, संगहस्स जं आगमतो दव्वावस्सतं तं विभागठितंपि एगं चैवतं, कंठे सूत्रवत्,आगमदव्वावस्सयस्स य णिच्च चणतो णिरवयवचणतो अविकिरियत्तणतो सव्वगतत्तणतो य सामन्नमेत्तस्स संगहस्स एगं दब्बावस्सयं, ववहारस्स जहा णेगमस्स, सव्वसंववहारालंबित्तणतो ववहारस्स य विसेसाहीणतणतो, उज्जुसुत्तो एग आगमदव्यावस्सयं आयत्थं वदृमाणकालियं ॥८ ॥ व इच्छति, कज्जकरणत्तणउ त स्वधनवत्, सेस णेच्छति पयोयणाभावा, परधनवत्, तिण्हं सद्दणयाणं जाणतो अणुवउत्तो | अवत्थु, कह?, जति जाणतो अणुवउत्तो ण भवत्ति, अणुवउत्तो जाणतोण भवइ, दोऽवि परोप्परं एते विरुद्धा पदा, शब्दनयाश्च SACASSACRECARE SARAN Page #11 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी वश्यक निश्चितवस्तुस्वरूपग्राहकाः, असमंजस नेच्छयन्तीत्यर्थः, गतं आगमतो दवावस्सगं । इदाणें से किं तं णोआगमतो |दव्वावसयं' इच्चादि सुत्तं (१५-१९), 'आगम सव्वणिसेही णोसद्दो अथव देसपडिसही। सव्वे जह णसरीरं सच्चस्स य आगमाभावा ॥१॥ किरियागमुच्चरतो आवासं कुणति भावसुण्णो य । किरियागमो ण होती तस्स णिसेहो भवे देसो |॥२॥ आवस्सएत्ति जं पदं तस्स जो अत्थो सो चेवत्थाहिकारो भगति, अहवा अणतगमपज्जायं सुतमितिकाउं तत्थ जे अणेगविहा अत्थाहिकारा तंजाणगस्स जं सरीरंग तं, किंविसिट्ठ १, भाइ- 'ववगते ' त्यादि, (१६-१९ ) ववगतं सरीरं जीवातो जीवो वा सरीरातो, एवं तु तावमावि, पत्तं जीवेन-देहं रखो देहेम वा जीबो, जीवेण विपजढं सरीरं जीवो कनिम्पजसे सरीरेण, एवं एते एगविता वंजणभेदओ, अणगट्ठा इमेण विहिणा-चवगतंति पज्जायंतरपत्तं खीर व कमेणं जं दहित्तण, तहेव | तेण पज्जाया अचेयणत्तं च उवयंति, चुतमिति ठाणब्भहूँ, भद्वेचि देवोब जह विमाणातो, जीवितचेयण्णाकिरियादिभट्ठ चुतं मणिमो, चाइतति चावियं तं जहु कप्पा संगमो सुरिंदेण तह जीवा चाइतो इमो देहो आउक्खएणंति, अहषा ववगयं जं तं चइतं 'इण गतौ धातु'त्ति गतं चुतभावातो तं जीवातो चइयचत्तदेहंति देसपाणपरिच्चत्तं जम्हा देहं ठितं विगमपक्खे तम्हा समय-10 विहीन्नू चत्तं देहं भगति एवं जीवविप्पजढंति विविहप्पमारेण जढं शरीरं जीवेणेत्यर्थः, कहं ?, उच्यते, बंधछेदत्तणतो आयुक्खयतो ४ य जीषविप्पजढं तिपगारेणं जीवणभावट्ठितो जीवो, अहवा एगडिता पदा एते, सिज्जादिया पसिद्धा, गतंति तत्रस्थं कयं इत्यर्थः, 'सिद्धसिल'त्ति जत्थ सिलातले साहवो तवकम्मिया सयमेव गंतुं भवपरिणिगिणिं पादवगमणं वा बहवे पवण्णपुवा पडिवज्जंति य वत्थ य खेत्तगुणतो अहाभदियदेवतागुणेण वा आराहणा सिद्धी य जत्थावस्सं भवति सा सिद्धसिला, अहो दैन्यविस्मयामंत्रणेषु गंतुं भचपामा एते, सिज्जादिया परिच्यते, बंधछेदत्तणतो आम्हा समय ॥ Page #12 -------------------------------------------------------------------------- ________________ A श्री द्रव्या वश्यक अनुयोग चूर्णी ॥१०॥ ASCRISHA त्रिष्वपि युज्यते, अनित्यं सरीरमिति दैन्ये, आवश्यक सुजातमिति विस्मये, अन्यं पार्श्वस्थमामंत्रयतो वा आमंतणे, गुरुसमीवातो आगमितं आपवितं, सिस्साणं कहणे पनावित, सुत्ते सुते जहत्थेणस्थनिरूवणं जं तं परूवितं, आवस्सगपडिलेहणादिकिरियाओवदंसितं, इयं क्रिया एभिरक्षरैः कर्तव्येत्यर्थः, सिस्सपडिच्छयाणं अण्णाण्णाणं पुणो पुणो जो जधा जावइयं वा घेत्तुं समत्थो तस्स तथा दसितं उवदंसितं, उत्प्राबल्यार्थः, अहवा आपवितं आख्यातं,-आवासतं भवस्सं कराणज्जं धुवणिग्गहो चिसोही य । | अज्झयणछक्क वग्गो णातो आराहणा मग्गो ॥१॥ समणेण सावएण य अवस्स कायव्वयं हवति जम्हा। अंतो अहो णिसस्स उ तम्हा आवस्सयं णाम ॥२॥ आघवेत्ता जं भेदेहि कहितं तं पण्णवितं, जहा णामठवणादब्वभावावस्सयामति, आपवियभेदकहियस्स भेदाणं प्रति प्रति अत्थरूवणा परूवर्णति भन्नति, आधवियमेदयत्थपरूवियस्स जं उदाहरणेण दंसणं जघा जणस्स मुरुदयादिवेलासु मुहधोवणादिअवस्सकिरियाकरणं आवस्सयं, धिज्जादियाण वा ण (अ)ज्जा( उवलेवण ) वासणादिकरणं वा एवं दसियं, आपवियपरूवियदंसियस्स णिदंसणं उवसंधारेणं जधा तेसि जणवताणं मुहधोवणादिकिरिया अवस्सकरणतातो आवस्सताणि भण्णति तहा अम्हवि उभयसंझासु अवस्सपडिकमणभावातो जधा जत्थ काले पडिलेहणादि अवस्सं कज्जति तं आवस्सगं एवं णिदंसितं उवदंसितं, आपवितं आघवेत्ता पण्णवितं पण्णवेत्ता परूवियं परूवित्ता दंसितं दंसिचा निदंसियं णिदसित्ता उवदंसितं जधासत्ति सव्वणएहिं अत्थगमपज्जवा पंचावयवेण (दशा) वयवेन वा एवं उवदसितं, अहवा एते एगडितपदा, सीसो पुच्छति-कहं अचेयणं सरीरं आगमकिरितातीतं दव्वावस्सगं भण्णति ?, एत्थ जघा को दिवतो?, आचार्य आह-अतीतमधुघृतघटपर्याये मधुघृतघटादिवत्, | 'भविए'त्ति योग्य, आवस्सगस्स ग्रहणधारणव्याख्यानाच्च नेत्यर्थः, जोणी गम्भाधारस्थानं ततो सव्वहा पज्जत्तो जन्मत्वेन ॥१०॥ Page #13 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥ ११ ॥ निष्क्रान्तः, आमगम्भनि कमणप्रतिषेधार्थमेवमुक्तं, आदत्तं गृहीतं योऽयं शरीरसमुच्छ्रयः तत्तन्मानकाले, अहवा समुच्छ्रय इति प्रतिसमयमुच्छ्रतं कुर्वाणं, प्रवर्द्धमानेनेत्यर्थः, जिनेन उवदिट्ठो जिणोवट्टो तेण जिणोवदिद्वेण भावेण, को त सो भावो?, उच्यते, कम्मक्षपणार्थविधिना, सेयाले सिक्खिस्सति, सति स भव्यः आगामिनि काले मनिका (आगामिनि ) एतेसिं चतुण्डं अक्खराणं लोवेण सेयालेति भणितं, सेसं कंठ्यं, 'जाव ईसरे' त्यादि, रायत्ति चक्कवट्टी वासुदेवो बलदेवो महामंडलीओ वा, जुवराया अमच्चादिया ईसरा, अहवा ईसरविव ऐश्वर्ययुक्त ईश्वरः, तच्चाष्टविधं ऐश्वर्य इमं अणिमा लघिमा महिमा प्राप्तिप्रांकाम्य इति ईसित्वं वसित्वं यत्रकामावशायित्वं, राइणा तुट्टेण चामीकरपट्टो रयणखइतो सिरसि बद्धो यस्स सो तलबरो भण्णति, जे मंडलिया राई ते कोडंबी, छिनमंडवाहिवो मंडवी, इभो हत्थी तप्पमाणो हिरण्णसुवण्णादिपुंजो जस्स अस्थि अधिकतरो वा सो इन्भो, अभिषिच्यमानश्रीवेष्टनकबद्धः सव्ववणियाहिवो सेट्टी, चउरंगिणीए सेणाए अधिवो सेणावई, रायाणुष्णातो चतुव्विहं दबिणजायं गणिमधरिममेज्जपारिच्छेज्जं घेतुं लाभत्थी विसयंतरगामी सत्थवाहो, 'कल्ल'मिति श्वः प्रगे वा तच्च कल्यमतिक्रान्तमनागतं वा एतच्च कल्यग्रहणं पन्नवर्ग पडुच्च, जओ पनवगो वितियजामे पनवेति, पादुरिति प्रकासीकृतं केन ?, प्रभया, किं प्रकासितं ?, रयणीए सेसं, किमुक्तं भवति १, अरुणोदयादारभ्य यावनोदयते आदित्य इत्यर्थः, तंसि पभाति, पभातोवलक्खणं च इमं फुल्ला उप्पभा कमला य कोमला उम्मिल्लिया अद्धविकसिता य सोभना, पभातंपि तत्तुल्लं, अरुणप्पभातस्स, अथेत्यनंतरं पांडुरमिति प्रभाखचि - तेव्व उदिते सूरे भवति, किंविशिष्टे सूज्जे १, उच्यते, रत्तासोगादि, प्रधानमुत्तमो वा इह समूहः खंड उच्यते, तंमि सूरिते उदिते इमं आवस्सयं कुवंति 'मुहधावणे' त्यादि, अग्रथितानि पुष्पाणि प्रथितानि माला, अहवा विगसियाणि पुष्पाणि अविगसितानि माल्यं द्रव्यावश्यक ॥ ११ ॥ Page #14 -------------------------------------------------------------------------- ________________ अनुयोग चूर्ण ॥१२॥ मिक्सरोकातुं कण्णभिक्खादि गोण इव भक्खयता अहवा वत्थामरणा मल्लं, समा जत्थ भारहाइयाइकहाहिं जणो अच्छती, पवा जत्थ उदगं दिज्जति, आरामो विविधफलजाति-13 उवसोभितो आरमंते वा जत्थ णरणारीजणा, उज्जाणं विविहजगोवसोमितं अहवा ऊसवअणूसवेसु वा मंडियपसाहितो जणो अस- णादि णेतुं जत्थ झुंजति तं उज्जाणं । गतं लोइयं दवावस्सयं, 'से किं तं कुप्पावयणित (२०-२४) इत्यादि, जडाहि भिक्खं हिंडंति ते चरगा, चीरपरिहाणा चीरपाउरणा चीरमंडोवकरणावचीरीया, चम्मपरिहाणा चम्भपाउरणा चम्ममंडोवकरणाय चम्महिं-18 & डंता चम्मखण्डिता वा, भिक्खं उडेंति भिक्षाभोजना इत्यर्थः बुद्धसासणत्था वा सिखंडी, पंडुरंगा सारक्खा, पायवडणादिविविह सिक्खाइ बहल्लं सिक्खावंतो तं चेव पुरो कातुं कण्णभिक्खादि अडतो गोतमा, गावीहिं समं गच्छंति चिट्ठति वसंति य आहारिमे |य कंदमूलपत्तपुप्फफले आहरिति सरगवरगमायणेसु य दिण्णं असणादि गोण इव भक्खयंतो गोव्वतिया, सव्वसाधारणतो गृहधर्म एव श्रेयान् अतो गृहधर्मे स्थिता गृहधम्मत्था, गौतमयाज्ञवल्कप्रभृतिभिः ऋषिभिर्या धर्मसंहिता प्रणिता तं चिंतयंतः तामिळवहरतो धर्मचिंतगा भवंति, ते च जने प्रत्याख्याताः धर्मसंहितापाठकाः, अविरुद्धा वेणइया वा हत्थियारपासंडत्था जहा | वेसियायणपुत्तो सम्वदेवताणं तिरियाण य सव्वाविरोधपणामकारित्तणतो य अविरुद्धधम्मठिता भणिता, विरुद्धा अकिरियावायविता सबकिरियावादी अण्णाणियवेणईएहिं सह विरुद्धा, ण य तेसिं कोवि देवो पासंडो वा विज्जति, तहवि केई धिज्जीविताइकज्जेण देवतं पासंडं वा पडिवन्ना विरुद्धधम्मचिन्ता भणिया, उस्सण्णं वुड्डवते पव्वयंतित्ति'तावसा वुड्डा भणिता, सावगधम्मातो पसूयत्ति बंभणा बोहगत्ति भणिता, अण्णे भणंति-वुड्डा सावगा बंभणा इत्यर्थः, स्कंद:-कार्तिकेयः मुगुंदो-बलदेवः, दुर्गायाः पूर्वरूपं अत्र कूष्माण्डिवत् तधाठिता अज्जा भन्नति, सैव महिषव्यापादनकालात्प्रभृति तद्पस्थिता कोडन्या भण्णति, मसहिता प्रणिता १२॥ Page #15 -------------------------------------------------------------------------- ________________ श्री द्रव्या वश्यक अनुयोग चूर्णी SAHARSASAR सेसा इंदाइया कंठा, तेसु इमे आवस्सए करेंति-उवलेवर्ण लिंपणं, संमज्जणं वोहरण, आवरिसणं उदकैण, सेस कंठ्यं । कुप्पावणियं दव्वावस्सतं गतं, 'से किं तं लोगुत्तरियं' इत्यादि (२१-२६)जहा टे(फे)णगादिणा घट्टा सरीरं केसा वा उदकादिणा मट्ठा कता केसा सरीरं वा तेल्लेण तुप्पिता-मक्खिता जेसिं ते तुप्पोट्ठा तुप्पिता वा उट्ठा सिद्धकेण जेसिं ते तुप्पोट्ठा, सेसं कंव्यं, सद्धासंवेगरहितत्तणतो, दव्वावस्सतं गतं । ‘से किं तं भावावस्सयं' इत्यादि, (२२-२८) संवेगजणितविसुज्झमाणभावस्स सुतमणुस्सरतो तदा भावयोगपरिणयस्स आगमतो भावावस्सगं भवति, णोआगमतो भावावस्सयं णाणुपयोगेण किरियं करेमाणस्स णाणकिरियारूवसुभोवयोगपरिणयस्स णोआगमतो भावावस्सतं, तंतिविधं--तत्थ 'लोइयं पुवण्हे भारहं' (२५-२८) इत्यादि कंठ्यं, कुप्पावइणियं 'जे इमे चरग' इत्यादि इज्जत्ति वज्जा माया मज्जा भणिया देवपूया वा इज्जा तं गायत्र्या आदिक्रियया उभयस्स सोहणा करेंति दोवि करा नउलसंठिया तं इट्ठदेवताए अंजलि करेंति, अण्णे भणंति-इज्जा इति माता तीए गब्भस्स णिग्गच्छतो जो करतलाणं आगारो तारिस देवताए अंजलिं करेंति, अहवा माउपियं भत्ता देवयमिव मण्णमाणा अंजलिं करेंति, सा | इज्जंजली, इट्ठदेवयाए वा अंजलि इटुंजली, होम अमिहोत्तियाणं जं पढमओ जपः, देसीवयणतो उंडं मुहं तेण रुकंति-सद्दकरणं, तं |च वसभढिकियाइ, णमोकारो जधा णमो भगवते आदित्याय, एवं खंदादियाणधि बत्तव्यं, गतं कुप्पावयणीण भावावस्सयं । इदाणि ‘से किं तं लोगुत्तरियं' इत्यादि (२७-३०) तच्चित्तादि पया एगट्टिता, अहवा एगस्सेवऽत्थस्स तदंसत्ता भिण्णत्था नै | भवंति घटग्रीवाकुक्ष्यादि, इह पुण इमेण विहिणा-णिच्छयणयाभिप्पाएण चित्त इत्यात्मा, तहेव चित्तं तम्हि वा चित्तं तच्चित्तं, अहवा | मतिसुतणाणभावे चित्तं, अहवा आवस्सयकरणकाले चेत्र अण्णोण्णसुत्तत्थकिरियालोयणं चित्तं, तदेव मनोद्रव्योपरंजितं मनः, 4 RA-RAS Page #16 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी वश्यक ॥१४॥ तदेव चित्तं द्रव्यलेश्योपरंजितं लेश्या, एते परिणामवसा वर्तमानभिण्णकाला भवंति, क्रियया करोमीति प्रारंभकाले, मनसाऽध्यव- भावासितं, तदेवोत्तरकालं संतानक्रियाप्रवृत्तस्य प्रवर्द्धमानश्रद्धस्य तीब्राध्यवसितं, प्रतिसूत्रं प्रत्यर्थ प्रतिक्रियं वाऽर्थेऽस्य साकारोपयोगोपयुक्तो तदहोवयुत्ते, तस्साहणे जाणि सरीररजोहरणादियाणि दयाणि ताणि किरियाकरणतणतो अप्पियाणि प्रतिसमयावलिकादि- द्रव्यश्रुतं च | कालविभाग प्रतिसूत्रार्थ प्रतिक्रिय प्रतिसंध्यं संताणतो तब्भावणाभावितो भवति, एवं अणन्नमणस्स उपयोगोवयुत्तस्स भावाबस्सतं भवति, एत्थ पसत्थेण लोउत्तरभावावस्सएर्ण अधिकारी, तस्स य अभिण्णत्था पज्जायवयणा असंमोहणत्थं भणिता, ते य णाणावंजणा णाणावंजणत्तणतो चेव णाणाविहघोसा भवंति, ते य इये 'आवस्सगं' गाहा (*२-३०) आवस्सगं अवस्सकरणिज्जं जं तमावासं, अहवा गुणाणमावासत्तणतो, असा आ मज्जायाए वासं करेइत्ति आवासं, अहवा जम्हा तं अवासयं जीवं आवासं करेति दंसणणाणचरणगुणाण तम्हा ते आवासं, अहवा तकरणातो णाणादिया गुणा आवासितित्ति आवासं, अहवा आर | मज्जायाते पसत्थभावणातो आवासं, अहवा आ मज्जाए वस आच्छादने पसत्थगुणेहिं अप्पाणं छादेतीति आवासं, अहवा सुण्णमप्पाणं तं पसत्थभावेहिं आवासेतीति आवासं, कम्ममट्टविहं कसाया इंदिया वा धुवा इमेण जम्हा तेसिं णिग्गहो कज्जइ तम्हा धुवणिग्गहो, अवस्सं वाणिग्गहो, कम्ममलिणो आता विसोहिज्जतीति विसोही, सामादिकादि गण्यमानानि षडध्ययनानि, समृहः वग्गो, णायो युक्तः अभिप्रेतार्थसिद्धिः आराधणा मोक्खस्स सवपसत्थभावाण वा, लद्धीण पंथी मागे इत्यर्थः, 'समणेण' गाहा। (*३-३१) एसा अहोणिसत्ति दिणरयणीमज्झे, आवस्सगेत्ति गतं ॥ 'से किं तं सुते' त्यादि (२९-३१) तं चतुर्विधं णामादि, नामठवणा कंठया, दब्बसुतं आगमओ णोआगमतो य, जं आगमतो तं अणुवयोगतो सुतमुच्चारयंतस्स जं तं, SHARESUts Page #17 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूण ।। १५ ।। गोआगमतो तं तिविहं जाणयसरीरादि, जाणयभव्वसरीरा दव्वसुता कंख्या, वहरितं इमं - तालिम दिपत्तलिहितं, ते चैव तालि - मादि पत्ता पोत्थकता तेसु लिहितं चत्थे वा लिहितं, अहवा सुतं पंचविहं- अंडयादि, अंडाज्जातं अंडजं, तं च हंसगन्धं, अंडमिति कोसिकारको हंसगन्भो भण्णति, हंसो पक्खी सो त पतंगो तस्स गन्भो, एवं चडयसृत्तं हंसगब्भं भण्णति, लोगे यप्पतीतं, चडयूसुत्तं पतंगतो तं भन्नति, अन्ने य पंचिदियहंसगन्भजं भगंति, कीडयं पंचविहं ' पट्ट ' इत्यादि, जंमि विसएस पट्टो उप्पज्जति तत्थ अरने वणणिगुंजट्ठाणे मंसं चीडं वा आमिसं पुंजेसु टविज्जइ, तेसिं पुंजाण पासओ णिण्णुण्णता संतरा बहवे खीलया भूमीए उद्धा णिहोडिज्जति, तत्थ वर्णतरातो पदंगकीडा आगच्छति, तं तं मंसचीडाइयं आमिसं चरंता इतो ततो कीलंतरेसु संचरंता लाल मुयंति एस पट्टो, एस य मलयविसयवज्जेसु भणितो, एवं मलयविसयुपण्णो मलयपट्टो भण्णति, एवं चैव चीणविसयबहिमुप्पण्णो अंसुपट्टो चीणविसयुप्पण्णो चीर्णसुयपट्टो, एवं एतेसिं खेत्तविसेसतो कीटविसेसा कीटविसेसतो य पट्टविसेसो भवति, एवं मणुयादिरुहिरं घेत्तुं किणावि जोगेण जुत्तं भायणसंमि तविज्जति, तत्थ किमी उप्पज्जंति, ते वाताभिलासिणो छिद्दनिग्गता इतो ततो य आसण्णं भमंति, तेसि णीहारलाला किमिरागपट्टो भण्णति, सो सपरिणामं रंगरंगितो चैव भवति, अण्णे भणति - जहा रुहिरे उप्पन्ना किमितो तत्थेव मलेत्ता कोस उत्तारेता तत्थ रसे किंपि जोगं पक्खिवित्ता वत्थं रयंति सो किमिरागो भण्णति अणुग्गाली, वालयं पंचविधं ' उट्टिगे' त्यादि, उष्णोट्टिता पसिद्धा, मिरहिंतो लहुतरा मृगाकृतयो बृहत्पिच्छा तेसि लोमा मियलोमा, कुतवो उंडुररोमेसु, एतेसिं चेव उष्णतादीणं अवघडो किसिमहवा एतेसिं दुगादिसंजोगजं किट्टिसं, अहवा जे अण्णे सागा (छगणा) दयो रोमा ते सच्चे किट्टिसं भन्नति । 'से किं तं भावसुते' त्यादि (३८-३५) आगमोवउत्तस्स भावा वश्यकं द्रव्यश्रुतं च ।। १५ ।। Page #18 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी 5% - मावसुतं, जम्हा सुतोवयुत्तो ततो अणण्णो लब्भति णोआगमतो भावसुतेत्यादि, इह चोदक आह-सुतोवयोगोवयुत्तस्स आगमतो मावश्रुतं | भावसुतं जुत्तं, णोआगमतो कहं भावसुतं भवतीति, णोगारो सुयपडिसेधे, सुदमागमो ण भवति, अह ते ण सुत्तपडिसहे तो सुतं स्कन्धणोआगमो कहं भवति ? आचार्याह-अणेगत्था निवाता इति कातुं भण्णति चरणगुणसंजुत्तस्स सुतोवयुत्तस्स णोआगमं भणिमो,* निक्षेपाच एत्थ चरणगुणा आगमो ण भवति, तस्स पडिसेहे एव णोसद्दो देसपडिसेहे, तं च णोआगमओ भावसुत्तं दुविह-लोइयं लोउत्तरं च, मिच्छद्दिटिप्पणीयं मिच्छासुतं, तं च लोइयं भारहादि, सम्मद्दिट्ठिपणीतं संमसुतं,तं च लोउत्तरं आयारादि, सेस जहा नंदीए वक्खातं शतधा दट्ठव्वं । इदाणिं तस्स एगडिता पंच णाणावंजणाणाणाघोसा, ते य इमे 'सुततंत' गाथा(*४-३८)कंठ्या, एत्थ अण्णे इमे पढंति । 'सुय सुत्त' गाहा। एते अत्थपज्जायतो अणेगट्ठिया इमेण विहिणा-सोइंदियलद्धिविसयमुवगतं सुतं भण्णति, गुरुसमीवा वा सवणभावे है सुतं, गुरूहि अणक्खातं जम्हा णो बुज्झति तम्हा पासुत्तसमं सुत्तं, वितिगिण्णपुप्फठिता इव अत्था, जम्हा तेण गंथिया तम्हा गंथो, सिद्धमत्थमंतं णयतित्ति सिद्धंतो, अन्नाणमिच्छविसयकसायप्रबलभावावद्वितजीवाणं सासणेण सत्थं, अहवा कडसासण& मिव सासणं भणितब्ब, आणमणं आणा, तद्भाव इत्यर्थः, आणयंति वा एयाए आणा, वायते वयणं, वइजोगेण वा गेण्हति, जम्हा वायोगविसयं णं भण्णति, इहपरलोगहियपवत्तणअहियणियत्तणउवदेसप्पदाणातो उवदेसो भण्णति, प्रति जीवादिभेदतत्त्व४.स्य पण्णवणतणतो पण्णवणा, अहवा पण्णा बुद्धी तं च मतिणाणं भावसुतणाण वा, तेहुवलद्धे अत्थे वणाइति सद्दकरण, तेण &ासह योजयंतस्स पण्णवणा भण्णति, सुधम्माता आरम्भ आयरियपरंपरेणागतमिति आगमो, अत्तस्स वा वयणं आगमो। 'से| ॥१६॥ किं तं खंधे' इत्यादि ( ४४--३८ ) खंधो नामादिचतुर्विधो . तत्थ णामट्ठवणा कंठा, दब्वेवि जाय वति-1 46 C Page #19 -------------------------------------------------------------------------- ________________ श्री अनुयोग स्कन्धनिक्षेपाः चूणों ॥१७॥ रित्ते सचित्तादि, तत्थ सचित्ते हयाई, अचित्ते दुपदेसीदाइ, मासे सेणाए अग्गिमखंधादी, अहवा एसेव सचित्ताइ | अण्णाभिधाणेण तिविहो कसिणादिसण्णत्ति, तत्थ कसिणो जो च्चेव हतादी सचित्तो भणितो, सोच्चेव अविसिडो, | अकसिणोवि दुपदेसादी चेव अविसिहो, अणेगदवियदवियखंधो पुण उवचितो भाणितव्यो, अहवा सुत्तकारण विसेसदसणत्थमेव बितितो कसिणादिभेदो उवण्णत्थो, किं चान्यत, अभिधाणविसेसतो णियमा चेव अत्थविसेसतो भवति, सो त वक्खाणतो विसेसो लक्खिज्जति, तत्थ हयादिए सच्चित्तो, सचित्तगहणातो जीवसमूहखंधो विवक्खितो, दुपदेसादियाण अचित्तत्तणतो अचित्तखंधत्तणं भणित, जियाजियदव्वाण विसिस्सहिताण जाव समूहकप्पना स मीसखंधो, सो चेव हयादी सचित्तखधेो कसिणो भन्नति, कहं ?, उच्यते, जीवाजीवपदेसेसु तं जे सरीरपरिणया दव्वा, एरिसो विवक्खियपिंड| समूहो कसिणखंधो भन्नति, अकसिणवि दुपदेसतिपदेसादिए पडुच्च पदेससंखया अकसिणो भण्णति, एवं सेसावि भाणियव्वा, | जाव सव्वहा कसिणं ण हवति, अणेगदवियखधो जीवपयोगपरिणामिया जीवपदेसोपचिया य जे दव्वा ते अणेगविधा, अन्ने | तत्थेव जीवपयोगपरिणामिता जीवपदेसेसु त अवचिता एरिसावि दव्वा अणेगविधा, एरिसाणं उवचियाण्णावचयिदव्वाणं बहूणं ४ समूहो अणेगदवियखंधो भण्णति, गतो दव्वखंधो । से किं तं भावखंधो इत्यादि (५४-४२) खंधपदत्थोवयोगपरिणामा जो सो आगमतो भावखंधो, णोआगमतो भावखंधो णाणकिरियागुणसमूहमतो, सो त सामादियादि छहं अज्झयणाणं संमेलो, एत्थ | | किरिया णोआगमोनिकांउ, णोसदो मीसभावे भवति, तस्स य भावखंधस्स एगडिया इमे 'गणकाय' गाथा (१५-४३) एवेसु | | अत्थदंसगा उदाहरणा इमे-मल्लजनगणवद् गणः पृथिवीसमस्तकायजीवकायवत् कायः छजीवणिकायवत् निकायः न्यादिपरमाणु वचियावयोगपरिणामा, एथ ॥१७॥ Page #20 -------------------------------------------------------------------------- ________________ UCTECC EACH अनुयोग चूर्णी स्कन्धनिक्षेपाः ॥१८॥ SSSSSOCIA स्कंधवत् स्कंधः गोवर्गवत् वर्गः मीलितधान्यराशिवत् राशिः, विप्रकीर्णधान्यपुंजीकृतपुंजवत् पुंजः गुडादिपिंडीकृतपिंडवत् पिंडः, हिरण्यादिद्रव्यनिकरवत् निकरः, तीर्थादिषु संमिलितजनसंघातवत् संघातः, राज्ञो गृहांगणे जनाकुलवत् आकुलः पुरादिजनसमूह| वत् समूहः। सीसो पुच्छति-कई छव्विहं आवस्सयंति', भण्णति, जतो सामादियादियाण सावज्जवज्जणादि छव्विहो अत्थणि बंधो, इमे य ते अत्था-'सावज्जजोग' गाथा (*६-४३) पढमे सामादियज्झयणे पाणादिवायादिसव्वसावज्जजोगविरती कायव्वा, | बितिए दरिसणविसोहिणिमित्तं पुणबोधिलाभत्थं च कम्मखवणत्थं च तित्थगरणामुकित्तणा कता, ततिए चरणादिगुणसमूह|वतो वंदणणमसणीदरोह पडिवत्ती कातव्बा, चउत्थे मूलुत्तरावराहक्खलणाए क्खलितो पञ्चागतसंवेगे विसुज्झमाणभावो पमातकरणं संभरंतो अप्पणो जिंदणगरहणं करेति, पंचमे पुण साधू वणोवणएण दसविहपच्छित्तेण चरणादियाइयारवणस तिीगच्छं करेति, छढे जहा मूलुत्तरगुणपडिवत्ती निरतियारधारणं च जधा तेसिं भवति तथा अत्थपरूवणा। इदाणिं ओवस्सयस्स जं वक्खातं | तस्य ज्ञापनार्थ जं च व्याख्येयं तस्य च ज्ञापनार्थ इदमाह-'आवस्सगस्स एसो' गाथा ( *७-४४ ) छण्हवि अज्झयणाणं जो सामणत्थो .स पिंडत्थो भण्णति, सो य पवणितो, इदाणिं अज्झयणेसु जो जहा पत्तेयमत्थि स वहा सवित्थरो वणिज्जति, तंजधा- 'सामादियं' इत्यादि ( ५९-४४ ) सूत्रं, तत्थत्ति अज्झयणछक्कमज्झे जं पढम सामादियति अज्झयणं,तं च समभावलक्खणं सव्वचरणादिगुणाधार वोमंपिव सव्वदव्वाणं | सव्वविसेसलद्धीण य हेतुभूतं पायं पावअंकुसदाणं, चउवीसत्थवाइया विसेसलक्खणेहि भिण्णा भाणितव्वा, अहवा जतो तं सामायिकं णाणदसणचरणगुणमयं, णाणादिवइरित्तो य अण्णो गुणो णस्थि, सेसज्झयणावि जतो णाणादिगुणातिरिचा ण ERSACRACKERASE Page #21 -------------------------------------------------------------------------- ________________ GA% A श्री अनुयोग चूौं ॥ १९॥ ACCUSA भवंति अतो तेऽवि तन्भेदा एव दहव्वा इति, तस्य पढमज्झयणस्स चतुरो अनुयोगदारा, तत्थ दिट्ठतो जहा महापुरं अकयहारं अपरि आनुपूर्व्यभोगत्तणतो अणगरमिव दहवं, अहेकद्दार तधावि हयगोमहिसरहसगडादिएहिं जुगवं पवेसनिग्गमेण जम्हा दुक्खसंचारं भवति, धिकार तम्हा सुहप्पवेसनिग्गमया चतुम्मूलदारं कतं, पुणो इत्थीवालउडमाइयाणं सुहसंचारयरं भविस्सइचिकाउं अंतरंतरेसु पडिदुवारा कया, एवमेत्थं एकतमज्झयणत्थो अणुयोगपुरं तस्स अग्गहो अकतदारे, दुधाभिगमत्तणं णातुं, गुरूहि उवकमादिचउदुवारं कर्त, सुहाभिगम्मत्तणतो अंतरमंतरदुवारसरित्था उवक्कमस्स उ भेदा य, णयस्स पुणो उत्तरुत्तरभेदेहिं अणेगभेदठिती कता, तत्थ उवक्कमोति अज्झयणस्सोवकमा समीवकरणं णिक्खेवस्स एस भावसाहणो, तेण वा उवकमिज्जइत्ति जोगत्थवर्णण उवक्कमो, एस करण| साहणो, तमि वा उवकम्मिज्जइत्ति उवक्कमो सीसस्स सवणभावे, एस अहिकरणसाहणो, ततो वा उवक्कमिज्जइत्ति उवक्कमो, सीसो गुरुं विणएण आराहेत्ता अज्झयणसम्भावं कथावेन्तो अप्पणो अवादाणत्थे वट्टइ, एस अवादाणसाहणो, एवं उवक्कमेण णिक्खेवसमीवमाणिय अज्झयणं णिक्खिप्पिज्जइ, णिाक्खवणं णिक्खेवो तेण वा करणभूतेण णिक्खिप्पति तहिं वा णिक्खिप्पइ ततो वा णिक्खिप्पतिति णिक्खेवो, णियतो णिच्छितो वा खेवो णिक्खेवो, अत्थ-17 भेदन्यास इत्यर्थः, णिक्खित्तस्स य अणुगमणमणुगमो तेण वा अणुगम्मति तर्हि वा अणुगम्मति ततो वा अणुगम्मतित्ति अणुगमो, अणु वा सुत्तं तस्साणुगमणभावातो अणुगमो, अत्थातो सुत्तं अणु तस्स अणुरूवगमणत्तातो अणुगमो, सुत्तानुगमो, सूत्रस्पर्शनानुगम-1* श्वेत्यर्थः, नयनं नयः भावसाधनः अहवा नयतीति नयः कर्तृसाधनः तेन वस्तु स्वरूपं नीयत इति नयः तहिं वा तस्स वा वत्थुणो पज्जायसंभवेण बहुधा नयनं नतो भण्णति । एतमि उवकमादिदारकमे कारणं इम-णासमीवत्थं जतो णिक्खिप्पात अतो अब्भा न Page #22 -------------------------------------------------------------------------- ________________ अनुयोग चूणा ॥२०॥ RSS455134 सकरणत्थं आदावेव उवक्कमो कतो, जम्हा य अणिक्खित्तं णाणुगम्मति तम्हा उवकमाणतरं च गयं णिक्खेवो, णिक्खित्तं च णियमा || आनुपूर्व्यणाणत्थमणुगम्मति णाणं च अत्थपज्जायाणुसारी य नियमा णयतो अतो णयदारातो पुव्वं णिक्खेवाणंतरं वा अणुगमो भणितो, धिकार: अणुगमो य णयतो णियमा णयवइरित्तो य अणुगमो जतो णत्थि, किं वा सव्वाभिधाणसव्वपज्जायाणुगया य णयत्ति काउं अंते णयदारं । इदाणिं जं वुत्तं विधो उवकमो, तो गुरू समीहितत्थाय अत्थकते छ भेदे दंसेति, तंजधा णामट्ठवणा दवखेत्तकालभावोवक्कमे य, णामट्ठवणा जधा पुव्वं, दव्वे आगमतो णोआगमतो य, तत्थ णोआगमे जाणयभव्वसरीरातिरित्तो तिविधो सनित्तचित्तमीसा, सचित्ते दुपयचउप्पयापदेसु, एकेको दुहा-परिकम्मणे वत्थुविणासे य, खेत्तकालेसु य सवित्थरं भाणितव्वं, भावतो इमो णोआगमे पसत्थो अपसत्थो य, अप्पसत्थे मरुइणिगणियाअमच्चदिढतो, पसत्थे गुरुमादिभावोवक्कमो, एतं सव्वं सवित्थर जधा आवस्सगादिसु तथा भाणितव्वं, अहवा सुतभणितो उवक्कमो छविधो इमो आणुपुब्विमादी 'से किं तं आणुपुव्वी' १२] | दसविधे'त्यादि (७१-५१) आकारस्स दीहत्वं अनुपूर्वशब्दस्याकारादित्वात् अनुपूर्वादिषु प्रत्ययान्तरस्य चाश्रवणात् प्राकृतेषु । 'एते सव्वसमाणा' इति दीर्घहस्वत्वं क्वचित् विषये क्रियत इति, जधा अणणुगामी अणाणुगामी अभिणिबोधो आभिणिबोधियं, एवं *आणुपुव्वी, आयणुए अणुजेट्ठ परिवाडित्तिवुत्तं भवति, अहवा पुव्वुद्दिट्टस्स जं पच्छा उद्दिष्टुं तं अणु भण्णति तं अणुपूर्वत्वं 2 लभते जत्थ त भणंति आणुपुची, तृतीयस्य द्वितीयः पूर्व इत्यर्थः, अणु पच्छाभावो पुव्वंति आदिभावो अत्थतो पडुप्पन्न | मज्झमादो य, एतं जत्थऽत्थिसूधो (भावो) सा होति आणुपुवी, अहवा पढमातो परं जत्थ अणुपुव्वं च अत्थि स भवति ॥२०॥ आणुपुव्वी, एसा आणुपुवी दसविधा णामादी, · से किं तं णामे ' त्यादि कंठ्या, जाव उवणिधिकेत्यादि, उवणि Page #23 -------------------------------------------------------------------------- ________________ | हियत्ति दुपयं सुत्तं, इदाणं एतस्सत्थो--इम अज्झयणं गुरुवतिजोगे आणुपुच्चीए उवयंतित्ति वा पक्खतित्ति अनुयोग आनुपूर्व्यवा छुभतित्ति वा, अहवा इमं अज्झयणं आणुपुब्बीए आतभावेण उवेतित्ति वा उत्तरतित्ति वा अवतरतित्ति या एगहुँ, चूर्णी हा धिकार अहवा णिहितंति वा णिहेतित्ति वा ठवेतित्ति वा एगट्ठा, एवं बहुधा पयत्थो भणिओ, इमस्स अज्झयणस्स उवणिहि- ॥२१॥ बेण द्विता जाव अणुपुची सा उवणिहिया भवति, पुढतरं भण्णति, जा अणुपुव्वी इमं अज्झयणं पुव्वाणुपुब्बीयादीहि अणेगधा| भवति, उवकमेति पक्खिवइत्ति वुत्तं भवति, जधासंभवपक्खिते य इमं अज्झयणं णिहीकतं भवति, एवं उवणिहिया भवति, सिस्सा-18 | भावेऽवणिहितं इत्यर्थः, इमो समुदायत्थो उवकमाधिकारे जोयेज्जा, सा उवणिहिता अनया अधिकारः इत्यर्थः, जा पुण अणेगधा अत्थपरूवणाए पूरूवितावि इमस्स अज्झयणस्स णो योइया ण उवणिहियभावे दंसिता आणुपुब्वी सा अणोवणिहिया अध्ययन | अनधिकार इत्यर्थः, उवणिहिया ठप्पत्ति चिट्ठतु ताव उवणिहिया, अणोवणिहियं ताव वक्खाणेति, तस्स पिट्ठतो उवाणहिया भणिहिति, किं पुण वक्कमकरणं?, उच्यते, अणोवणिहिया सह(विसेस)त्था, तत्थं जो सामण्णत्थो सो परूवितो चेव लब्भतित्तिकाउं अतो उक्कमो कतो, साय अणोवणिहिया दबट्ठियणतमतेणं दुविधा, ते य णया सत्त णेगमादी एवंभूतपज्जंता, ते दुविधा कता-दव्य-10 ठितो पज्जवठितो य, आदिमा तिण्णि दव्वठितो, सेसा पज्जवठितो, पुणो दव्वठितो दुविधो-अविसुद्धो विसुद्धो य, अविसुद्धो णेगमववहारा दवमिच्छंति किण्हादिअणेगविहगुणावहितं तिकालभवंति अणेगभेदठितं णिच्चमणिच्चं च तम्हा ते अविसुद्धो दव्वठितो, एतेहिंतो विसुद्धतरो दव्वठितो संगहः, कहमुच्यते-जम्हा संगहो विसेसभेदं परमाणुआदियं एगं चेव दव्वमिच्छते, & कण्हादिअणेगगुणपरमाणुत्तसामण्णतणतो, एवमादि संगहो विसुद्धतरो, एत्थ अविसुद्धदब्वेहि य णेगमववहारमतेण अणोवणि-| Page #24 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ROSCCTO ॥२२॥ | हिया पंचविधा 'अत्थपदपरूवणे' त्यादि (*१३-५३ ) अर्थ्यत इत्यर्थः अर्थः तेन युक्तं पदं अर्थपदं तस्स परूवणा कथितब्वे आनुपूर्वीत्यादि, तेसिं चेव अत्थपदाण विगप्पकरणं भंगो, तेसिं जहासंभवं उच्चारणा उकित्तणा, भंगसमुत्कीर्तणे जो भंगो जेण अत्थ धिकारः पदेण जेऽहिया अनपदेहि भवंति तहा देसइचिभगोवदंसणा भण्णति, अणुपुद्विमादियाण पयत्थाण सहाणपरट्ठाणावतारगवेसणमग्गो जो सो समोतारो, अणुपुद्विमादियाण चेव दव्वाण संतपदादिएहि अणेगधा जं अत्थाणुसरणं तं अणुगमोत्ति, इमा अत्थपदपरूवणा, 'तिपदेसिते अणुपुवी' इत्यादि, तिपदेसो खधो आणुपुव्वी जाता, तस्स अणुत्ति-पच्छाभागो पुव्वत्ति-आदिभागो अत्थओ मज्झभागो य, अहवा इतिसद्दातो मज्झभागो पुव्वट्ठो, एवं चउप्पदेसादयोवि उवउज्ज वत्तव्वा, परमाणुत्तणतो परमाणू तस्स किण्हादिमावेहिं पूरणगलणतणतो य पुग्गलता, सो अणाणुपुवी भन्नति, जतो तस्स ण अणुभागो पुव्वभागो वा अण्णो परमाणू तेण सो अणाणुपुष्वी, दो पदेसा जस्स खंधस्स सो दुपदेसो, अत्थपदपरूवणाए अवत्तव्यो भाणितव्यो, जतो तस्स पुच्चभागो पच्छभागो य अत्थि, ण मज्झभागो, सो एवंविहरूवेण ण आणुपुव्वीअणणुपुब्विलक्खणेसु अवतरतित्ति द्विप्रदेशिकः अवक्तव्यतां प्राप्तः, एतदेव अणुपुस्विमादी त्रितयं बहुवचनेन वक्तव्यं, अनंतद्रव्वसंभवात्, चोदक आह-किं एते अत्थपदा उक्कमेणं कता, जुत्तं कमणं अणणुपुत्री अव्वत्तव्वतं अणुपुव्वी य काउं, आचार्याह-अणाणुपुन्वीवि वाखावंगति ण दोसो, किं चान्यत्-आनुपुब्बीद्रव्यवहुत्वज्ञापनार्थ स्थानबहुत्वज्ञापनार्थ च पूर्वनिर्देशो, ततोऽल्पतरद्रव्यज्ञापनाथ अणानुपुथ्वी ततोऽल्पतरावक्तव्य-18॥२२॥ ज्ञापनार्थमवक्तव्य इत्यदोषः, गता अत्थपदपरूवणा । इदाणि भंगकित्तणा-तत्थ तिण्हं अत्वपदाणं एगवयणेण तिनि, अणुपुवि अणाणुपुवीए य चतुर्भगो, आणुपुचि अवत्तव्व ए य चतुर्भगो, अणाणुपुब्बी अवत्तव्वए य चतुर्भगो, आणुपुचि अणाणुपुव्वी Page #25 -------------------------------------------------------------------------- ________________ आनुपूर्व्य धिकारः श्री अनुयोग चूर्णी ॥ २३॥ अवत्तव्वए य अट्ठ भंगा, एवं एते सव्वे छन्वीसं भंगाः, स्याद् बुद्धिः-किमत्थं भगोत्कीर्तनं ?, उच्यते, वक्तुरभिप्रेतार्थ , प्रतिप यं नयमतप्रदर्शनार्थ च, किंच-असंजुत्तं संजुत्तं वा समाणमसमाणं वा अण्णदव्वसंजोग जह चेव वत्ता दव्वविवक्खं करेति तहेव बैति णेगमववहारत्ति भंगसमुक्तित्तणा कता । इदाणि भंगोवदंसपत्ति तिपदेसित्तेणं आणुपुव्वीत्ति भंगो, परमाणुपोग्गलेणं अणाणुपुग्वित्ति भंगो, दुपदेसितेणं अव्वत्तव्यत्ति भंगो भवति, एवं बहुवयणेणवि तिणि भंगा भावेच्चा, तधा तिपदेसिएण परमाणुपोग्गलेण य आणुपुब्विअणाणुपुब्बित्ति भंगो भवति, एवं सब्वे संजोगभंगा भावेतव्वा, चोदक आह-नणु अट्ठपयफ्रूवणाए त्रिप्रदेशात्मिका आनुपूर्वीत्यादि लब्धं भंगुकित्तणाए य भण्णति अणुपुब्बीत्यादि, आणुपुब्विग्रहणे य कते अवगतमेव भवति जधा तिप देसिए ण अणाणुपुवित्ति भंगो, किं पुणो भंगोवदंसणाए भणाति जधा तिपदेसिता आणुपुव्वीत्यादि, आचार्य आह-सुणेहि जहा 3 संहिताइछविधव्याख्यानलक्षणे पदत्थं भाणिऊणं पुणो तमेवत्थं सवित्थर मुत्तफासियाए समासचालणापसिद्धीहि मणतस्स ण दोसो | तथा इहपि सु(यत्थे)पदपरूवणाए पदत्थमेत्ते उवदिट्ठा भंगसमुकित्तणे य हेतुविकले कते भयोचदंसणाए सहेतुभंगोवदंसणे सवित्थरे ण दोसो भवति, सेसं कठ्यं, गता भंगोवदंसणा। ‘से किंतं समोतारे' इत्यादि, सम्यक् अवतारो समोतारो अर्थाविरोधेनेत्यर्थः, समसंख्यावतारो वा समोतारो, जधा एगपदोसितो एगपएसिए दुपदेसितो दुपएसिए तिपएसिओ तिपदेसिए एवमादि, समाभिधाणे वा उतारो जधा उरालत्तणतो ओरालियदब्वा सव्वे ओरालियवग्गणाते समोयरंति, तहा अणुपुब्बिव्वेसु चेव उयरंति, एवं सेसा सहाणे माणियव्वा, णो परहाणेसुत्ति, गतो समोतारो । इयाणि 'से किं तं अणुगमे त्यादि, अर्थानुगमनमनुगमः अनुरूपार्थगमनं वा अनुगमः अनुरूपं वाऽन्तस्यानुगमनाद्वा अनुगमः सूत्रार्थानुकूलगमनं वा अनुगमः, एवं नयेष्वपि वक्तव्यं, संत-विज्जमानं पदं तस्स ट॥ २३ ॥ Page #26 -------------------------------------------------------------------------- ________________ अनुयाग चूणौं । अत्थकहणा परूवणा सा संतपदपरूवणा भन्नति, ते य अणुपुद्विमादिया, तथा अणुपुब्विमादियाण दव्वाणं पमाणं वत्तव्वं, तेसिंआनुपूर्व्यचेव खेत्तकाला फुसणा य, तेसिं चेकदव्वाणं तब्भावअपरिच्चाएण ठितिकालो वोत्तव्यो, तदत्यत्तेण पुच्छणया अंतरं, आणुपुन्वि STMधिकारः | दव्या लोगस्स कतिभाए भावे य, सेसावि त दव्वा कतरंमि भावे, आणुपुब्विअणाणुपुव्वीअव्वत्तव्वाण य परोप्परं अप्पबहुत्तणं ॥२४॥ | दट्टव्वं, सवित्थर सुत्तेणेव भण्णति, 'आणुपुब्विदवाई किं अस्थि णस्थि' ति पुच्छा, पनवग आह-कुतः संशयः१, भण्णति| दुहाभिहाणं सत्थमितरं घडं खपुष्फादी । दिहमतो आरेका किमत्थि णत्थित्ति पुच्छाए ॥ १ ॥ नत्थित्ति गुरूवयणं, अभिहाणं | सत्थयं जतो सव्वं । अभिहाणं खरमातियत पत्थुते, सो उ सद्दत्थो ॥२॥ तेर्सि इमं दब्वप्पमाणं, किं संखेज्ज' इत्यादि (८२-६०) पुच्छा, उत्तरं च सुत्तसिद्धं, तिण्णिवि अणता जिणवयणे दिद्वत्तप्पमाणातो केवलणाणिवयणयत्तणओ संदिट्ठियहेतुतो |णेयव्वाणि, ताणि खेत्तओगाहे 'लोगस्स किं संखेज्जतिभागो' इत्यादि (८३-६०) पंचविधा पुच्छा सुत्तसिद्धा, उत्तरं Bाएगं दव्वं पडुच्चे' त्यादि, आणुपुश्विदव्वविसेसा परिणतिविससेण अप्पत्तमहत्तणतो य जधाविभत्तखेत्तभागे पूरेंति, |पुच्छासमं चेव उत्तरं वाच्यं, किं चान्यत्-जम्हा एकेके आगासपदेसे सुहमपरिणामपरिणता अणंतआणुपुव्विदव्या संति, णाणादव्वमग्गणाए नियमा सव्वलोए, ण सेसविभागेसुत्ति, अणाणुपुविएगदब्वे पंच पुच्छा, उत्तरं-लोगस्स असंखेज्जइभागे एगपदेसावगाहणत्तणतो, ण सेसविभागेसु, अणाणुपुश्विदन्वे पूर्ववत् , एवं अव्वत्तव्वगदव्वावि, णवरं दुपदेसावगाहणतणतो एगपदेसावगाहणतणतो वा । इदाणिं फुसणा ' किं संखेज्जतिभागे' इत्यादि (८४-६२ ) सव्वं सुत्तसिद्ध, णवरं अवगाहणाणतरठिते छदिसि पदेसे फुसतित्ति भावेतव्वं, 'कालतो केवच्चिरं' इत्यादि [८५-६३ ] आणुपुब्विदव्वाण आनुपूर्वित्वोत्पादप्रथमसम Page #27 -------------------------------------------------------------------------- ________________ आनुपूर्णधिकार: श्री अनुयोग चूर्णी ॥ २५॥ यारम्भं संताणतो अव्वोच्छिन्नं जहण्णुक्कोसतो कालमग्गणा एगाणेगदव्वेसु समयादि यावत्परा असंख्यैव स्थितिः, सेसं सुत्तसिद्ध, अणाणुपुश्विअव्वत्तव्वेसु एवं चेव, “केवतियं कालं अंतर' इत्यादि [८६-६३ ] आणुपुव्विदव्वाणं अंतरंति जं तिपदेसादि | आदिढ पुव्वदव्वत्तणं पाविस्संति, उत्तरं सुत्तसिद्धं, एगादिसमयंतर विस्ससपरिणामहेतुतो वाच्यं, अणंतकालंतर पुण दव्वाणेगदु-15 पदेसिगादि जाव अणंतपदेसुत्तरो खंधो ताव अणंतट्ठाणहेतुत्तणतो भाणियव्वं, णाणादव्वेहि लोगस्स असुन्नत्तणतो णत्थि अंतरं, अणाणुपुव्विदव्वाणं अंतरं उक्कोसतो असंखेजं कालं, कहं ?, उच्यते, अणाणुपुव्विदव्वेण अवत्तव्वगदव्वेण वा आणुपुव्विदव्वेण वा सह संजुत्तं उक्कोसठितिं होतुं ठितिअंते ततो भिण्णं तं णियमा परमाणू चेव भवति, अण्णदव्वाण चोखत्तणतो, एवं उक्कोसेण असंखजो अंतरकालो भणितो, सेस सुत्तसिद्धं, अन्वत्तव्वतंदव्वाणवि अंतरं उक्कोसेण अंतर(अणंत)कालो, कहं ? उच्यते, जं आदि8 अव्वत्तव्वगदव्वं तं जया तद्दव्यत्तण विगतं ततो तस्स परमाणवो अण्णअव्वत्तव्वगदब्वेहि आणुपुग्विदव्वेहिं अणाणुपुब्विदव्वेहिं संजुत्ता जहण्णमज्झिमुक्कोससीठतीहि य अणतकालं परोप्परतो विसंघयाहेतुं पुणो ते चेव दोवि आदिट्ठअव्वत्तव्वगदव्वपरमाणवो विस्ससापरिणामहेतुतो परोप्परं संबद्धा पुब्वसमं चेव अब्बत्तव्बगदव्वत्तं लमंति, एवं तेर्सि अंतरं अणंतकालो दिट्ठो, 'आणुपुब्विदव्वाइं सेसगदव्वाणं कतिभागे' (८७-६५) इत्यादि, सेसगदव्वाति-अणाणुपुब्बीदव्वा अव्वत्तगदव्वा य दोवि एको रासी कतो, ततो पुच्छा चउरो, एत्थ णिदरिसणं इम-संखज्जतिभागो पंच, पंचभागे है सतस्स वीसा भवंति, सतस्स असंखज्जइभागो दस, दसंभाग दस चेव भवंति, सतस्स संखेज्जेसु भागेसु दोमाइगेसु पंचभागे पुब्बुत्ता वीसादी भवंति, सतस्स असंखज्जेसु भागेसु अट्ठ दसभागेसु असीती भवति, चोदक आह-णणु एतेण णिर्दसणेण सेसगद Page #28 -------------------------------------------------------------------------- ________________ श्री अनुयोग | आनुपूर्व्य धिकार चूर्णी RA ॥ २६॥ 2655557 व्वाणजाणुपुव्विदव्वा थोवयरा भवंति, जतो सयस्स असीती थोवतरत्ति, आचार्य आह-ण मता तिमित्ति तब्भागसमा ते दव्वा, तह गच्छेसु ते समा मया भण्णई, सेसदव्वा असंखेज्जभागे एव भवंतीत्यर्थः, अणाणुपुग्विदन्वा अव्वत्तव्वगदव्वा य असंखेज्जतिभागे भवंति, सेसं सुत्तसिद्धं, 'कतरंमि भावे' इत्यादि (८८-६६)भवनं भूतिर्वा भावः, औदयिकादिस्स पंचधा भण्णति, कश्च एत्थ ?, परिणतिलक्षणो पारिणामिको, सो दुविधो-सादि अणादी य, अभिदधणुमादिएसु सादि सो, धम्मादीएसु अणादी, आणुपुन्वि| मादिया तिण्णिवि दव्वविकप्पा सातिपरिणामिते भावे भवंति, सेसा उस्सणं जीवसंभवा भावा तेण तेसिं पडिसेधा, सेस सुत्तसिद्धं । इदाणिं आणुपुब्विमादियाणं दव्वदृपदेसट्टादिएहि अप्पबहुयत्तणचिंता, तत्थ दब्बया एगाणेगपुग्गलदव्वेसु जधा| संभवतो पदेसगुणपज्जयाधारया जा सा दव्वट्ठता भण्णति, पदेसट्ठया पुण तेसु चेव दव्वेसु प्रतिपदेस गुणपज्जायाधारया जा सा पदेसट्टया, उभतरूवा उभतट्ठया, एतेहिं आणुपुब्विमादियाण दव्वाण अप्पबहुसंखा सा सुत्तसिद्धा, णवरं अव्वत्तव्वगदव्वा दव्वतो सव्वत्थोवा, कहं ?, उच्यते, संघातभेदा उप्पत्तिहेतुअप्पत्तणतो, तेहिंतो अणाणुपुब्बिदव्या विसेसाहिया, कहं ?, उच्यते, बहुतरासयउप्पत्तिहेतुत्तणतो, तेहिंतो आणुपुबिदव्या संखेज्जगुणा, कहं ?, उच्यते, तिगादिएगपदेसुत्तरखुडिदव्वठाणबहुतणतो संघातभेददव्वबहुत्तणतो, एत्थं भावणविही इमा-एगदुतिचतुपदेशे य ठविता १-२-३-४, एत्थ संघातभेदयो पंच अवत्तव्वगा दव्वा भवंति, दस अणाणुपुब्बिदव्वा, भेदतो भवंति संघाततो वा, एगकाले तिनि अणुपुग्विदव्या भवंति, क्रमेण वा एगदुगादिसंजोगभेदतो एत्थ चउदस आणुपुब्बिदव्वा भवंति, एवं पंचपदेसादीसुवि भावेयचं, सव्वण्णवयणयोगा अप्पायहुयचिंता सद्धयत्ति, सेस | कंठ्यं, इदाणि पदेसढताए अप्पबहुत्वं, तत्थ पदेसढताए सवत्थोवा अणाणुपुब्बिदव्वा, कहं ', उच्यते, तेसिं अणाणुपुब्बिदव्वाणं ॥२६॥ 545% Page #29 -------------------------------------------------------------------------- ________________ श्री अनुयोग चू ॥ २७ ॥ अपदे सताए- अपदेसहेतुत्तणत्तोत्ति वृत्तं भवति, चोदक आह-पएसडताए थोवति भणिउं पुणो अपदेसट्टयं भणह णणु विरुद्धं, आचार्य आह-जं अणाणुपुव्विदव्वं तं णियमा एकप्रदेशात्मकं ण तस्स अण्णो दव्वरूवो पदेसो अत्थिति अपदेसट्टता भणिया, अत्र अपएसडया पदेसता य ण तत्थ परोप्परं विरुद्धत्था इति, अव्वत्तव्वगदव्वा अणाणुपुव्विदव्वेहिंतो पदेसताएचि प्रदेशादेशाच्चेह सप्रदेशहेतुत्तणतो वा विसिडा विसेसाहिता भवंति एत्थ उदाहरण-- बुद्धीए सतमेता अव्वत्तव्वगदव्वा कता, अणाणुपुव्विदव्वा पुण दिवसतमेत्ता कता, एवं द्रव्यत्वेन विसिष्टा विशेषाधिका भवंति, पदेसत्तेणं पुण अणाणुपुव्विदव्वा अप्पणो दव्बट्ठताए तुल्ला चेव, अपदेसत्तणतो, अव्वत्तव्वगदब्बा दुअणुपदेसत्तणपदेसत्तणतो विसिट्ठा विसेसाधिका इदाणिं दुसतमेता भवति, तेहिंतो अणुपुव्विदव्वा पदेसताए अनंतगुणा भणिता, कहं ?, उच्यते, आणुपुव्विदव्वाणद्वाणबहुततो तेसिं च संखासंखमणतपदेसत्तणतो य, इदाणि उभतट्ठता, सुत्तसिद्धा उवयुज्जिउं भाणितब्बा, गता गमववहाराणं अणोवणिहिया दव्वाणुपुब्वी । इदाणिं संगहणयमणं अणोवणिधिया दव्वाणुपुब्बी भण्णति, सा पंचविधा ' अत्थपदपरूवणे ' त्यादि (९० - ६९ ) संगहितपिंडितत्थं संगहणतो इच्छइत्तिकाउं भवे तिपदेसा खंधा तिपदेसा विसेसत्तणतो एका तिपएसाणुपुब्बी, एवं चउप्पदेसादयोवि भाणितव्वा, पुणे आणुपुब्बी अवि एका सव्वा तिचउप्पदेसा दिया एकअविसिद्धअणुपुब्विए इकं इच्छात्ते, अणाणुपुच्चि अव्यत्तव्वा ताइंपि, भंगसमुक्कित्तणाभंगोवदंसणाए वा सत्त भंगा कित्तिया पदसेइ य, सेसो अक्खरत्थो जधा णेगमववहाराणं तहा वत्तव्वो, संगहस्स समोयारो सहाणे पूर्ववत् कत्तव्बो, चोदक आह-जं सहाणे समोदरंतित्ति भणह किं तं ?, आयभावो सङ्काणं, तो आतभावाट्ठत्तणे समोयारो भवति, अथ परदब्बं तो अणुपुव्विदव्वस्सा अणाणुपुव्विअवत्तव्यगदव्यावि मुत्तित्तवण्णा दिएहिं समभाव त्तणतो सद्वाणं भवि आनुपूर्व्वधिकारः ॥ २७ ॥ Page #30 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णां ।। २८ ।। स्सति, एवं चोदिए गुरू भणति सव्वदच्वा आतभावेसु वणिज्जमाणा आतभावसमोयारा भवंति जतो जीवदव्वा जीवभावेसु समोयारेज्जति णो अजीवभावेसु, अजीवदव्वा अजीवभावेसु न जीवभावेस्वित्यर्थः परं दव्वंपि समप्पंते समत्तणतणतो सङ्काणे घेप्पतित्ति ण दोसो, इह पुण अधिकारे आणुपुव्विभावविसेसत्तणतो आणुपुव्वित्ति दव्वपक्खे समोतरतित्ति सट्टाणं भणितं, एवं अणाणुपुव्विअव्वत्तव्वेसुवि सट्टाणे समोतारो भाणितब्बो इति । इदाणिं अणुगमे, संतपदपरूवणादितो अट्ठविधो, कहं १, उच्यते ? भागद्दारप्पबहुआण दोण्हवि एगत्तणतो, तत्थ संतपदं पूर्ववत्, संगहस्स दव्वप्यमाणं णियमा एक्को रासी, चोदक आहदव्वप्यमाणे पुढे असिलिट्ठमुत्तरं, न, को रासित्ति पमाणं कथितं, जतो बहूणं सालिबीयाणं एगो रासी भण्णति, एवं बहूणं आणुपुव्विदव्याणं एको रासी भविस्सति, बहू पुण दव्वा, आचार्य आह-एकराशिगहणणं बहूसुवि आणुपुव्विदव्वे एग एव आणुपुव्विभावं दंसिति जधा बहुसु कठिणगुणत्त, अहवा जधा बहू परमाणवो खंधभावपरिणता एगखंधो भण्णति एवं बहू आणुपुव्विदव्वा आणुपुब्विभावपरिणतत्तातो एगाणुपुव्वितं, एगत्तणतो य एगो राशित्ति भणितं ण दोसो, संगहखेत्तावगाहमग्गणार आणुपुव्विमादिदव्या सेसदव्वाणं नियमा विभागेत्ति, चोदक आह-- गणु आदीए अव्वत्तव्वगर्हितो अणाणुपुथ्वी विसेसाहिया तेहिंतो आणुपुब्वि असंखेज्जगुणा, आचार्य आह-- तं णेगमववहाराभिप्पायतो, इमं संगहाभिप्पाएणं भणितं, किं चान्यत्- जहा एगस्स रन्नो तयो पुत्ता, तेर्सि अस्से मग्गंताण एकस्स एको आसो दिण्णो सो छ सहस्सं लभति, बितियस्स दो आसा दिण्णा, ते तिष्ण तिणि सहस्से लभीत, ततियस्स बारस आसा दिण्णा, ते पंच पंच सते लभंति, विसमावि ते मुलभाव पडुच्च तिभागे पंडिता भवति, एवं अणुपृब्बिडिया विसमावि दव्वा अणुपुव्वीअणाणुपुब्बी अव्व त्तव्वगत्तिभागसमत्तणतो णियमा तिभागोत्ति भणियं ण दोसो, आनुपूर्व्यधिकारः ॥ २८ ॥ Page #31 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी औपनिधिकी द्रव्यानुपूर्वी. ॥२९॥ सातिपरिणामिते भावे पुव्ववत्, गता अणावणिहिया दव्वाणुपुव्वी । इदाणि उवणिहिया दव्वाणुपुच्ची, सा तिविधा 'पुव्वाणुपुवी या पुवाणुपुवा- (९७-७३) त्यादि, पुवंति पढमं तस्स जं वितियं तं अणु तपि तातियं पडुच्चा पुव्वं गणिज्जमाणं पुब्वित्ति, इइ एवं इच्छियठाणेसु | गणणा जा सा पुव्वाणुपुन्वी, अहवा पढमातो आरम्भा अणुपरिवाडीए जं भणिज्जति जाव चरिमं तं पुव्वाणुपुव्वी, जत्थ सा ण भवति इच्छियठाणेसु ओमत्थगं गणिज्जमाणे पच्छिमति चरिमं तं चेव पुव्वं गणिज्जइ ततो जं बियं तं अणु तंपि तति यं पडुच्च पुव्वं भवति, एवं पच्छाणुपुब्बी भवति, अहवा चरिमा ओमत्थं गमन् अणुपरिवाडीए गणिज्जमाणं पच्छाणुपुव्वी भण्णत्ति, अणा| णुपुब्वित्ति जा गणणा अणुत्ति पच्छाणुषुव्वी ण भवति पुवित्ति पुव्वाणुपुव्वी य ण भवति सा अणाणुपुव्वी भण्णति, एतेसिं तिण्हपि अत्थपसाहकमा इमं सुत्ताभिहितं उहाहरणं- 'धम्मत्थिकाए' इत्यादि, जीवपोग्गलदव्वाण गतिकिरियापरिणयाण उवग्गहकरणत्तणओ धम्मो, अस्तीति ध्रौव्यं आयत्ति कायः उत्पादविनाशो, अस्ति चासा कायश्च अस्तिकायः धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, अधर्मास्तिकायः ठितिहेतुत्तणतो अधम्मो जीवपोग्गलाण ठितिपरिणताण उवग्गहकरणा वा अधम्मोति, अस्तिकायशब्दः पूर्ववत् अधर्मश्चासावस्तिकायश्च अधर्मास्तिकायः, सव्वदव्याण अवकासदाणतणतो आगास' कार दीप्तौ' सर्वद्रव्यस्वभावस्यादीपनादाकास स्वभावस्थानादित्यवत् आशब्दो मर्यादाभिविधिवाची मर्यादया स्वस्वभावादाकाशे तिष्ठति भावा तत्संयोगेपि स्वभावेनैव नाकाशात्मकत्वं यांति, अभिविधिरपि सर्वभावव्यापनात्सर्वसंयोगात् इत्यर्थः, जीवास्तिकायः यस्माज्जीवि| तवान् जीवति जीविष्यति च तस्माज्जीवः, अस्तीति वा प्रदेशाः, अस्तिशब्दो वास्तित्वप्रसाधकः कायस्तु समूहः, प्रदेशानां जीवानां वा उभयथाप्यविरुद्ध इत्यतो जीवास्तिकायः, पुद्गलास्तिकायः पूरणगलणभावत्तणतो पुद्गलाः, इहाप्यस्तिशब्दः प्रदेशवा जीवाना जीवति जीविष्यतिकशात्मकत्वं यांति, आश Page #32 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णौ 11 30 11 चकोsस्तित्वे वा कायशब्दोऽप्यत्र समूहवचनः समूहः प्रदेशानां सोऽवयवद्रव्यसमूहवचनो वा । अद्धासमयेत्ति अद्धा इति कालः समूहवचनतः तद्विसेसः समयं अहवा आदिच्चादिधावणकिरिया चैव परिमाणविसिट्टावत्थगता अद्धा एवं काल उभयथावि तस्स समयो, सो य मिच्छयणताभिप्पायतो एक एव वर्त्तमानसमयः तस्स एगत्तणतो खंधदेसादिकायकप्पणा णत्थि, तीताणागता य विणट्ठाणुप्पन्नत्तणतो अभावो, चोदक आह--णणु आवलिकादिग्रहणं, आचार्य आह-संववहारस्स हेउ, ततः जहा जैण्णदव्वाण खंधभावो तह कालस्य न भवतीत्यर्थः । शिष्य आह-किं कारणं सव्वसुत्तेसु धम्मादिओ कमो १, आचार्याह--सव्वकिरियाधारतओ मंगलाभिधाणतो य पुव्वं धम्मत्थिकायं, तव्विपक्खत्तणतो तदंते अधम्मो किओ, ते दोऽवि लोगागासखेत्तोवलक्खणं सेसमलोगोति तेण तेसंते आगासं, किं च पुग्गलजीवाधारणत्तणतो तेसिं पुव्वमागासं, आगासे णियमा पोग्गलाऽचेयणत्तणतो बहुतणतो य आगासामंतरं पुग्गला, सव्वत्थिकाया जीवे बद्धा जतो तेणंत जीवात्थिकायो, जीवाजीवपज्जायत्तणतो कालस्स णियमा आहेयत्तणतो य अंते अद्धासमय इति, गता पुव्वाणुपुब्बी । इदाणिं पच्छाणुपुब्बी, ' अद्धासमए' इत्यादि सूत्रं कंठं । इदाणि अणाणुपुव्वी-' एतेसिं चेव ' इत्यादि, एतेसिंति-धम्मादियाणं चसदो अत्थविसेससमुच्चये एवसदो अवधारणे, एको आदि जाते गणणसेढीए एको य उत्तरं जाए गणणसेढीए ताए एगादियाए एगुत्तराए पढमातो बितिए गणणट्ठाणे एकोत्तरं एवं चितियातो ततिते एकोत्तरं ततियातो चउत्थे एक्को उत्तरं चउत्थातो पंचमे एको उत्तरं पंचमातो छट्ठे एको उत्तरं, एवं एगुत्तरेण ताव गती जाव छको गच्छोत्ति-समूहो सेढित्ति - सरिसाविच्चयहंताण पंती, एयाए छगच्छगताए सेढीए अण्णोष्ण भासो-गुणणा पुव्वाणुपुब्बीए पच्छाणुपुवीए वा अणाणुपुब्बीहि वा जहेब गुणितं तहेव सत्त सता वीसाहीया भवंति, ते पढमंतिमहणा अट्ठारसुत्तरा सत्त अनानुपूर्वी भेदाः ॥ ३० ॥ Page #33 -------------------------------------------------------------------------- ________________ श्री Mसया अणाणुपुब्बीण भवति, तसिं आणणोवायो इमो-' पुव्वाणुपुब्धिहेट्ठा' तथा 'पुव्वाणुपुब्बि हेट्ठा समयामेदेण कुण जहाजेहूँ । अनानुपूर्वी अनुयोग उवरिमतुल्लं पुरओ णसेज्ज पुष्पकमो सेसे ॥१॥ पुव्वाणुपुव्वित्ति व्याख्या पूर्ववत्, हेवित्ति--पढमाए पुव्वाणुघुब्बिलताए, अहो मंगरयणं बितियादिलतासु, समया इति इह अणाणुपुविभंगरयणव्यवस्था समयो तं अभिंदमाणोत्ति तं भंगरयणअवस्थं अविणासे-4. ॥ ३१॥ माणो, तस्स य विणासो जति सरिसंकं एगलताए ठवेति, जति व ततिय लक्षणातो उचकमेणं पट्ठवेति ता भिण्णो समयो, तं भेद अकुव्वमाणो, कुणसु 'जधाजेट्ठ' ति जो जस्स आदीए स तस्स जेट्ठो भवति, जहा दुगस्स एगों जेट्ठो, अणुजट्ठो तिगस्स एको,18 जेट्ठाणुजेट्ठो जहा चउकस्स एको, अतो परं सव्वे जेट्ठाणुजेट्ठा भाणितव्या, एतेसिं अण्णतरे ठविते पुरतोत्ति-अग्गतो उवरिमे अके ठवेत्ता जेहाति अंकतो पुन्चकमेण द्ववेति, जो जस्स अणंतरो परंपरो वा पुग्यो अक्षो स पुव्वं ठवेज्ज अतो पुवकमो भणतीत्यर्थः, अहवा अणाणुपुब्बीणमायरणविधी-पुव्वाणुपुब्बीइच्छित जति वण्णा ते परोप्परब्भत्था । अंतहियभागलद्धा बोच्चत्थंकाण ठाणते ॥१॥ आदित्थेसुवि एवं जे जत्थ ठिता य ते तु बज्जेज्जा । सेसेहि य वोच्चत्थं कमुकमा पूर सरिसेहिं ॥२॥ भागाहितलद्धठवणा दुगादि एगुत्तरेहिं अब्भत्था । सरिसंकरयणठाणा तिगादियाणं मुणेयब्वा ॥३॥ पढमदुगट्ठाणेसु जेहादितिगेण अत्तदिहूँतो । अणुलोमं पडिलोमं पूरे सेसेहि उवउत्तो ॥४|'अहवा तिविहा दवाणुपुवी' त्यादि (९८-७७) परमाणुमादिसु तिबिहावि सुत्तसिद्धा, सिस्सो आह-किं पत्तेयं पुरंगलेसु तिविहा उवणिही दंसिता ण धम्मादिएसु?, आचार्याह-धम्माधम्मागासाण पत्तेयमेगदव्यत्तणतो अणुपुब्विमादि ण घडति, जीवट्ठिकाएवि सव्वजीवाण तुल्लपदेसत्तणतो एगादिएगुत्तरवुड्डा णस्थित्ति, अहवाऽवगाहेण विसेसो होज्ज, तत्थवि आणुपुब्बी चेव, णो अणाणुपुब्बीअवत्तव्वगाई, ठितिकालस्सवि एगसमयत्तणत्ताभावतो नोक्ता इत्यर्थः, पुग्गलेसु | ॥३१ ASSAGACASS* Page #34 -------------------------------------------------------------------------- ________________ अनुयोग ॥३२॥ एगादिएगुत्तरदव्वट्ठाणमणतं संभवइत्ति दर्शनार्थ प्रत्येकमुक्ता इति । गता दव्वाणुपुच्ची, दवावगाथोवलक्खितं खेत्तं क्षेत्रानुपूर्वी | खेत्ताणुपुब्बी, अहवा अवगाहवगाहीण अण्णोण्णसिद्धिहेतुत्तणेवि आगासस्सऽवगाहलक्खणतणतो खेत्ताणुपुवी भण्णति, अहवा दव्वाण चेव खत्वावगाहमरगणा खेत्ताणुपुव्वी, सो य अवगाधो दव्वाण इमेण विहिणा-अणाणुपुत्वीदव्वाण णियमा एगपदेसावगाहो, अव्वत्तव्वगदव्वाणं पुण एगपदेसावगाहो दुपएसावगाहो वा, तिपदेसादीया पुण जहन्नतो एगपदेसे उक्कोसेणं पुण जो 8 खंधो जत्तिएहिं परमाणूहि णिरुप्यते सो तत्तिएहिं चेव पदेसहि अवगाहति, एवं जाव संखासंखपदेसो, अणंतपदेसा खंधा एगपदेसारद्धा एगपदेसुत्तरवुड्डीए उक्कोसतो जाव असंखेज्जपदेसोगाढा भवंति, लोगागासखेत्तावगाहणतणतो, नानन्तप्रदे| शावगाढा इत्यर्थः, एवं खेत्ताणुपुव्विसमासत्थे दंसिते इदाणिं संतदारखेत्ताणुपुच्ची भन्नति-दुविधा उवणिही अणोवणिहिकेत्यादि, एता दोवि सभेदा जधा दव्वाणुपुब्बीए तहा खेत्ताभिलावेण सव्वं भणितव्वं, पमाणे विसेसो, णो संखेज्जा ण अणंता असंखज्जा प्रतिनिवि भाणितब्बा, दवाण अवगाहखेत्तासंखेज्जतणतो सरिसावगाहणाण एगत्तणतो, खेत्तदारे सुत्तं-' एगं दव्वं पडुच्च देसूणे &ाबा लोए होज्जत्ति, कहं ?, उच्यते, अणाणुपुब्बीपदेसेण अवत्तव्यपदेसेहि य दोहि ऊणो लोओ देसूणो भन्नति, सेसखेत्तप्पदेसोगाढं वा दव्वं उक्कोसतो खेत्ताणुपुब्वी भण्णति, चोदकं आह-जति दव्वाणुपुवीए एगं दव्वं पडुच्चा सव्वलोगावगाढ खेत्ताणुपुव्वीए ४ कह देसूणो लोगेत्ति णणु विरुद्धं, अत्रोच्यते, उक्तं पूर्वमुनिभिः- महखंधापुनेवी अव्वत्तव्वगअणणुपुब्बिदव्वाइं । जंदेसोगाढाई तद्देहै सेण स लोगूणो ॥ १॥ किं च-अचित्तमहाखंधेण पूरिएवि लोगे देसपदेसादिदव्वकरणतो देसूणो भण्णति, जहा अजीवपन्नवणाए है॥३२॥ भणितं 'धम्मत्थिकाए धम्मात्थिकायस्स देसे धम्मत्थिकायस्स पदेसे, एवं अधम्मागासपुग्गलेसुवि' जधा एतेसु देसपदेसपरिकप्प SUUSAAS Page #35 -------------------------------------------------------------------------- ________________ श्री तद्णा दिवा, एवं विगाहठिताणवि एत्यातगास हेडिल्ला जे पुरिला । सव्वलोगोवगाढस्सपिलाए अणुपुष्विअणा अनुयोग चूर्णी निधि की क्षेत्रानुपूर्वी ॥३३॥ COMHRSSMSGAR *णाए धम्मादयो तदा दिवा, एवं विभागदब्वादेसतो अच्चित्तमहाखंधावगाथो तउणोत्ति देसूणो लोगो, ण दोसो, अहवा उग्ग होत्ति वा अवगाहोत्ति वा एगढुं, एगावगाहठिताणवि एत्थावगाहकालभेदयो अप्पत्तराणुभावत्तणतो वा उग्गहपाहण्णता दिट्ठा, जधा उग्गहसुते देविंदोग्गहादियाणं जाव साधम्मिउग्गहो, एतोसि हेडिल्ला जे पुरिल्ला ते उवरिल्लेहिति-पच्छिमेहिं बाहियत्ति-पीडिया पाहणंति-प्रधानं अवग्रहात्मस्वभावं न भजंत इत्यर्थः, एवं अचित्तमहाखंधेगदव्वस्स सब्बलोगोवगाढस्सवि अणाणुपुव्वीअव्वत्तव्वावगाहेहिं बाहितोत्ति तप्पदेसेसु पाहनं ण लभतित्ति, तदुणो देसूणो भण्णति, ण दोसो, किं च-खत्ताणुपुव्वीए अणुपुव्विअणाणुपुब्विअव्वत्तव्वगदम्वविभागत्तणतो तेसिं परोप्परमवगाहो परिणती वा तेसिं खंधाभावे अवि, कथं ?, उच्यते, पदेसाण अचल| भावत्तणतो अपरिणामत्तणतो तेसिं भावप्पमाणणिच्चत्तणतो, अण्णोण्णपरिणामत्तणतो खंधभावपरिणामत्तणतो य, अतो एग दव्वं पडुच्च सव्वलोगेत्ति, भणितं च-“कह णवि दविए चेव खंधे सविवक्खता पिहत्तेणं । दव्वाणुपुब्बी ताइ परिणमई खंधभावणं है॥१॥ अण्णं वा बायरपरिणामेसु आणुपुब्विदव्वपरिणामो भवति णो अणाणुपुब्बिअव्वत्तव्वदव्वत्ते, ण जतो बादरपरिणामो | अखंघभावे चेव भवति, जे पुण सुहुमा ते तिविधा अत्थि, किं वा जदा अचित्तमहाखंधपीरणामा भवति तदा सव्वे ते सुहुमा आयभावपरिणाम अमुंचमाणा तप्परिणता भवंति, तस्स सुहुमत्तणतो सव्वगतत्तणतो य, कहमेवं ?, उच्यते, छायातपोद्योतबादरपुद्गलपरिणामवत् अग्रिसोध्यवस्त्राग्निपरिणतिवत् स्फटिककृष्णादिवर्णोपरंजितवत्, सीसो पुच्छति-दव्वाणुपुवीए एगदव्वं सव्वलोगावगादति, कहं पुण एमहंतं एगदव्वं भवति ?, उच्यते, केवलिसमुग्धातवत्, उक्तं च-'केवलिउग्धातो इव समयट्ठकपूरए य |तियलोग। अचियत्तमहाखंधो वेला इव अतर नियतो य॥१॥अचित्तमहाखंधो सो लोगमेत्तो वीससापरिणामतो भवति, तिरियमसं AAMSAROSAROOR Page #36 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥ ३४ ॥ खेज्जजोयणप्पमाणो संखेज्जजोयणप्पमाणे वा अणियतकालोथाई बट्टो उड्डअघोचोदसरज्जुप्पमाणो सुहुमपोग्गलपरिणामपुरिणतो पढमसमए दंडो भवति, बितिए कवाडं ततिए मत्थंकरणे चउत्थे लोगपूरणं, पंचमादिसमएस पडिलोमसंथारे अट्ठमए सव्वहा तस्स खंधत्तविणासो, एस जलनिहिबेला इव लोगापूरणसंहारकरणठितो लोगपुग्गलाणुभावो सव्वण्णुवयणतो सद्धेतो इति, सेसं कंठ्यं । अणणुपुनिव्वाण एगं दव्वं पच्च असंखेज्जतिभागे होज्जत्ति एगपदेसावगाहत्तणतो, एवं अव्यत्तव्वगदव्वाणवि एगदुगपदेसावगाहत्तणतो, सेसं कंठ्यं । इदाणिं फुसणेति, खप्पदेसाण फुसणातो अणुपुव्विमादिदव्वत्तेणादिट्ठपदेसाण छद्दिसियमणंतरपदेसाण फुसणतो णिबद्धा, इह पुण सुत्ताभिप्पातो खप्पदेसावगाढदव्वस्स फुसणा भाणितव्वा, सा त दव्वाणुपुव्विसरिसा । कालो खप्पदेसावगाहठि - तिकालो चिंतिज्जर, सोवि दव्वाणुपुव्विसरिसो चेव । खप्पदेसाण अंतरं नत्थि, अणादिकालसभावठियणिच्चत्तणतो, खप्पदेसावगाढदव्वाणं पुण अनंतकालमंतरं न भाणियव्वं, कहं?, जहा दब्बाणुपुब्बीए, कहीं, उच्यते, सव्वपोग्गलाण सव्वावगाहखेत्तस्स असंखेज्जत्तणतोवि ठिइकालासंखेज्जत्तणतो य, भावेऽवि जता खप्पदेसाणुपुव्वीमादि चिंतिज्जंति तया पनवगाभिप्पायतो अप्पसमबहुविकप्पकरणतो भावेयव्वं, अवगाहिदव्वेसु उण जधा दव्वाणुपुब्बीए तहा सव्वं णिव्विसेसं भाणितव्वं, नवरं जत्थ अणंतगुणं तत्थ असंखेज्जगुणं भावेतब्वं, अवगाहिखेत्तस्स असंखेज्जत्तणतो, गता णेगमववहाराणं अणोवणिहिया खेत्ताणुपुथ्वी । इदाणिं संगहस्स अणावणिहिता खत्ताणुपुब्बी, सा य जहा दव्वाणुपुब्बीए जो य विसेसो सो सुत्तओ चैव नायव्वो । इयाणि उवणिहिया, सा तिविहा अहोलोगे त्यादि ( १०३ - ८८ ), पंचत्थिकायम तितो लोगो, सो य आयामतो उड्डमहट्ठितो, तस्स तिहा परिकप्पणा इमेणविधिणा-बहुसमभूमिभाग रयणप्पभामज्झभागे मेरुमज्जे। अट्ठपदेसो रुयगो, तस्स्रऽधोपतरावो अहे य णं नव जोयणसताणि जावं ता तिरि औपनिधि की क्षेत्रानुपूर्वी ॥ ३४ ॥ Page #37 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी CASRASRASRAESAKA | यलोगो, ततो परेण अहेद्वितचणतो अहोलोगो साहियसत्तरज्जुप्पमाणो, रुचतोवरिपतरातो उवरिहत्तो नवजोयणसताणि जोतिसचक्कस्स अधस्तिर्यउवरितलो ताव तिरियलोगो, ततो उड्वभागठितत्तणतो उड्डलोगो देसूणसत्तरज्जुप्पमाणो, अहउड्डलोगाण मज्झे अट्ठारसजोयणसतप्पमाणो जगू लोकाः तिरियभागढियत्तणतो तिरियलोगो, 'अहव अहो परिणाम खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणितो दव्वाणं तो अहो लोगो ॥१॥त्ति (उड्डेति उवरिमंति य सुहखेत्तं खेत्तओ य दवगुणा । उप्पज्जति य भावा तेण य सो उड्डलोगोत्तिा 'मज्झणुभाव खत्तं जं| तं तिरियंति वयणपज्जयओ । भण्णति तिरिय विसालं अतो य तं तिरियलोगोत्ति ॥ ३ ॥ सेसं कठ्यं । इदाणि अहोलोगखेवाणु-15 पुवीए रयणप्पभासुतं, एतासि रयणप्पभादाणं इमे अणादिकालसिद्धा जधासंखं णामधेज्जा भवंति-घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवती । एते अनादिसिद्धा णामा रयणप्पभादीणं ॥१।। एतासिं चेव.घम्मादियाणं सत्तण्डं इमा गोत्राख्या, कहम् ?,उच्यते, इंदनीलादिबहुविहरयणसंभवओ रयणप्पभादीसु क्वचित् रत्नप्रभासनसंभवाद्वा रयणप्रभा रयणकंडप्रतिभागकप्पितोवलिखिता वाटू रयणप्रभा, नरकवर्जप्रदेशेषु, सक्करोपलस्थितपटलमधोऽधः एवंविधस्वरूपेण प्रभाव्यत इति सर्करप्रभा, एवं वालुकात्ति वालुकारूपेण प्रख्यातेति वालुकप्रभा, नरकवज्जेष्वेव, पंक इवाभाति पंकप्रभा, धूमामा-धूमप्रभा, कृष्ण तमो इवाभाति तम प्रभा, अतीवकृष्णमहत्तम इवाभाति महातमःप्रभा । इदाणिं 'तिरियलांगत्ताणुपुव्वी' तिविहे त्यादि सूत्र, जंबुद्दीवे लवणसमुद्दे धायतिसंडे दीवे | कालोदे समुद्दे उद्गरसे पुष्करवरे दीवे पुक्खरोदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वारुणिरसे खीरवरे दीवे खीरोदे समुद्दे घृतवरे दीवे घतोदे समुद्दे खातवरदीवो खातरसे समुद्दे, अतो परं सब्वे दीवसरिणामता समुद्दा, ते य सब्बे खोयरसा भाणितव्वा, इमे दोवणामा-गंदीस्सरवरदीवो अरुणवरो दीवो अरुणावासो दीवो कुंडलो दीवो संखवरो दीवो स्यगवरो एए जंबूदीवा णिरंतरा, CROSSASSAMRAKAR Page #38 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णां ॥ ३६ ॥ अतो परं असंखज्जे गंतुं भुजगवरे दीवे, असंखज्जे गंतुं कुसवरो दीवो, एवं असंखेज्जे असंखेज्जे गंतुं इमेसिं एकेकं णामं भाणियव्वं कोंचवरदीवो एवं आभरणादयो जाव अंते सयंभुरमणे दीवे, सयंभुरमणे से अंते समुद्दे उदगरसे इति ॥ जे अंतरंतरे दीवा तेसिं इह जे सुभगा णामा केह तण्णामाणो ते भाणितव्वा, सव्वेसिं इमं पमाणं- उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादु गुणपवित्र दीवोदही रज्जु एवइया ॥ १ ॥ इदाणिं उड्डलोगखेत्ताणुपुव्वीसुत्तं, तत्थ सोधम्मवडेंसयं णाम कप्पविमाणं तष्णामोवलक्खितो सोहम्मात्त कप्पो मृन्नति, एवं बारसवि कप्पा भाणितब्बा, लोगपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, न तेषां उत्तरमित्यनुत्तरविमानानि इर्षद्धाराक्रान्तपुरुष इव नता अंतेषु ईसीप्पभारा पुढवी, सेसं कंठ्यं ॥ इदाणि कालाणुपुव्वीसुतं, तत्थ जस्स एगपदेसादियस्स दव्वस्स दव्वत्तेण तिसमतादी ठिती तिप्पदेसावगाहकालत्तणेण वा ठिती तं कालतो अणुपुवी भण्णति, एवं अणाणुपुब्वी अव्वत्तव्वगादि एत्थ सव्वं कालाभिलावेण जहा खचाणुपुव्वीए तहा सुत्तसिद्धं भाणितव्वं जाव पदेसूणे वा लोए होज्जीत, कहं?, उच्यते, एगो खंधो सुदुमपरिणामो पदेभ्रूणलोगावगाढो सोच्चेव कालतो तिसमयठिति लब्भति, संखा य आणुपुव्वी, जं पुण समस्तलोगागासपदेसावगाढं दव्वं तं णियमा चउत्थसमए समयठितीय लब्भति, तम्हा तिसमयादिठितियं कालाणुपुव्वि णियमा य एगपदेणे चैव लोगे लब्भति, तिसपयादिकालाणुपुव्विदव्वं जहणतो एगपदेसे अवगाहति, तत्थवप्पदेसे एगसमयठितिकालयो अणाणुपुव्वि दव्वं अवगाहेति, तत्थेव पदेसे दुसमयठितिकालगतो अव्वत्तव्वं अवगाहति, जम्हा एवं तम्हा अचित्तमहाखंधस्स चउत्थपंचमसमएसु कालतो आणुपुव्विदव्वं, तस्स य सव्वलोगागाढस्स एगपदेसूणता कज्जति, किमिति ?, उच्यते, जे कालतो अणाणुप्पुव्वि अव्वत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तंमि पदेसे अपाहण्णचव्विवक्खातो अतो तप्पएभ्रूणो लोगो कओ, अण्ण अनौप निधि की कालानुपूर्वी ॥ ३६ ॥ Page #39 -------------------------------------------------------------------------- ________________ कालानुपूर्वी चूर्णी पुण आयरिया भणंति- कालपदेसो समयो समयचउत्थम्मि हवति जं वेलं । तेणूणवत्तणत्ता जं लोगो कालसमखंधो ॥ १ ॥ अनुयोग विवक्षतत्वात् अणाणुपुन्विअव्वत्तव्वगा कालतो जे ते लोगस्स असंखेज्जतिभागे होज्जा, सेसपुच्छा पडिसेहेतव्वा, अहवा सुत्तस्स पाढंतरष्ट्रियस्स भावणत्थं भण्णति-अचित्तमहाखंधो दंडावत्थारूवदव्यत्तणं मोत्तुं कवाडावत्थभरणांतं अण्णं चेव दव्वं भवति, अण्णा गारुब्भवत्तणतो बहुयरपरमाणुसंघातत्तणपदेसभवणं च, एवमत्थकरणा लोगापूरणसमयेसुवि महास्कंधस्य अन्यद्रव्यभवनं, ॥ ३७॥ | अतो कालाणुपुव्विदव्वं सब्वपुच्छासु संभवतीत्यर्थः,अव्वत्तव्वगदव्वं महाखंधवज्जेसु अन्नदव्वेसु आदिल्लचतुपुच्छासंभवेण णेयव्वं | पुव्वसमं चेत्यर्थः, स्पर्शनाप्येवमेव, कालसुत्तं कंठं, अंतरसुत्तं परद्रव्यस्थितिकालो जघन्योत्कृष्टमंतरं वक्तव्यं, भागा भावा अप्पबहुगं Pच उवजुज्ज जहा खेत्ताणुपुन्चीए तहा असेसं वत्तव्वा, इदाणिं उवणिहिया कालाणुपुव्वी ' समयादिठिती (११४-९८) सुत्तं कंठ्यं, 12 | अहवा संव्यवहारस्थितकालभेदैः समयावलिकादिभिः उवणिहि तिविहा पुन्वाणुपुव्वमादि भण्णति, तत्र सूर्यक्रियानिवृत्तः कालः तस्य सर्वप्रमाणानामाद्यः परमसूक्ष्मः अभेद्यः निरवयव उत्पलशतपत्रवेहायुदाहरणोपलक्षितः समयः, तेसिं असंखेज्जाणं समुदयसमितीए आवलिया, संखेज्जातो आवलियाओ आणुत्ति उस्सासो, संखेज्जाओ आवलियाजो णिस्सासो, दोण्हवि कालो एगो पाणू, | सत्तपाणुकाले एगो थोवे, सत्तथोवकालो एगो लो, सत्तसत्तरि लवा एगो मुहुत्तो, अहोरत्तादि कंट्या, जाव वाससयसहस्सा, इच्छियमाणेण गुण पणसुण्णं चउरासीतिगुणितं वा । काऊण तत्तिवारा पुव्वंगादीण मुण संखं ॥१॥ पुव्वंगे परिमाणं पण सुण्णा चउरासीती य, एतं एगं पुव्वंग चुलसीतीए सयसहस्सेहिं गुणितं एगं पुव्वं भवति, तस्सिम परिमाणं-दस सुण्णा छप्पण्णं च सहस्सा कोडीणं सत्तरि लक्खा य २ तं एग पुव्वं चुलसीतीए सतसहस्सेहिं गुणितं से एगं तुडियंगे भवति, तस्सिमं परिमाण-पण्ण COCKGRORSC वाससयसहस्सा, हैं। सहस्सेहिं गणितं एगव्यादीण मुण संखं ॥१ COM Page #40 -------------------------------------------------------------------------- ________________ श्री अनुयोग - चूर्णी ॥३८॥3 MSRTC+ रस सुण्णा ततो चउरो मुण्णं सच दोणव पंच य ठावेज्जा ३ एवं चुलसीतिसतसहस्सगुणा सव्वट्ठाणा कायव्वा, ततो तुडिया-गावागादया दादयो भवंति, तेसिमं जहासंखं परिमाणं-तडिए वीसं सुण्णा ततो छ ति एक्को सत्त अद्र सत्त णव चउरो य ठवेज्जा ४ अडडंगे। पणवीस सुण्णा ततो चतु दो चतु णव एक्को एक्को दो अट्ट एक्को चतुरो य ठवेज्जा ५ तो अडडे तीसं सुण्णा ततो छ एक्को छ एक्कात्ति सुणं अट्ठ णव दो एको पण तिगं ठवेज्जा ६ अववंगे पणतीसं सुण्णा ततो चतु चतु सत्त पण पण छ चतु ति सुण्णं णव सुणं 15 पण णव दो य ठवेज्जा ७ अववे चत्तालीसं सुण्णा ततो छ णव चतु दो अट्ट सुण्णं एको एको णव अट्ठ पण सत्त अट्ट सत्त चतु दोय Pठवेज्जाहि ८ हुहुयंगे पणतालीसं सुण्णा ततो चउ छ छ णव दो णव सुन्नं ति पण अट्ठ चउ सत्त पंच एक्को दो अट्ठ सुण्णं दो ४ाय ठवेज्जा९, हुहुए पण्णासं सुण्णा ततो छ सत्त सत्त एको णव सुण्णं अट्ठ णव पण छ सत्त अट्ट दो दो एको सुण्णं णव चउ सत्त एक्कं व ठवेज्जा १० उप्पलंगे पणपण्ण सुण्णं ततो चत्तु अट्ट एक्को णव सुण्णं सत्त णव ति दो चउ ति छत इक्को दो ति सुण्णं सत्त का एक्को णव छ चतु एक्कं ठवेज्जा ११ उप्पले सर्द्वि सुण्णा ततो छ पण चतु एक्को सत्त पण पण ति एक्को छ सत्त दो सत्त एक्को सुणं सत्त सुण्णं ति सुण्ण एको चतु ति दो एकं च ठवेजा १२ पयुमंगे पणसट्टि सुण्णा ततो चतु सुण्ण ति दुसुण सुणं अट्ठ अट्ठति पण णव एक्को एक्को पण चतु णव अट्ठ सत्त पण छ चतु छ छ ति सुण्ण एकं च ठवेज्जा १३ पयुमे सत्तरि सुन्ना ततो छ ति पण |॥३८॥ जाति णब एको दो णव पण दो एको चतु सुण्णं सुण्णं णव ति एक्को ति छ दो एको ति अढ सत्त सुण्ण सत्त अट्ठ य ठवेज्जा १४ाम णलिणंगे पंचसत्चरिं सुण्णा ततो चतु दोसुण्णं सत्त पण दो चतु चतु सत्त सत्त पण छ चउ ति छ सत्त छ ति सुण्ण एक्को छ दो अट्ठ सत्त पण चतु एको ति सच य ठवेज्जा १५ नलिणे असीतं सुण्णा ततो छ एको सुणं सुण्णं णव पण सत्त एको पण सुण्णं पण दो।। 554450 MSMS Page #41 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी ॥३९॥ SHORRENAKALAX एको एको वि एको अट्ठ अट्ट सुण्णं सच दो णव ति सच पण चतु दो चतु चउ एक छ ठवेज्जा १६ निउरंगे पंचासी सुण्णा चड पूर्वागाचउ ति एको छ पण वि चतु सुण्ण पण चतु एको सुण्ण ति सुण्णं चतु पण सत्त अट्ठ णव सुण्ण दो चतु छ छ एको एको छ एको पंच य ठवेज्जा १७ अत्थणीपुरे णउति सुण्णा ततो छ णव अट्ठ दो पण एक्को पण एक्को एक्को दो पण छ ति अट्ठ एक्को दो ति पण अट्ठ ति ति पण णव दो छ ति णव सत्त णव सत्त ति पण ति ति चतुरो य ठवेज्जा१८ अउतंगे पंचणउति सुण्णा ततो पहेलिका चतु छ दो ति चउ अट्ठ दो सत्त छ सत्त सत्त सत्त छ दो चतु तिणि सुण्णं सत्त छ ति चतु अट्ट सुणं अट्ठ अट्ठ चतु छ छ दोसुण्णं णव एको सत्त एको चतु छ तिण्णि य ठवेज्जा १९ अउए सुण्णसतं ततो छ सत्त एक्को चतु ति अदृट्ठ एको पण चतु दो ति णव चतु अट्ठ सत्त अट्ठ सुण्णं ति अट्ठ छ अट्ठ सुण्णं णव णव णव चतु अट्ट ति दो अट्ठ णव ति चतु सुण्णं णव पण सुण्णं तिण्णि य ठवेज्जा२० णउतंगे सुण्णसतं पंचहियं ततो चतु अट्ठ सत्त सुण्णं सत्त सुण्णं सत्त सुण्णं दो अट्ठ पण नव पण दो ति चउ ति नव सत्त ति नव सत्त ति नव दो ति दो नव नव ति ति सुण्ण दो पण चउ नव छ नव पण छ पण दो य ठवेज्जा २१ णउते सुण्णसतं दसाहिये ततो छ पण अट्ठ पण चतु णव ति णव अट्ठ चतु सुन्नं अट्ठति तिअट्ट चतु छ अट्ठ सत्त छ अठ्ठ सत्त छ छ पण पण ति पण पण असुण्णं | सत्तणव ति ति चतु एको छ चतु अट्ठ पण एको दोनिय ठवेज्जा २२ पउतंगे पण्णरसुत्तरं सुण्णसतं ततो चतु सुण्ण णव एको पण चउ एक्को णव सुण्णं एको एको छ णव ति सुण्णं छ चतु छ सुण्ण सुण्ण णव सुण्ण सुण्ण एको छ सत्त अ णव चतुते अट्ट एको पण पण ति पण चतु सुण्ण छ सत्त सुण्ण एक्को ति एको अट्ठ एगं च ठवेज्जा २३ पउते वीसुत्तरं सुण्णसतं ततो छ ति ॥३९॥ | णव णव पण णव एको अट्ठ छ एको ति ति सत्त दो ति सत्त छ दो चतु पण छ पण सत्त चतु दो णव पण णव अट्ठति पण पण ति Page #42 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी ॥४०॥ ESSAGERSONAL अट्ठ णव सुण्णं अट्ठ सत्त अट्ठ ति सुण्ण एक्को सुण्णं ति दो पण एकं च ठवेज्जा २४ चूलियंगे पणवीसुत्तरं सुण्णसतं ततो चतु दो छ । उत्कीर्तनाचतु ति छ चतु अट्ठ दो एको छ अट्ठ पण णव चतु पण पण चतु अट्ठ पण णव चतु पण णव सत्त छ सत्त पण दो सत्त दो पण | | द्यानुपूव्यः | अट्ट एको छ दो सुण्णं छ सत्त पण दो सत्त अट्ट दो तिण्णि णव सत्त दो एकं च ठवेज्जा २५ चूलियाए तीसुत्तरं सुण्णसतं ततो छ एको चतु अट्ठ सुण्णं ति नव सुण्णं णव सत्त चतु ति दो पण छ एको छ दो सुण्णं एको छ पण एको दो अट्ठ सुण्णं पण चतु छ | णव अट्ठ दो छ पण णव णव एको छ अट्ठ ति छ णव दो एको छ ति छ चउ सत्त सुण्ण एकं च ठवेज्जा २६ सीसपहेलियंगे पण-८ तीसुत्तरं सुण्णसतं ततो चउ चउ णव छ सुण्ण णव एको अट्ठ ति चतु दो दो सत णव सत्त अट्ठ सत्त णव एको छ अट्ठ छ अट्ठ एको सुण्णं णव छ अट्ट एक्को सुण्णं ति ति अट्ट दो ति. छ सत्त सुण्णं चउ चतु छ णव अट्ठ अट्ठ चतु ति चतु णव छ दो सुण्णं णव य ठवेज्जा २७ सीसपहेलियाए चत्तालं सुण्णसयं ततो छ णव दो ति अट्ठ एको सुण्ण अट्ट सुण्ण अट्ठ चतु अट्ठ छ छ णव अट्ठ | एक्को दो छ सुण्णं चतु छ णव छ पण सत्त णव णव छ पण ति सत्त णव सत्त पण एक्को एक्को चतु दो सुण्णं एको सुण्णं ति | सच सुण्णं ति पण दो ति छ दो अट्ठ पण सत्त य ठवेज्जा २८ एवं सीसपहेलियाए चतुणतुयं ठाणसयं जाव ताव संबवहारकालो, जाव संववहारकालो ताव संववहारकाळविसए, तेण य पढमपुढविणेरइयाणं भवणवंतराण भरहेरवतेसु य सुसमदूसमाए पच्छिमे भागे णरतिरियाणं आऊ उवमिजंति, किं च-सीसपहेलियाए य परतो अत्थि संखज्जो कालो सो य अणतिसईणं अववहारिउत्ति- का॥४ ॥ काउं ओवम्मि पक्खित्तो, तेण सीसपहेलियाए परतो पलितोवमादि उवण्णत्था, सेसं कंठ्यं । उक्कित्तणापुपुव्विसुत्त-उक्कित्तणत्ति गुणवतो थुती जहत्थणामुक्कित्तणं वा, तं च जहाकमेणुप्पण्णाण तित्थकराण चक्किबलदेववासुदेवकुलगरगणधराण य थेरावलि--12 Page #43 -------------------------------------------------------------------------- ________________ अनुयोग चूणों संहनना द्यानुपूर्व्यः नाम च याकमेण दिट्ठव्वं, सेसं कंठ्यं । गणणाणुपुविसुत्तं (११६-१०१) गणणत्ति-परमाण्वादिराशेः [परिज्ञाने संख्यानं गणणा, संठाकणाणुपुचि सुत्तं (११७-१०१) तत्थ संठाणं दुविहं-जीवमजीवेसु, जीवेसु सरीरागारणिव्वत्ति, मणुयाणं जस्स उस्सेहे अट्ठसयंगुलु |व्विद्धो तावतियं चेव आययपुहुत्तविच्छिण्णा तं चतुरंसं, उस्सन्नमेव समा सव्वावयवा, जस्स णाभीतो उवरिं समचतुरंससी अंगोवंगा ॥४१॥ नेव अहो तं नग्गोहपरिमंडलं, जंमि अहोसमा अवयवा उवरि विसमा तं साति, जस्स बाहुग्रीवाशिरंणाभीए य अधो समचउरंसं विसमेसु 5वा अंगुवंगेसु पट्ठीहि तयं अतीव संखित्तं सुण्णयं च तं च खुज्जं, सव्वे अंगुवंगावयवा अतीव हस्सा जस्सतं वामणं, असमगं अंगोवंगा यज धुत्तपमाणतो इंसि अधिया अ ऊणा वा जस्स तं हुंडं संठाणं, अजीवसु संठाणाणुपुवी-परिमंडले य वट्टे तसे चतुरंसमायए य, एते। | जहा विणयसुते, संघयणाणुपुन्वीवि एत्थेव वत्तव्या, सामायारियाआणुपुव्वीसुत्तसरूवं [११८-१०२] से जहा आवस्सगे तहा वत्तव्यं, भावाणुपुब्बिसुत्तं कंठ्यं, आणुपुव्विपदं गतं । इदाणिं णाम, तस्सिमं णिरुतं- वत्थुणोऽभिहाणं पज्जवभेदाणुसारि तं | णामं । पतिभेतं यण्णमते पडिभेदं जाति जं भणितं ॥ १ ॥ तं च दसविधं-एगनामादि, तत्थ एगनाम एगरस | भावो एगत्तं तेण णमते एगणाम, एगं वा दव्वं गुणं पज्जवं णामेति–आराधयतित्ति जं तं एगनामं, अभेदभावप्रदर्शनं एगनाम इत्यर्थः, एत्थ सुत्त गाहा 'णामाणि जाणि' (*१७-२०५ ) इत्यादि, दव्वाण जहा जीवो, तस्स गुणो णाणादि पज्जवो रइगाइ, अजीवदव्वाण परमाणुमादिण गुणो वन्नादि पज्जवो एगगुणकालकादि, सेसं कंठ्यं । दुणाम जहाभेदं | उवउज्जिय सुत्तसिद्धं भाणितव्वं णाम, तत्थ चोदक आह-किं धम्मादियाण गुणपज्जवा णत्थि जतो पुग्गलत्थिकारणं देसेइ, ण | धम्मादिएसु?, आचार्याह-सव्वदव्याण गुणपज्जवा अस्थि, किं तते?, उच्यते, गतिगुणं धम्मदवं ठितिगुणो अधम्मो अवगाहगुणमा SASURANUSA CRECRACREATRE Page #44 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥४२॥ CRACCURALAKARACHANA |गासं उवजोगगुणा जीवा वत्तणागुणो कालो, अगुरुयलहुयपज्जवा अर्णता एतेसिं, इह पोग्गलत्थिकाए इंदियपच्चक्खत्तणतो सुह-1वविधनान पनवणगहणत्थं । छांदसत्ता ग दोसो णामाभिहाणं तं पायतसीलीए पाययलक्खणेण वा इमं तिहा भण्णति,इत्थी पुरिसोणपुंसगं च सेस ति-नि भावाः णामे कंठ्यं, चउणामसुत्तं, पद्यानि पयांसि अत्र 'आगम उदनुबन्धः स्वराईत्यात्परः आगच्छतीत्यागमः, आगम उकारानुबंधः स्वरादंत्यात्परो भवति, ततः सिद्धं पद्मानीत्यादि, सेत्तं आगमेण, लोपनादपि तेऽत्र इत्यादि, अनयोः पदयोः संहिताना ' एदोत्परः पदान्ते | | लोपमकारः' (का. ११५) पदांते यौ एकारौकारौ तयोः परः अकारो लोपमापद्यते, ततः सिद्धं तेऽत्र, पटोत्र, से तं लावणं, से कितं & कापयतीए ?, यथा अनी एती इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' (का.६२) द्विवचनमौकारान्तं यन्त्र भवति तल्लक्षणांतरेण स्वरे परतः प्रकृत्यादि, सिद्धं अग्नी एतौ इत्यादि, विकारे दंडस्य अग्रमित्यादि 'समानः सवर्णे दीर्घो भवति परश्च लोपमापद्यते' (का. २४) | सिद्धं दंडाग्रमित्यादि, सेत्तं विकारेण । पंचनामसुत्तं कंठं । छव्विहनामे सुत्तं, तत्थ उदइयत्ति उदये भवः औदयिकः, अट्ठविहकम्मा 3|पोग्गला संतावत्थातो उदीरणावलियमतिक्रान्ता अप्पणो विपागेण उदयावलियाए वट्टमाणा उदिनाओत्ति उदयभावो भन्नति, उदय| णिफण्णो णाम उदिण्णेण जेण अण्णो निप्फादितो सो उदयणिफण्णो, सो दुविहो-जीवदव्वे अजीवदब्वे वा, तत्थ जीवे कम्मोदएण जो जीवस्स भावो णिब्बत्तितो जहा णेरइते इत्यादि, अजीवेसु जहा ओरालियदव्ववग्गणेहितो ओरालियसरीरप्पयोगे दब्वे घेत्तूणं तेहिं | ओरालियसरीरे णिव्वत्तेइ णिव्वत्तिए वा तं उदयनिष्फण्णो भावो, ओरालियसरीरं ओरालियसरीरणामकम्मोदयातो भवतीत्यर्थः, ॥४२॥ |शरीरपयोगपरिणामितं वा दवं, एस अजीवोदयणिफण्णो भावो, एवं विउव्विया आहरगा तेयकम्मावि दुभेदा भाणियव्वा, को पुण सरीरप्पयोगपरिणामो ?, उच्यते, वण्णगंधरसभावणिबत्तिकरणं, तहा आणापाणभासमणादिया य णेयव्वा, उवसमि SACRAKAR Page #45 -------------------------------------------------------------------------- ________________ श्री क्षायिकभाव: अनुयोग चूर्णी ॥४३॥ |ए बौवसमिका, उदयअभावो उवसमो, एस दुविहो सुत्तं, अत्थ उवसमो उवसमसेढिपडिवनस्स मोहणिज्जमणंताणुबंधिमादिकम्म| उवसमकाले उवसमेन्तस्स उपसमिए वोवसमितो भावो भवति, उवसमणिप्फण्णो पुण स एवोत्तरकालं उवसमिकसम्मो उवसंतकांधे इत्यादि भण्णति, सेसं कंख्यं, कम्माण खयए व खाइयत्ति, जस्स न रहो संभवति अरहा कम्मारिजिनणातो जिणो णाणसंपुण्णत्त| णतो केवली णेगमववहाराभिप्पायतो णाणावरणक्खयवेक्खत्तणतो तक्खाइतो, अणावरणादि चउरो एगडिया किंचि विसेसत्थ8 जुत्ता वा इमेण विधिणा केवलस्स सव्वगतत्तणतो, आवरणाभावः सतः अणावरणे गगनवत्, अहंवा अणावरणे पदुप्पण्णकालणय-3 | वेक्वत्तणओ विसुद्धांबरे चन्द्रबिम्बवत् आवरणातो णिग्गतो, आवरणातो वा णिग्गयं जस्स स णिरावरणो सस्सिबिंबच राहतो, खीणावरणेत्ति खीणं खवियं विणटुं विद्धत्थं सव्वहा अभावे य आवरणं जस्सेवं तमो व रविणो जहा उदयतो, संगहाभिप्पातातो, णाणावरणं कम्मं विसिटुं ततो विमुक्को कणगं व किट्टातो चेव, अत्थणुसारा उप्पण्णदंसणादिया उवजुज्ज वत्तव्या संपुण्णनाणदंसणस्स, केवलदंसी सव्वं सामण्णयं सव्वधा सव्वायप्पदेसेहिं सव्वग्गेणं सव्वद्धाहि पेक्खंतो सव्वदंसी, सेसं कंव्यं । णामकम्मे 'अणेगयों' इत्यादि, अणेगेति बहू बोंदीतो, ता य जहण्णसंजोगे ओरालियतेयकम्मगसरीरा, तेसु ओरालियाइबोंदीए वंदं-वृदं, तं च अंगाणं उबंगाणं अंगोवंगाण य, ते य कम्मगेसुवि तविभागगतेसु अंगुवंगा वत्तवा, एक्केक्के अंगोवंगे अणंतपरमाणू, संघायात्त संघाया, एत्थमणतसंभवेवि संववहारतो सतग्रहण कत, ततो बोंदिवंदसंघातातो विसिडेण पगारेणं मुक्को विप्पमुक्को अपुनर्ग्रहणेनेत्यर्थः, सामादिकादिचरणक्रियासिद्धत्वात् सिद्धा, सिद्धत्वात् प्रापणाद्वा सिद्धः, सुभासुभसर्वक्रियापरिनिष्ठानासद्धत्वात्सिद्धः, जीवादितत्त्वं बुध्यत इति बोधात्मकत्वात् बुद्धा, बाह्याभ्यन्तरेण ग्रंथेन बंधनेन मुक्तत्वात् सारीरमा ॥४३॥ Page #46 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥४४॥ पारिणामिका सान्निपातिकच ISAARISAIRAASISI नसदुःखेनातितापितमात्मानं परिनिर्वातत्वात् समंतात् णिव्ववियदुक्खे परिनिव्वुडे, ऊर्द्धक्षेत्रलोकान्ते आत्मस्वरूपावस्थापनात् , अन्तकडे सर्वसंसारिभावानां अंतकारित्वात् अंतकडे, उत्तरोत्तरं वा सर्वसुखानां अंतं प्रकर्ष प्राप्त इति अंतकडे, सुखदुःखांतकारित्वा| वा अंतकडे, सर्वे दुखःप्रकाराः पहिणा यस्य स भवति सव्वदुःखप्पहीणो, चडण्हं घातिकम्माण खयोवसमकालकरण एव उभयस| भावत्तणतो खओवसमिते भावे, खओवसमणिफण्णे पुण उत्तरकालं 'आभिणियोहियनाणलद्धी' त्यादि, सेस कंव्यं, पुरि समंता | णामो जं जं जीवं पोग्गलादियं दव्वं जंज अवत्थं पावति तं अपरिचत्तसरूवमेव तधा परिणमति सा किरिया परिणामितो भावो | भण्णति, सो य सादी अणादी दुविहो, तत्थ सादी 'जुण्णसुरे' त्यादी, इह परिणतीरूपः पारिणामिकः अहवा नवा जीर्णेतरा सुराभावः सर्वास्ववस्थासु परिणता इत्यर्थः, निनादोलक्षिता घात इव निर्धातः जूवओ-अमोहो जक्खालित्ता-अग्निपिसाचा धूमिका रूक्षा प्रविरला सा धूमामा भूमौ पतितैवोपलक्ष्यते महिया, रजखला सो रयुग्धातो, अड्डाइयदीवसमुद्देसु चंदसूराण जुगवोवरागभावित्तणओ बहुवयणं, कविहसियं अम्बरतले ससई लक्खिज्जति, जलियं वा, सादिपीरणामभावो पुग्गलाण चयावचयत्तणयो, सेसं कंठ्यं । इदाणि सन्निवादितो भावोऽन्यभावेन सह निपात्यत इति संनिपातिकः, अविरोधेन वा द्विकादिनैकत्र मेलकः सन्निपातिकः, द्विकसंयोगे उदयोपशमौ प्रथमसन्निपातिको निष्पन्नः, एवं द्वित्रिचतुःपंचकयोगाः सर्वे पड्विंशतिभंगा उक्ताः । इयाणि दुगादिसंजोगभंगपरिमाणप्रदर्शकं सूत्रं 'तत्थ णं दस दुगसंयोगा' इत्यादि, कंठ्यं । इयाणिं अपरिण्णायदुगादिसंयोगभंगभावुक्तित्तणज्ञापनार्थ सूत्रमाह-'तत्थ णं जे ते दस दुगसंजोगाते णं इमे-अत्थि एगे उदइएउवसमाणिप्फण्णे' इत्यादि, सव्वं सुत्तसिद्धं, अतो परं सन्निपातियभंगोवदंसणा सवित्थरा कज्जति, तत्थ सीसो पुच्छति 'कतरे से णामे उदइएउवसमणिप्फण्णे?, आचार्या आह-' उदएत्ति " ॥४४॥ * * Page #47 -------------------------------------------------------------------------- ________________ | मणूसे ' इत्यादि, सव्वं सुत्तसिद्धं, कंठ्यं, एवं सन्निवाइयभावपरूवणे कते चोदक आह--जति दुगसंयोगे जीवस्स कम्हिवि अवत्था-1 स्वरप्रकरण अनुयोग | विसेसे भावदुगमेव भवे तो जुत्तं दुगभंगो वोत्तुं, जतो य दुभावाभावो, संसारिणो य जीवस्स णियमा भावतिगमत्थि उदय-19 चूर्णी | खओवसमपारिणामिया, तम्हा दुगभंगो पवत्तव्यो, आचार्य आह-ण तुमं सिद्धताभिप्पायं जाणसि, विचित्तो सुत्तत्थो भगवतां, ॥४५॥ सुभमंगोति विकप्पो विविधकप्पणातो विकप्पो सेति किंचि अत्थविसेसण निरवेक्खा णिरवेक्खो जघेव विकप्पं पयच्छति तधेव कज्जते ण दोसो, गतं छविधं णामं । इदाणि सत्तणाम, तत्थ 'सज्ज सिलोगो (*२५-१२०) कज्जं करणायत्तं जीहा य सरस्स |ता असंखेज्जा । सरसंख असंखज्जा करणस्स असंखयत्तातो ॥१॥ सत्त य सुत्तणिवदा कह ण विरोहो गुरू ततो आह । सत्तणु-८ | वाई सब्वे बादरगहणंऽवगतव्वं ॥ २॥ णाभिसमुत्थो अ सरो अविकारो पम्प जं पदेस तु। आभोगियरेणं वा उवकारकरं सरहाणं ॥३॥ 'सनं च' सिलोगो 'णीसाते ' सिलोगो (*२७-१२९ ) जियजीवणिस्सियत्ताणिस्सारिय अहव णिसिारया तेहिं ।। जीवेसु सण्णिवत्ती पजोगकरणं अजीवेसु ॥१॥ तत्थ जीयणिस्सिता 'सज्जं रवति' दो सिलोया (*-१२८) अजीवेवि दो सिलोगा, गोमुही-काहला तीए गोसिंगं अन्नं वा मुहे कज्जति तेण गोमुही, गोहाचम्मावणद्धा गोहिया सा य दद्दरिका, आडम्ब-19 रोचि पडहो, 'सरफलमव्यभिचारि वाओदिट्ठ णिमित्तमंगेसु । सरि णिव्वत्तिरफला ते लक्खे सरलक्खणं तेणं ॥१॥ 'सजेण लभति वित्त ' 'सत्त' सिलोगा। सज्जादि तिधा गामो ससमूहो मुच्छणाण विनेयो। ता सत्त एक्कमेके तो सत्तसराण इगवीसा॥१॥ अण्णोण्णसरविसेसा उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छितो इव कुणते मुच्छं व सोयत्ति ॥२॥ मंगिमादियाणं इगवीसमु-131 ताच्छणाणं सरविसेसो पुव्वगते सरपाहुडे भणितो, तन्विणिग्गतेसु त भरहविसाखिलादिसु विष्णेया इति, 'सत्त सरा कतो' एस ACESSES SROSAROSAROTECHERRORESEX X Page #48 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णौ ॥ ४६ ॥ पुच्छासिलोगो, (*४३ - १३० ) ' सत्तसरा णाभीतो ' उत्तरसिलोगो (*४४ - १४१) गीयस्स इमे तिष्णि आगारा 'आइमिउ ' गाथा (*४५-१३१) किंचान्यत् ' दोसो ' गाथा (४६ - १३१) इमे छहोसा वज्जणिया 'भीतदुय' गाहा (*४७-१३१) भीतंउत्ततमानसं द्रुतं त्वरितं उप्पिच्छं-श्वासयुतं त्वरितं वा पाठान्तरेण ह्रस्वस्वरं वा भणियव्वं, उत्प्राबल्ये अतितालं वा उत्तालं श्लक्ष्णस्वरेण काकस्वरं साऽनुनासिकमनुनासं नासास्वरकारीत्यर्थः । अट्ठगुणसंपयुक्तं गेतं भवति, ते येमे- ' पुन्नं रत्तं च ' गाहा (*४८-१३१) स्वरकलाभिः पूर्णगेयरागेणानुरक्तस्य रक्तं अष्णोऽण्णसरविसेसफुडा सुभकरणत्तणतो अलंकृतं, अक्खरसरफुडकरणत्तणओ व्यक्तं, विस्वरं विक्रोशतीव विघुद्धं न विघुद्धं अविघुढं, मधुरस्वरेण मधुरं कोकिलारुतवत्, तालवंससरादिसमणुगतं समं, ललितं ललतीव स्वरघोलनाप्रकारेण सोअइंदियसद्दफुसणा सुहुप्पायणत्तणतो वा सुकुमालं, एभिरष्टाभिर्गुणैर्युक्तं गीतं भवति, अन्यथा विलम्बना, किंचान्यत्'उरकंट' गाहा (*४९-१३१) जति उरे सरो विशाला तं उरविसुद्धं, कंठे जति सरो वट्टितो अफुडितोय तो कंठविशुद्धं सरं पत्तो, जति णाणुणासिको तो सिरविसुद्धो, अहूवा उरकंठसिरेसु श्लेष्मणा अव्याकुलेस विसुद्धेसु गीयते, किंविशिष्टं १, उच्यते, ' मउयं ' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च स्वरः अक्षरेषु घोलनास्वरविशेषेषु च संचरन् रंगतीवैरंगितः रिभितः, रायनिबद्धं पदमेवं गीयते, वालसरेण समं समतालं - मुखकंशिकादिआतोज्जाणाहताण जो धणिपडुक्खेवो पडिक्खेवो वा तेण व समं नृत्यतो वा पडुक्खेवसमं, एरिस पसत्थं गिज्जति सत्तर सीभरं व कज्जति, के य ते सत्तसरा सीभरसमा, उच्यते, इमं 'अक्खरसम' गाहा (*५० - १३१) दीहक्खरे दीहं सरं करेति हस्से हस्सं प्लुते प्लुतं, दंतादि अंगुलीकोशकः तेनाहततं त्रिस्वरप्रकारो लयः तं लयमणुस्सरले गेयं लयसमं पढमतो वंसतंतिमादिए जो सरो गहितो तस्समं गेज्जमाणं गहसमं, तेहिं चैव वंसतंतिमादिएहिं जं अंगुलर्स स्वरप्रकरणं ॥ ४६ ॥ Page #49 -------------------------------------------------------------------------- ________________ काव्यरसा: श्री अनुयोग चूणों TRA ॥४७॥ SHISHISHAHANSAIRAUI*X चारसमं गेज्जति से संचारसमं, सेस कंठ्यं । जो गेयसुयणिबंधो सो इमेरिसो-'णिदोसं' सिलोगो (५१-१३१) हिंसालियादिबत्तीसमुत्तदोसवज्जिय, णिहोसं अत्थण जुत्तं सारवं च अत्थगमककारणजुत्तं हेतुजुत्तं, कव्वालंकारेहि जुत्तं अलंकियं. उवसंथारोवणएहिं जुयमुवणीत, जे अणिराभिधाणेण अविरुद्धालज्जणिज्जेण य बर्दू तं सोवयारं सोत्प्रासं वा, पदपादाक्षरैर्मित नापरिमितमित्यर्थः, महुरंति त्रिधा शब्दे अर्थाभिधामधुरं च 'तिण्णि य वित्ताई' ति जं वुत्तं तस्य व्याख्या समं अद्धसम' ४ासिलोगो (७५२-१३१) कंठ्यः, 'दणि य भणितीओ' ति अस्य व्याख्या-'सकया सिलोगों (*५४-१३१) भणितित्ति भासा, सेस कंठ्यं । इत्थी पुरिसो केरिसं गायतित्ति पुच्छा केसी' गाथा (*५४-१३१) उत्तरं-'गोरी' गाहा, (*५५-१३२) इमो सरमंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाथा (*५६-१३२) तंतीताना ताणो भन्नति सज्जादिसरेसु एकेके सत्त ताणत्ति अउणपत्रासं, एते वीणाए सत्ततंतीए संभवंति, सज्जो सरो सत्तहा तंतीण सरेण गिज्जतिति सज्जे सत्तताणता, एवं सेसेसुवि ते चेव, एगतंतीए कंठण वावि गिज्जमाणे अउणपत्रासं ताणा भवंति । गतं सत्त णाम । इदाणि अट्टविहं णाम, तत्थट्ठविहे वयणविभत्ती 'णिद्देसे पढमा' इत्यादि (*१५-१३३) दो सिलोगा, ( ) एतेसिं उदाहरणमात्र गाथासिद्धं, वित्थरो सिं | सद्दपाहुडातो णायव्यो पुवणिग्गतेसु वा वागरणादिसु, गतं अट्ठविधं णामं । इंदाणिं णवविधं णाम, तत्थ णव कव्वरसा-'मिउ महुररिभियसुभयरणीतिणिहोसभूसणाणुगतो। सुहदुहकम्मसमा इव कम्म(च)स्स रसा भवंति तेणं ॥१॥'वीरो सिंगारो' | इत्यादि, (*६३-१३५) इमं वीररसलक्खणं-'तत्थ परिच्चाग' गाथा (*६४-१३६) परेण कोपकारणे उदीरिते अनुरायं ण | करोति, सेसं कंठ्यं । वीररसे उदाहरण 'सो णाम' गाहा (*६५--१३६ ) कंठ्या, इमं सिंगाररसलक्खणं 'सिंगारों' गाथा ट्र Page #50 -------------------------------------------------------------------------- ________________ श्री 13(*६६-१३६ ) कंठ्या, सिंगारे रसे उदाहरणं 'मधुर' गाथा (६७-१३६) अब्भुते रसे लक्खणं 'विम्हय' गाहा (*६८-१३६)13 का अनुयोग अब्भुत रसे उदाहरणं 'अब्भुतर' गाहा (*६९-१३६ ) रोद्दे रसे लक्खणं 'भयजणण' गाहा (*७०-१३७) भयुप्पायक रूवं | | दृष्ट्वा भौम वा महांत शब्दं श्रुत्वा अत्यंधकारो वा ग्रामादिदापचिंता वा मरणाध्यवसायचिंता वा परतः कथां वा रौद्रां श्रुत्वा संमो हादि उप्पज्जति, अहवा देहस्य रौद्राकारोत्पद्यते । रौद्रे आकाररसे उदाहरणं 'भिकुडी' गाहा (*७१-१३७) रूपितेन दर्शनेषु | संदष्टोष्ट इति ग्रस्तः ओष्ठ इति इत्येवं गतो रौद्राकार, सेस कंट्यं । वेलणरसलक्षणं 'विणयोवयार' गाहा (*७२--१३७ ) वेलणरसे उदाहरणं 'किं लोइय' गाहा (*७३-१३७) सहीण पुरतो वधू भणति-कि क्षेप लोकिककरणी क्रिया चेष्टा ततो अण्णं लज्जणतरं?, णत्थि, पासठितावि अम्हे लजिम्मो, इमे कोइ वारिज्जंमि गुरुजणो इमं मे वसणं पंतिजणपुरतो परिवंदइ लज्जामित्ति, का एसा वधूपुत्ती, भण्णति-पढमे वासहरे भत्तुणा जोणिभेए कते तच्छोणियेण पोंति खरंडियं सूरुदये सयणो से परितुट्टो पडलक 8 तं तं पोति घरघरेण गुरुजणपुरतो परिवंदइ दंसेति य, णज्जते रुहिरदसणातो अक्खयजोणित्ति, बीभत्सो-विकृतस्तस्य लक्षण F'असुइ' गाहा (*७४-१३८ ) कुणिमस्वरूपात् असुचिसरीरं दुईक्षं च विकृतप्रदेशत्वात् तत्र निर्वेदं गच्छति, कथं?, उच्यते, विकृतप्रदेशत्वात् यद्वा गंधमाघ्राय अविहिंसकलक्षणः, तत्र उदाहरणं- असुइ' गाथा (*७५-१३८ ) कंख्या, हासरसलक्षणं 'रूववय' गाहा (*७६--१३८) रूवादिविवरीयकरणतो मनःप्रहर्षकारी हासो उप्पज्जइ, प्रत्यक्षलिंगमित्यर्थः, तत्थ उदा IP॥४८॥ है हरण ' पासुत्त गाहा (*७७-१३९) हीत्येतत् हास्यादौ कंदर्पवचनं, सेस कंठ्यं । इदाणि करुणरसलक्षणं-'पियविप्पयो गाहा (*७८-१३९) सोगो मानसो विलवितेति वियोगे विलापः अम्लाणत्ति निस्तेजः, कलुणे उदाहरणं 'पज्झाणकिलामि' AOSASSANCE ROCHA Page #51 -------------------------------------------------------------------------- ________________ श्री दशनामा| धिकारः अनुयोग चूर्णी ॥४९॥ CARICICROSONAMSADARS गाहा (*७९-१३९) किलामियय-विच्छायमांसोपचितं पज्झाणं अतिचिंतापवियसुकतभेदेनांगतं च प्रकर्षेण प्लुता अच्छी असुपूर्णा बहुवारा-बहुशः तस्येति प्रियजनस्य वियोगे इत्यर्थः । इदाणिं पसंतरसलक्खण ‘णिदोस' गाहा (*८०-१३९) हिंसानृतादि| दोसरहितस्य क्रोधादित्यागेन प्रशान्तस्य इंद्रियविषयविनिवृत्तस्य स्वस्थमनसः हास्यादिविकारवर्जितः अविकारलक्षणः प्रशान्तो | रसो भवति, प्रशान्तरसे उदाहरणं 'सम्भाव' गाहा (*८१-१३९) सब्भाव इति निर्विकारता धर्मार्थ न लोकनिमित्तं निवियारस्य व्याक्षेपादिवार्जितः इंद्रियादिदोससु उवसंतो कोधादिसु पसंतो पसन्नमणो चितेतो जो सो सम्मदिट्ठी, हीत्यत्यर्थं मुनेः प्रशान्तभावातिशयप्रदर्शने पीवरा महती श्री शोभा महाश्रीक इत्यर्थः, ' एते णव कव्वरसा' (*८२-१३९ ) बत्तीसं जे सुत्तस्स दोसा ते बत्तीससुत्तदोसा जओ बत्तीसदोसवइकरेण एते उप्पन्ना, कथं ?, उच्यते, जधा वीरो रसो संगामादिसु हिंसाए भवति तह तवसंजमकरणादिसुवि संभवइति । एवं सुभवइकरेण उप्पज्जंति, उदाहरणगाथासु य जहाभिहिया जाणितव्वा, सुद्धत्ति कश्चिद्गाथासूत्रबंधः अन्यतमरसेनैव सुद्धेन प्रतिबंधः, कश्चिन्मिश्रः द्विकादिसंयोगेन, गतं णवणाम । इदाणिं दसणाम-'से किं तं दसनामे ?,' |दसणामे पण्णत्ते, दसविहे गोणे ' इत्यादि (१३०-१४०) गुणाज्जातं गौणं, क्षमते इति क्षमण इत्यादि, णोगोण्णो अयथार्थ अकुंतः सकुंत इत्यादि, आदिपदमादाणिदं चूलिकेत्यादि, विपरीतः पक्षः प्रतिपक्षः असिवा सिवा इत्यादि, लवतीति लावू आदानार्थेन वा युक्तं ला आदाने इति लावू तं अलावू भण्णति, सुभवर्णकारी सोभयतीति सुंभकस्तथापि कुशुंभकमित्युच्यते, यथावस्थतं अचलितभाषकं विपरीतभाषकं ब्रूते असत्यवादिनं, अहवा अत्यर्थ लवनं विब्रुवानं तं विपरीतभाषकं ब्रूते असत्यवादिनमित्यर्थः, प्रधानभावः प्राधान्यं बहुत्वे वा प्राधान्यं 'असोगवणे' त्यादि, जो पितुपितामहनाम्नत्क्षिप्त उन्नमित उच्यते, ॥४९॥ Page #52 -------------------------------------------------------------------------- ________________ प्रमाणाधिकारः अनुयोग चूर्णी ॥५०॥ | सरीरैकदेशेन अवयवनाम, संयोगो युक्तिभावः, स चतुर्विधः द्रव्यादिकः, सचित्ते गोण्यादि, अचित्ते छत्रादि, मिश्रे हलादिकः, खेत्तकालभावजोगा जहा मुत्ते इति ॥ इदाणिं पमाणणामं चउब्विहं णामादिकं, ठवणप्रमाणं कट्ठकम्मादिकं, अहवा सनविहणक्खत्तादिकं, जीविया णाम जस्स जायमित्तं अवच्चं मरति सा तं जायमित्तं चेव अवगरादिसु छड्डेइ तं चैव णामं कज्जइ ततो जीवति, अभिप्पायणाम ण किंचि गुणमवेक्खति किंतु यदेव यत्र जनपदे प्रसिद्धं तदेव तत्र जनपदाभिप्रायनाम, जनपदसंववहार इत्यथे।, | सेसा णक्खचादिया कंठ्या । इदाणि भावप्पमाणणामं चतुर्विध सामासिकादिक, येषां पदानां सम्यग् परस्पराश्रयभावेनाथे: आश्रीयते स समासः ततो जातो अत्थो सामासितो, योऽर्थः येनोपलक्ष्यते स तस्य हेतुकः तद्धितमुच्यते, तद्धितातो अत्थे जाते तद्धितिए, भू सत्तायां इत्यादि धातुभावेनार्थो जातः धातुए भन्नति, अभिधाणक्खराणिच्छियत्थोवलद्धिप्पगारेण उच्चरिज्जमाणो णिरुत्तातो अत्थो जातो णेरुत्तिओ, एतं चउव्विहंपि सभेदं सउदाहरणं जहा सुत्ते तहेव कंठ्यं वत्तव्वं, णामंति मूलदारं गतं । इदाणिं पमाणंतिदारं (१३१--१५१) प्रमीयत इति प्रमाणं प्रमितिर्वा प्रमाणं प्रमीयतेऽनेनेति प्रमाणं, तं दबखत्तकालभावभेदतो चतुव्विहं, अण्णोअण्णपरिमाणसंखाए जं ठितं प्रमाणं तं पदेसणिप्फण्णं, विविहो विसिट्ठो वा भंगः विभंगः, मंगोत्ति विकप्पो, जं ततो पमाणं णिष्फण्णं तं विभागाणिष्फणं, इमं मागहं धण्णंमाणप्पमाणं-ओमत्थहत्थमियं जं धन्नप्पमाणं सा भवे असती, जं धन्नप्पमाणे असतिपरिछेदयो असई, मुत्तोली-मोट्टा हेढुवरिसंकडा ईसि मज्झे विसाला, कोडिता मुरवो, दोछप्पण्णपलसयणीप्पज्जमाणं, तीसे चउसट्ठिभागो चतुसट्ठिया, ते य चउरो पला, माणीए चेव बत्तीसिया, एवं सोलसियादयोवि, करोडागिती विसालमुही जा कुंडी सा करोडी भण्णति, अद्धकुंडी वा करोडी, सेसं कंठ्यं, तुलापमाणेणाणुमिज्जइ एत्तियमेत्तंति तं च, आह-'करिसादि' कंठं, मयं | AAAAA Page #53 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूण ।। ५१ ।। जं ते तहट्टियमेव जम्दा अत्रेण दंडाइणा उत्तेमि (ओमिणि) ज्जति तम्हा तं दंडाइयं ओमाणं भण्णति तं च, सो य चउहत्थो दंडो भण्णति, खत्तं खातं इट्टगादिणा, चितं करवत्तेणं करकचितं, सेसं कंठ्यं, गणणप्यमाणं गणणा संखेज्जं दब्धं च उभयभावो वाण विरोहो, विविहे भितिवेयणत्थे अत्थसन्भावा आयव्वयं निव्वित्ततित्ति, जं पुव्यं तं आयव्ययं करेंतस्स जं संसिता, दव्वातो ण णिव्वतिलक्खणं भवति, तुलारोवियतदुभयदब्वकमेयस्स पडिरूवं अण्णं माणं पडिमाणं, तं च गुंजादि, अहवा गुंजादिणामप्पमाणातो जम्हा मेयस्स पमाणं णिष्फज्जति तम्हा तं मेयं पडिमाणप्यमाणं, सपादगुंजा काकणी मासचंतुब्भागो वा काकणी, एवं कम्म - मासको चतुः काकणिक इत्यर्थः, अड्डयालीसं काकिणीउ मंडलतो, संखप्पवालाण उत्तरापहे परिमाणबोहिताण कयविकयो सिलति गंधपज्जगाती, वकंति वा रतंति वा एगई, तं कक्केयणादि रयणं इंदणीलादि सब्बुत्तमं । इदाणिं खेत्तप्यमाणं, खतं जेण मिज्जइ तं खत्तपमाणं तत्थ विभंगणिष्फण्णं अणेगविहं अंगुलादि, दो हत्था कुच्छी, सेढित्ति श्रेणिः, का एसा सेढी, उच्यते, सेढी लोगातो णिष्फज्जति, सोय लोगो चोदसरज्जूसितो हेहा देभ्रूणसत्तरज्जुविच्छिण्णो तिरियलोयमज्झे एगं बंभलोयमज्झे पंच उवरिं लोगन्ते एकरज्जुविच्छिण्णों, रज्जु पुण सर्वभ्ररमणसमुद्दपुरत्थिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिच्छेतेण संवट्टेउं घणो कीरति, कहं १, उच्यते, णालियाए दाहिणिल्लमहोलोयखंड हेट्ठादेभ्रूणतिरज्जु विच्छिष्णं उवरिं रज्जुअसंखेज्जभागविच्छिण्णं अतिरित्त्सत्तरज्जूसितं, एतं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जर, इदाणिं उडलोगे दो दाहिणिल्लाई खंडाई बंभलो यबहुमज्झदेसभागे बिरज्जुविच्छिष्णाई सेसंतेसु अंगुलसहस्सदोभागविच्छिण्णाई देभ्रूणअधुट्ठरज्जूसियाई, एताई घेतुं विवरियाई संघाइज्जंति, एवं कतेसु किं जायं ?, हेडिमलोग देभ्रूणचतुरज्जुविच्छिण्णं सातिरित्तसत्तरज्जूसितं देभ्रूणसत्तरज्जुबाहलं उवरिल्लमर्द्धपि अंगुलसहस्स लोकघनीकरणं. ॥ ५१ ॥ Page #54 -------------------------------------------------------------------------- ________________ अंगुल अनुयोग चूर्णी मानादि ॥५२॥ SANSAR दोभागहियं तेरज्जुविच्छिण्णं देसूणसत्तरज्जूसियं पंचरज्जुवाहल्लं, एयं घेत्तुं हेडिल्लस्स अद्धस्स उत्तरे पासे संघाइज्जइ, जं तं अहेखंडस्स सत्तरज्जुअहियं उवरि घेत्तुं उत्तरिखंडस्स जतो बाहल्लं ततो उड्डायतं संघाइज्जइ, तहावि सत्तरज्जुतो ण पूरति, ताहे जं| दक्खिणिल्लखंडं तस्स जमहिगं बाहल्ले तो तस्सद्धं छित्ता उत्तरतो बाहल्लि संघाइज्जा, एवं किं जायं?, वित्थारतो आयामओ य सत्तरज्जुबाहल्लतो रज्जुते असंखभागेणाहियाउ छरज्जू, एवं एस लोगो ववहारतो सत्तरज्जुघणो दिट्ठो, एत्थं जं ऊणातिरित्तं तं बुद्धीए जधा जुज्जइ तहा संघातेज्जा, सिद्धंते य जत्थ जत्थ अविसिट्टे सेढीए गहणं तत्थ तत्थ एताते सत्तरज्जुआयताए अवगंतव्वं, पयरस्सवि एयस्स चेव सत्तरज्जुगहणं, लोकस्स पयरीकते तस्स तुल्लपदेसत्तणओ ण विसेसगहण कज्जति, अलोगे अतिभावप्पमाण आकतित्तणतो अलोगप्पमाणं भवति । 'से किं तं अंगुले' इत्यादि, अणवट्ठियमातंगुलं, पुरिसप्पमाणाणवट्ठियत्तणतो, | कह ?, उच्यते, जतो हु समाणवट्ठीकालवेक्खत्तणतो, जे जत्थ काले पुरिसा तेसिं जं अंगुलं तं आयंगुलं, ववहारियपरमाणुउस्से धातो जणिप्फणं तं उस्सेहंगुलं, तं च अवडियमेगं, उस्सेहंगुलातो कागणिरयणस्स कोडीप्पमाणमाणियं, ततो कोडीतो बद्धमा| णसामिस्स अद्धंगुलप्पमाणमाणियं, ततो उ पमाणातो जस्संगुलस्स पमाणमाणिज्जइ तं पमाणंगुलं, अट्ठसयअगुलेण जं पमाणं | णिप्फाईज्जइ तं तेणप्पमाणेण णिप्फाइयज्जत्तणउ प्पमाणजुत्ते पुरिसे भण्णति, दोणीए जलदोणभरणरेयणमाणुवलंभाओ माणजुत्ते भवति, वइरमिव सारपोग्गलोवचियदेहे तुलारोविते अद्धभारुम्मिते ओमाणजुत्ते भवति, चक्किमाति उत्तमा ते णियमा तप्पमाणजुत्ता भवंति, जतो भण्णंति 'माणुम्माण गाधा (*९६-१५६) करादिसु संखादिया लक्षणा मसतिलगादिया वञ्जणा अप्पका| धादिया गुणा, सेसं कंख्यं । उत्तिमज्झिमाहमपुरिसे दसयति-'होति पुण' गाहा (*९७--१५७) एकेकभेददंसगो पुणसद्दी, अट्ठ % A5% Page #55 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णौ ॥ ५३ ॥ सतंमुलप्पमाणतो जे' हीणा वा ' गाथा ( ९८- १५७ ) सच्चमेव सारः सत्त्वसारः अथवा देहे सुभपोग्गलोवचयत्वं सारः एवमा - दिपुरिसाणं आयंगुलं, बावी चतुरस्सा, वृत्ता पुक्खरणी पुष्करसंभवातो वा, सारणी रिजु दीहिया सारणी एवं वंझा गुंजालिया सरमेगं तीए पंतिट्टीया दो सरातो सरं कवाडयेण उदगं संचरइति सरपंती, विविधं रुक्खलतोवसोभितं कदलादिपच्छण्णघरेसु य वीसंभियाण रमणट्टाणं आरामो, पत्तपुप्फफलछायोवगादिरुक्खुवशोभितं बहुजण विधिहवे सुण्णयमाणस्स भोयणट्ठा जाणं उज्जाणं, इत्थी पुरिसाण वा एगे पक्खे भोज्जं जं तं काणणं, अहवा जस्स परतो पन्चयमडवी वा सव्ववणाण य अंते वणांतं काणणं, शीर्णो वा एगजातियरुनखेहि वर्ण, अणेगजातीएहि उत्तमेहि य वणसंडं, एगजादियअणेगजातियाण वा रुक्खाण पंती वणराई, अहो संकुडा उवरि विशाला फरिहा समखाता खाइया अंतो पागाराणं अंतरं, अट्ठहत्थो रायमग्गो चरिया, दुण्हं दुबाराण अंतरे गोपुरं, तिको णामानासभूमि तिपहसमागमो, संघाडगं तिपहसमागमो चैव तियचतुरंसं चतुष्पहसमागमो चेव चच्चरं छप्पहसमागमं वा एवं छच्चरं भण्णति, देउलं चतुमुहं, महतो रायमग्गो महाप्पधी इतरे पहा, सत् सोभणाविदु जं भयंते पोत्थगवायणं वा जत्थ सामन्नतो वा मणुयाणं अच्छणट्ठाणं सभा, जत्थुदकं दिज्जति सा पवा, बाहिरालिंदो सुकिधी अलिंदो वा सरणं, गिरिगुहा लेणं पव्वयस्सेग देसलीणं वा लयणं, कप्पडिआ वा जत्थ लयंति तं लयणं, भंड-भायणं तं च मृन्मयादि मात्रो मात्रायुक्तो सो य कंसभायणादि भोयणभंडिका, उवकरणं पुण अणेगविहं कडगपिडगसुप्पादिकं, अहवा उवकरणं इमं सकडरहादियं, तत्थ रहोत्ति जाणरथो संगामरथो य, संगामरहस्स कडिप्पमाणा फलयवेइया भवति, जाणं पुण गंडिमाईयं, गोल्लविसए जंपाणं द्विहत्थमात्रं चतुरसं सवेदिकमुपसोभितं, जुग्गयं लाडाणं थिल्ली जुगयं, हस्तिन उपरि कोल्लरं गिलतीव मानुषं गिली लाडाणं जं अडपल्लाणं तं अण्ण आत्माङ्गुलं ॥ ५३ ॥ Page #56 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूण ॥ ५४ ॥ विससु गिल्ली भण्णति, उवरिं कूडागारछादिया सिबिया, दीहो जंपाणविसेसो पुरिसस्स स्वप्रमांणावगासदाणत्तणओ संदमणि, लोहेत्ति कवेली, लोहकडाहोति लोहकडिल्लं, एते आयंगुलेणं मविज्जंति, किं च-अज्जकालियाई च जोयणाई तं तिविहं सूतिमादि, पदेशतो अप्पबहुत्तं, सेसं कंठ्यं गतं आयंगुलं । इदाणि उस्सेहंगुलं, तं अणेगविहंति भणतो णणु विरोधो, आचार्याह--नो भणामो उस्सेहंगुलमणेगविधं, किंतु उस्सेहंगुलस्स कारणं अणेगविधं पण्णत्तं, जतो भण्णति 'परमाणु' गाथा ( ९९ - १६० ) से ठप्पेत्ति स्वरूपख्यापने न स्थापनीयः, छेदो दुधाकरणं, भेदो अणेगधा फुडणं, सूक्ष्मत्वात् न तत्र शस्त्रं क्रमते, पुक्खलसंव्व गस्स इमा परूवणा ' वद्धमाणसामिणो णिव्वाणकालातो तिसट्ठीए वाससहस्सेसु ओसप्पिणीए पंचमछट्टारगेसु ओसप्पिणीए य एकवीसाए वाससहस्सेसु वीतिकंतेमु एए पंच महामेहा भविस्संति, तंजहा - पुक्खलसंवट्टए उदगरसे चितिए खीरोदे ततिए घतोदे चउत्थे अमीतोदे पंचमे रसोदे, तत्थ पोक्खलसंवट्टइए इमस्स भरहखेत्तस्स असुभाणुभावं पुक्खलति संबद्धेति-निनाशयतित्ति पुष्कलसंवट्टए भन्नति, पुष्कलं वा सव्वं भरहखेत्तं संवट्टेत्ता वरिसतित्ति पुष्कलसंवट्टते, उदउल्लेति-उदगेन उल्ले न भवति, तधा यावि केणइ घातिति तत्र गच्छतो विघातो न जायते, सोताणुकूलं ण भवति, परियावज्जणं पर्यायान्तरगमनं, ण उल्लागमनादि उदगावत्तादिणा भावेण प्रशमतीत्यर्थः, अणताणं सुहुमपरमाणूण समुदायो ववहारिए परमाणू भवति, अणंताणं च ववहारियपरमाणू उस्सेधतो जा णिफ्फण्णा सा उसण्हसहिया भवति, उवरिमसण्डियाहि अहेखतो वा उप्पाबलतो सण्हा उसण्हसहिया, उद्धरेणुमादि अहेखतो सण्हसहिया, उद्धमहस्तिर्यक् स्वतः परतो वा प्रवर्त्तत इति उर्द्धरेणुः पुरस्तदादि वायुना प्रेरितः त्रस्यति गच्छतीति तसरेणू, रहाहिना गच्छता उद्घातो यः स रथरेणु, रयणप्पभाए जं भवधारणिज्जं उत्तरवेउब्वियं तं सकरपभादिसु दुगुणं उत्सेधाङ्गुलं. ॥ ५४ ॥ Page #57 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ।। ५५ ।। णेयं जाव महातमाए भवधारणिज्जं पंचधणुसया उत्तरवेउब्वियं धणुसहस्सं, एयं उक्कोर्स, जहणं पुण सन्धे भवधारणिज्जं अंगुल असंखभागो, उत्तरवेउच्चिए अंगुलस्स संखेज्जइभागो, भवणवई दसविहा इमे ' असुराणाकुमारा ( सुवणा ) विज्जू अग्गी य दीव उदही य। दिसवायथणियणामा भवणवई दसविहा देवा ॥ १ ।। ' तेसिं देवाणं सरीरोगाहणा भवधारणा उत्तरा य, तत्थ असुरकुमाराणं भवधारणा जणा अंगुल असंखभागो उक्कोसो सत्त रयणी, उत्तरवेउब्विया जहण्णा अंगुलस्स असंखेज्जतिभागो उक्कोसा जोयणलक्खं, एवं णागादियाणवि णवण्हं, णवरं उत्तरवेउन्विया उक्कोसा जोयणसहस्सं, गर्त उस्सेहंगुलं । इयाणि पमाणंगुलं ' एगस्स णं ' इत्यादि, अण्णोष्णकालुष्पण्णाणवि चक्कीणं कागणिरयणस्स अवट्ठिते गप्पमाणदंसणत्तणतो एगमेगग्गहणं, सुच्चन्नप्पमाणं इमं चत्तारि मधुरतिणफला एगो सेतसरिसवो, ते सोलससरिसवा धन्नमासफलं एगं, दो धनमासफला एगा गुंजा, पंच गुंजातो एगो सोलसकम्ममासगो सुवण्णो, अट्ठसोवण्णियं काकणीरयणं, एतं सुवण्णाप्रमाणं जं भरहकाले मधुरतिणफलादिपमाणं ततो आणतव्वं, जतो सव्वचक्कवट्टीणं काकणीरयणं एगप्पमाणंति, अस्सिति वा कोडित्ति वा एगड्डा, तस्स विक्खंभोति वित्थारो, तस्स त समचतुरंसभावत्तणतो सव्वकोडीणायामविक्खंभभावत्तणतो विक्खंभो चैव भणितो ण दोसो, तं च उस्सेहंगुलं वीरस्स अर्द्धगुलंति, कहं १, उच्यते, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलुविद्धो, उस्सेहतो पुण सत्तसट्टसतं भवति, अतो दो उस्सेहंगुला वीरस्स आतंगुलं, एवं वीरस्स आयंगुलातो अद्धं उस्सेहंगुलं दिई, जेसिं पुण वीरो आयंगुलेण अट्ठत्तरमंगुलसतं तेसिं वीरस्स आयंगुले एगं उस्सेहंगुलं उस्सेहंगुलस्स य पंच णवभागा भवंति, जेसिं पुण वीरो आयंगुलेण वीसुत्तर काकिणी मानं वीरां गुलं च ।।। ५५ ।। Page #58 -------------------------------------------------------------------------- ________________ श्री 8 मंगुलसयं तेसि वीरस्स आयंगुलेणेगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति, एवमेतं सव्वं तेराशियकरणेण दट्ठव्वं, तं समयादि अनुयोग चेव उस्सेहंगुलं सहस्सगुणं पमाणंगुलं भवति, कहं ?, उच्यते, भरहो आयंगुलेण वीसुत्तरमंगुलसतं, तं च सपादं धणुयं उस्सेहंगुल-1/ निरूपणं. चूर्णी |माणेण पंचधणुसते लभामि तो एगेण धणुणा किं लभिस्सामि ?, आगतं चत्तारि धणुसताणि सेढीए, एवं सब्वे अंगुलजोयणादयो | ॥५६॥ दट्ठव्या । एगंमि सेढिप्पमाणंगुले चउरो उस्सेहंगुलसता भवंति, तं च पमाणंगुलं उस्सेहंगुलप्पमाणअद्धातियंगुलवित्थडं अंतो सेढीए चउरो सता अट्ठाइयंगुलगुणिता सहस्समुस्सेहंगुलाण, तं एवं सहस्सगुणं भवति, जे यप्पमाणमंगुलातो पुढवादिप्पमाणा आणिज्जति ते परमाणंगुलविष्कंभेणं आणेयन्वा, ण सूइयंगुलेण, रयणकंडाइया कंडा भवणप्पत्थडाणि रयणपत्थडंतरे, सेसं कंव्यं । “से किं तं कालप्पमाणे' त्यादि (१३४-१७५) प्रदेश इति कालप्रदेशः, स च समयः, तेसिं पमाणं पदेसणिफण्णं कालप्पमाणं भण्णति, एगसमयठिइआदिकं, विविधो विसिट्ठो वा भागो विकप्पो तस्स पमाणं विभागणिप्फणं कालप्पमाणं, तं च समयावलिकादिकं, जतो सव्वे है। कालप्पमाणा समयादिया अतो समयपरूवणं करेति-'से किं तं समए' इत्यादि (१३७-१७५) यद् द्रव्यं वर्णादिगुणोपचितं अभिनववतं तरुणं बलं च-सामर्थ्य स यस्यास्ति स भवति बलवं यौवनस्थः युगवं यौवनस्थोऽहमित्यात्मानं मन्यते यः भवति जुवाणो सक| राहंति-सकृत् अहवा सकराहंति-संववहारात् युगपत् स्याद् भवेतेत्यर्थः, अथवा स पट्टः पटसाटको वा तेन तुनागदारकेन कराभ्यां || ओसारेति पाटयति स्फाटयतीत्यर्थः, कहं ?, भन्नति, परमाणूणमणंताणं परोप्परसिणेहगुणपडिबद्धाणं संघातो भण्णति, संघातः का॥५६॥ समिति समागम एते एगट्ठा, अहवा इमो विससो-तेसिणं अणताणं संघायाणं जोगो सो समुदायो, जम्हा समुदायिणो अण्णोण्णाणुगता तम्हा अण्णोण्णाणुगतत्तोवंहणत्थं समिती भण्णति, एगदव्वं पडुच्च समानेन सव्वे परिणमंतीति समीती, एवं एगदव्याण TESANCSCR Page #59 -------------------------------------------------------------------------- ________________ पल्योपम अनुयोग र तुडियादियाच्च गतिरियाण आया तेहत्ता, से किन गणिते जातो अगुणपन्ना आवलिववदेसत्तामा *व्वत्तिसमागमेण वा भणियब्बंति, समयस्स सुहुमत्तणतो जहा क्रियाविसेसो से णत्थि कोई, एसद्धे, नो, कम्हा ?, भण्णति-एत्तोपल्योपम सुहुमतराए समएति, असंखेज्जसमयसमुदयो चेव आवलियप्पमाणं अणुरूवसमितित्ति भण्णति, ते चेव आवलिववदेसत्ता समा- सागरापम चूर्णी गमो भण्णति, ससं पूर्ववत्, थोवे सत्तुस्सासा सत्त थोवा य लवे लवो सत्तथोवेण गुणिते जातो अगुणपन्नासा मुहुत्ते सत्तत्तरि लवा ॥५७॥ ते अउणपण्णासेण गुणिया जातं इम-तिनि सहस्सा सत्त सया तेहत्ता, 'से किंतं उवमिते' इत्यादि, अंतोमुहुत्तादिया जाव पुव्वकोडीएत्ति, एतानि धम्मचरणकालं पडुच्च णरतिरियाण आउपरिमाणकरणे उवजुज्जंति, णारगभवणवंतराणं दसवरिससहस्सादि उवजुज्यंति, आउयचिंताए तुडियादिया सीसपहेलियंता एते प्रायसो पुव्वगतेसु जविएसु आउयसेढीए उवउज्जति, अन्यत्र यदृच्छातः एताव ताव गणियं अंकट्ठवआए, बितियणागारो सुहमुहुच्चारणत्थं, जाण ज्ञानविषयोऽपि, अहवा एतावत्ति य अंकट्ठवणा जावयं 81 अंकट्ठवणट्ठाणा दिट्ठा ताव गणितज्ञानमपि दृष्टं तुडिगादि सीसपहेलियंत, उवमाणं जं कालप्पमाणं ण सक्कइ घेत्तुं तं उवमियं भवति, धण्णपल्ल इव तेण उवमा जस्स तं पल्लोवमं भण्णति, अह दस पल्लककोडाकोडीतो एगं सागरोवमं, तस्स पलियस्स भागो पलित भण्णति तेण उवमा पलितोवम, सागरो इव जं महाप्रमाणं तं सागरोवम, वालग्गाण वालखंडाण वा उद्धारत्तणतो उद्धारपलितं भण्णति, अद्धा इति कालः सो य परिमाणतो वाससयं वालग्गाण खंडाण वा समुद्धरणतो अद्धापलितोवमं भण्णति, अहवा अद्धा इति आउद्धा सा इमातो रइयाण आणिज्जति अतो अद्धापलितोवम, अणुसमयखेत्तपल्लपदेसावहारत्तणतो खेत्तपलितोवम, मासे किं तं उद्धारपलितोवमे' त्यादि (१३८-१८०) वालग्गाण सुहमखंडकरणत्ततो सुहुमं, बादरवालग्गववहारत्तणतो ॥५७॥ | व्यवहारियं, ववहारमेत्तत्तणतो वा ववहारियं, ण तेण प्रयोजनमित्यर्थः, से ठप्पेत्ति चिट्ठतु ताण परूविस्सं, परिवेणं तिणि जोयणा Page #60 -------------------------------------------------------------------------- ________________ श्री 8 सतिभागा, समद्वेति कण्णसमं भरितं सन्निचितेत्ति अतीव संघणणोपचतमिता इत्यर्थः, कुत्थेज्जेति णो कुत्थेज्जा 8 पल्योपम अनुयोग णिस्सारीभवेज्जत्तिवुत्तं भवति, उदगेण वा णो कुथिज्जा, विस्ससापरिणामण प्रकर्षेण स्फुटं प्रतिविध्वंसणं, णोद सागरोपमे चूर्णी प्रतिषधे, पूतिः-दुर्गन्धः देहेति वालाग्रस्यात्मभावः तं वालग्गं पूतिदेहत्वेन हव्वं भवे, एवं भणितप्पगारहिं तं ॥५८॥ वालग्गं णो आगच्छेज्जा इत्यर्थः, - वीणे ' इत्यादि एगट्ठिया, अहवा थोवाबसेसेसु वालग्गेसु खीणेत्ति भण्णति, तेसुवि उद्धितेसु णीरए भण्णति, सुहुमवालग्गावयवेसु विउतेसु णिल्लेवे भन्नति, एवं तिहिं पगारेहिं निहिते भण्णति, एवं रसवतिदिटुंतं सामत्थतो भावेयव्वं, 'ते णं वालग्गा' इत्यादि, ते वालग्गा असंखखंडीकता, किंपमाणा भवंति ?, उच्यते, जत्थ" पोग्गलदव्वे छउमत्थस्स विसुद्धचक्खुदंसणदिट्ठी अवगाहति तस्स दबस्स असंखभागखंडीकतस्स असंखेज्जतिमखंडप्रमाणा भवंति, अहवा तेसि वालखंडाण खेत्तोगाहणातो पमाणमाणिज्जति-सुहमपणगजीवस्स जं सरीरोगाहणखेत्तं तं असंखेज्जगुणं जत्तियं भवति तत्तियखेत्ते एगं वालग्गखंडं ओगाहति, एरिसा ते वालग्गखंडा, पमाणेत्ति बायरपुढविक्काइयपज्जत्तसरीरप्रमाणा इत्यर्थः, 'उद्धारसमय'त्ति प्रतिसमयं वालग्गखडुद्धरणेहिं पल्लोवममाणितं, तेहिवि सागरोवमं, तेसु अद्धातिज्जेसु सागरोवमेसु जतिया उद्धारसमया तत्तिया सव्वग्गेणं दुगुणदुगुणवित्थरा दीवोदहिणो भवंति, तत्थ चोदक आह-णणु वालग्गा असंखखंडप्रमाणा ॥५८ ॥ एव दीवोदहिणो, जतो वालखंडेहिं चेव समयप्पमाणमाणितं किं उद्धारसमयग्गहणणं ?, आचार्य आह-एगाहसंवट्टियवालग्गखंडदिकतप्पमाणा सच्चे दुगादिया वालग्गा कारिया ते पुण अणंतपदेसा खंडा वालग्गखंडणेण विभागत्तणतो अनिश्चितं प्रमाणं भवति, समयाणं पुण अविभागत्तणतो निश्चितं प्रमाणं, समयग्रहणं अन्योऽन्यसिद्धिप्रदर्शनार्थ वा, ‘से किं तं अद्धापलितोवमे' SALAAMAASANSAR AAACARSA Page #61 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णौ ।। ५९ ।। अजीव इत्यादि, जोगेण कम्मपोग्गलाण गहियाणं णाणावरणादिसरूवेण च परिणामियाणं जं अवत्थाणं सा ठिती, तहावि आउकम्मपोग्गलाणुभवणं जीवणमितिकाउं आउकम्मुदयातो जा ठिती सा इह अधिकता इति, ' अप्पज्जत्ता णेरइ ' त्यादि, णारगा करणप- ॐ द्रव्याणि. ज्जत्तीए अप्पज्जत्ता भाणियव्वा, ते य अंतमुहुत्तं भवति, लद्धि पडुच्च णियमा ते पज्जत्ता एव, अपज्जत्तकालो अंतमुद्दत्तं तं सव्वाऊतो अवणीयं, सेसट्टिती जा सा पज्जत्तकालो सव्वो भाणेयव्वो, सब्बे णारगदेवा करणपज्जत्तीए अपज्जत्ता भाणियव्वा, जम्हा ला पडुच्च नियमा पज्जत्ता, एवं गन्भवक्कंतियपंचिदियतिरियमणुया य जे असंखेज्जवासाउआ तेऽवि करणपज्जत्तीए अपज्जत्ता दट्ठब्बा, सेसा जे तिरियमणुया ते लद्धि पडुच्च पज्जत्ता अपज्जत्ता य भाणियव्वा, शेषं माणुम्माणसूत्रे स्फुटं तस्मादेवानुसरणीयमिति, 'से किं तं खेत्तपलिओवमे' त्यादि, बवहारियं खेत्तपलिओवमं कंठ्यं, 'से किं तं सुहमस्खेत्तपलिओवमे'त्यादि, एतंपि खत्तसरूवेण कंठ्यं वत्तव्यं, जावइतेहिं वालग्गेहिं अप्फण्णा वा अप्फुण्णावा, अप्फुण्णत्ति व्याप्ता आक्रान्ता इत्यर्थः, इयरे अणफुण्णा, जोयणप्पमाणे वट्टे खेत्ते सब्वे पदेसा घेत्तव्वा, एवं परूविते तत्थ चोदए पण्ण इत्यादि, कहं १, जाव एगस्स भवे परिमाणं' पुनरपि चोदक आह-जति जोयणप्पमाणे खेत्तपल्ले सव्वागासपदेसग्गहणं, तप्पदेसाण य सङ्काणे समयावहारेण खेत्तपलितोयमाणतो किं सुमखत्तपलितोवमस्स वालग्गेहिं णिरत्थयं परूवणा कता ?, आचार्य आह-- वृत्तं दिट्टिवाते खेत्तपलितोवमसागरोवमेहिं दव्वप्यमाणमाणिज्जइत्ति, किं च-जे वालखंडेहिं पदेसा अष्फुण्णा अणुष्णा वा तेहिंवि पत्तेयं दव्वप्यमाणमाणिज्जइत्ति अतो वालग्गपरूवणा कता, ण दोसो, 'कतिविहा णं भंते! दव्वा पण्णत्ता' इत्यादि ( १४१ - १९३ ) रइया भवणवासी वाणमंतर पुढविआउतेउवाउ पत्तेयं विगलतियं असणि सष्णि पंचिंदिया सह संमुच्छिमेहिं मणुया जोतिसिया बेमाणिया एते सच्चे ।। ५९ ।। Page #62 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी ॥६ ॥ -SCRECORDING असंखज्जा भाणियव्वा, वणस्सइ बादरा सुहुमा णियोतीया अणंता सिद्धा भाणियव्वा, ' अजीवदव्वा णं भंते!' इत्यादि कंव्यं || शरीराणि जाव धम्मत्थिकाय, इत्यादि, कंठ्य, जाव धम्मत्थिकाए इत्येतत, पर आह-किमेगं धम्मदव्यंति धम्मत्थिकाएण उवचरियं', उच्यते | णयाभिप्पायतो, णेगमो संगहितो संगहं पविट्ठो असंगहो ववहारं अतो संगहणयाभिप्पारण 'एग णिच्चं णिरवयय' गाहा, धम्मत्थिकातेत्यनेन सव्वमेवावयवि दव्वं एगवयणेण निद्दिट्ठ, विवहारणताभिप्पायतो धम्मत्थिकायस्स देशे इत्येतत्, दुभागतिभागादिया बुद्धिभेदतो गहिया, जम्हा दुभागादीहिं धम्मदेशेहिं दव्वा गतिभावादिट्ठा तम्हा धम्मस्स देसो दव्वं भाणितव्वं, ण दोसो, दीणा| रदुगभागादिदिद्वंतसामत्थतो य एतं भावेतव्वं, रिजुसुत्तणयाभिप्पायतो धम्मत्थिकायस्स पदेसा इत्येतत, विकप्पिज्जमाणवय| विदव्वस्स णिब्भिज्जसरूवोपदेसो दव्वाण अप्पणो समत्थत्तणेण गतिमादिपज्जयप्पदाणतोव्व तएव दव्वत्तणमिच्छति, एवम-18 धम्मत्थिकायाकासेऽवि भाणितव्वा, अण्णं चात्र अवयवावयवीणं अण्णण्णभावो दंसितो भवतीत्यर्थः, 'अद्धा' इति कालाभिधाणं | तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव वट्टमाणो, तस्स य एगत्तणतो कायता नत्थि, अतो तस्स देसपदेसभावकप्प| णावि णत्थि, 'से किं तं रूवियजीव' इत्यादि तत्थ पुग्गलादीण बहुवयणणिद्देसो कम्हा ?, पोग्गलस्थिकाए अणंता खधदब्वा खंधदेसाणं व संखयासंखेयाणंतसब्भावतो बहुवयणणिइसे कतो, जेसिं खंधत्तपरिणयाणमेव बुद्धीए णिरवयवकप्पणा कप्पिज्जति ते पदेसा भाणितव्वा, जे पुण खंधत्तेण अबद्धा प्रत्येकभावठिता ते परमाणू पोग्गलेत्ति भणिता, सेसं कंठ्यं ॥'कति णं भंते सरीरा इत्यादि (१४२-१९५)'ओरालितो' इत्यादि, शर्यत इति शरीरं, तत्थ ताव उदारं ओरालं ओरालियं वा ओरालियं, तित्थ ॥६ ॥ करगणधरशरीराइं पडुच्च उदारं वुच्चति, न ततो उदारतरमण्णमत्थित्ति काउं उदारं, उदारं णाम प्रधानं, ओरालं णाम विस्तरालं Page #63 -------------------------------------------------------------------------- ________________ श्री अनुयोग औदारिक भेदाः चूर्णी ROSAROGRA ॥६१॥ - विशालंति वा जं भणितं होति, कहं ?, सातिरेगजायणसहस्समवडियप्पमाणमोरालियं अण्णमेहहमेत णस्थि, वेउव्वियं होज्ज लक्खमहियं, अवट्ठियं पंचधणुसतं, इमं पुण अवडियप्पमाणं अतिरेगजोयणसहस्सं वणस्पत्यादीनामिति, ओरालं नाम स्वल्पपदेशो-12 पचितत्वात् भिण्डवत्, ओरालियं नाम मांसास्थिस्नाय्वाद्यवयवबद्धत्वात, वैक्रिय विविधा विशिष्टा वा क्रिया विक्रिया विक्रियायां भवं वैक्रिय, विविधं विशिष्टं वा कुर्वन् तदिति वैकुर्विक, आहियते इत्याहारकं गृह्यत इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोप| करणवत्, तानि च कार्याण्यमूनि-पाणिदयरिद्धिसंदरिसणत्थमत्थावगहणहेतुं वा संसयवोच्छेयत्थं गमणं जिणपादमूलंमि ॥ १॥ त्यक्तव्यान्येतानि, तेजोभावस्तेजसं ' सव्वस्स उपहसिद्धं रसादिआहारपागजणणं वा। तेयगलद्धिनिमित्तं व तेयगं होति णायव्वं ॥१॥ कर्मणो विकारः कार्मणं, अत्राह-किं पुमरयमौदारिकादिः क्रमः ?, अत्रोच्यते, परं २ प्रदेशसूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् परं परं प्रमाणोपलब्धित्वात् प्रथित एवौदारिकादिक्रमः, 'केवइयाणं भंते! ओरालियसरीरा पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काई दव्यखेत्तकालभावहिं साहिज्जति, द्रव्ये परिमाणं वक्ष्यत्यभन्यादिभिः क्षेत्रण | श्रेणिप्रतरादिना कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाद्वर्णादीनां अन्यत्र चोक्तत्वात्, 'ओरालिया बद्धा य मुक्केल्लया' य, बद्धं-गृहीतमुपात्तमित्यनान्तरं, मुक्तं त्यक्तं क्षिप्तं उज्झितं निरस्तमित्यनांतरं, 'तत्थणं जे ते बद्धेल्लगा' इत्यादि सूत्रम्, इदानीमर्थः, ण संखेज्जा असंखेज्जा, ण तीरंति संखातुं-गणितुं जहा एत्तिया णाम कोडिप्पिभिति ततोवि काला-18 दीहिं साहिज्जति, कालतो वा ते समए २ एक्ककं सरीरमवहीरमाणमसंखज्जाहिं उस्सप्पिणिओसप्पिण्णीहिं अवहीरतित्ति जं भणितं, असंखेज्जाण उस्सप्पिणिओसप्पिणीण जावइया समया एवइया ओरालियसरीरा बद्धेल्लया, खेत्ततो परिसंखाणं असंखेज्जा - - - - MROSAROO ॐ Page #64 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ।। ६२॥ लोगा भवंति, अप्पणप्पणियाहिं ओगाहणियाहि ठविज्जतेहिं, जइवि एकेके पदेसे सरीरमेकेकं ठाविज्जति तोऽविय असंखां लोगा 3 औदारिक | भरेन्ति, किंतु अवसिद्धंतदोसपरिहरणत्थं अप्पणप्पणियाहिं ओगाहणाहिं ठविज्जति, आह-कहमणंताणमोरालसरीरीणं असंखेज्जाई भेदाः | सरीराई भवंति ?, आयरिय आह-पत्तेयसरीरा असंखज्जा, तेसिं सरीराइवि तावइया चेव, ये पुण साधारणा तेसिं अणंताणं एकेकं सरीरंति काउं असंखेज्जा शरीरा भवंति, एवमोरालिया असंखेज्जा बद्धेल्लया, मुक्केल्लया अणंता, कालसंखाणं अणताणं उस्सप्पिणिओसप्पिणीणं समयरासिप्पमाणमित्ताई, खत्तपरिसंखाणं अणंताणं लोगप्पमाणमित्ताणं खंडाणं पदेसरासिप्पमाणमेत्ताई, | दव्यतो परिसंखाणं अभवसिद्धियजीवरासीतो अणतगुणाई, तो किं सिद्धरासिप्पमाणमेत्ताई होज्जा ?, भण्णति-सिद्धाणमणतभा| गमत्ताई, आह-ता किं परिवडियसम्मद्दिह्रिरासिप्पमाणाई होज्जा?, तेसिं दोण्हवि रासीणं मज्झे पडिज्जंतित्ति काउं भन्नति-जति | तप्पमाणाई होन्ताई ततो तेसिं चेव निद्देसो होति, तम्हा ण तप्पमाणाई, तो किं तेसिं हेट्ठा होज्जा?, भण्णति-कताइ हेढाई होति | कताई उवरि होति कयाइ तुल्लाई, तेण सव्वया अनियतत्तणेण णिच्चकालंण तप्पमाणाइंति तीरति वोत्तुं, आह-कहं मुक्काई अणन्ताई | भवंति ओरालियाई, भवंति जदि ओरालियाई मुक्काई ताई जाव अविकलाई ताव घेप्पंति, ततो तेसिं अणंतकालावत्थाणाभावातो अणंतत्तणं ण पावति, अह जे जीवेहिं पोग्गला ओरालियत्तेण घेत्तुं मुक्का तीतद्धाए तेसिं गहणं, एवं सम्बपोग्गला गहणभावावण्णा, एवं जं तं भण्णति अभवसिद्धीएहितो अणंतगुणा सिद्धाणं अणंतभागोत्ति तं विरुज्झति, एवं सव्वजीवहिंतो बहुएहिं गुणेहिं अणंतं ||६२ ॥ पावति, आयरिय आह-ण य अधिकलाणमेव गहणं, एवं ण य ओरालियगहणमुकाणं सव्वपोग्गलाणं, किंतु जे सरीरमोरालिय जीवेण मुकं होति तं अर्णतभेयभिण्णं होति जाव ते य पोग्गला तं जीवणिव्वत्तियं ओरालियसरीरकायप्पयोगं ण मुयंति ण जाव अण्ण Page #65 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूण ॥ ६३ ॥ परिणामेण परिणमंति ताव ताई पत्तेयं तस्सरीराई भण्णंति एवमेकेकस्स ओरालियसरीरस्स अनंतभेदभिण्णत्तणतो अनंताई ओरालिय सरीराई भवंति, तत्थ जाई दव्वाई तमोरालियसरीरप्पयोगं मुईति तातिं मोत् सेसाई ओरालियसरीरत्तणतोवचरिज्जंति, कहं ?, आयरिय आह--लवणादिवत् यथा लवणस्य तुलाढककुडवादिष्वपि लवणोपचारः यावदेकशर्करायामपि तथैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगेकदेशेऽपि प्राण्यंगोपचारः लवणकुडवादिवत्, एवमनंतान्यौदारिकादीनि, आहकहं पुनस्तान्यनंतलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोकेऽवगाहंत इति, अत्रोच्यते, यथैकप्रदीपार्चिष्यप्येकभवनावभासिन्यामन्येषामप्यतिबहूनां प्रदीपानामर्चिषस्तथैवानुविशंति अन्योऽन्याविरोधादेवमौदारिकान्यपीति, एवं सर्वशरीरेष्वप्यायोज्यमिति, अत्राह किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् द्रव्यादिभिरेव न क्रियते?, अत्रोच्यते, कालान्तरावस्थायित्वेन पुद्गलानां शरीरो वचयाकृतिमयात्कालो गरीयान् तस्माद् तदादिभिरुपसंख्यानमिति, ओरालियाई समत्ताई दुविधाई अपि कहेत्ता ओहियओरालियाई, एवं सच्चेसिपि एगिंदियाणं भाणितव्वाई, किं कारणं ?, जं ओहियओरालियाईपि ते चैव पडुच्च बुच्चति । 'केवइया णं भंते ! वेउब्विया' इत्यादि, वेउब्विया बोल्लया असंखज्जा असंखज्जाहिं उस्सप्पिणी तहेव खेत्ततो असंखज्जाओ सेढीतो, आह का पुण एसा सेढी ?, लोकातो णिष्फज्जति, लोगो पुण चोहसरज्जुस्सितो हिट्ठादेसूणसत्तरज्जु विच्छिष्णो मज्झे रज्जुविच्छिष्णो एवं बंभलोगे पंच उवरिलोगते एगरज्जुविच्छिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुर त्थिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिच्छेतेणं संवउं घणो कीरह, कहं पुण ?, णालियाए दाहिणिल्ल महोलोगखंड हेडा देणतिरज्जुविच्छिष्णं उवरिरज्जुअसंखभागविच्छिष्णं | अतिरित्तसत्तरज्जुस्सयं, एवं घेत्तुं ओमत्थियं उत्तरे पासे संघाइज्जति, उडलोगे दो दाहिणिल्लाई खंडाई बंभलोयबहुमज्झदेसभागे वैक्रिय श्रेणिप्रतरघनाः ॥ ॥ ६३ ॥ Page #66 -------------------------------------------------------------------------- ________________ श्री R अनुयोग चूर्णी आहारतेजसकामणानि. ॥६४॥ SASSACROSSESSMS बिरज्जुविच्छिण्णाई सेसतेसु अंगुलसहस्सभागविच्छिण्णाई देसुणअधुदुरज्जुस्सिताइं घेत्तुं उत्तरपासे विवरीयाई संघाइज्जंति, एवं कएहिं किं जायं?,हेटेल्लं लोगद्धं देसूणचतुरज्जुविच्छिष्ण सातिरित्तसत्तरज्जुस्सितं जातं देसूणसत्तरज्जुबाहल्लं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाहियतिरज्जुविच्छिण्णं देसूणसत्तरज्जूसितं पंचरज्जुबाहल्लं, एवं घेत्तुं हेडिल्लअद्धस्स उत्तरे पासे संघाइज्जइ, एवं किं जायं?, सातिरेगसत्तरज्जुविच्छिण्णं घणं जातं, तं जं तं उवरिं सत्तरज्जुअब्भहियं तं घेत्तु उत्तरे पासे उड्ढायतं संघातिज्जति, एवं एस लोको सत्तरज्जुघणो, जओ ऊणातिरित्तं जाणिऊण ततो बुद्धीए संघाइज्जा, जत्थ जत्थ सेढिग्गहणं तत्थ तत्थ एताए सत्तरज्जुआयताए अवगंतव्वं, पतरत्तेवि एतस्स चेव सत्तरज्जुस्सिअस्स, एवमणेण खेत्तप्पमाणेण सरीरीणं एकमेक्केणं सरीरप्पमाणेणं वेउव्वियाई बद्धेल्ल| माई असंखेज्जसढीप्पदेसरासिप्पमाणमत्ताई, मोक्काई जधोरालियाई । 'केवइयाई भंते ! आहार' इत्यादि, आहारयाई बद्धाई सिय | अत्थि सिय णत्थि, किं कारणं ?, तस्स अंतरं, जहण्णेणं एकं समयं उक्कोसेणं छम्मासा, तेण ण होतिवि कयाई, जइ होंति जहण्णेणं है एकं च दोऽवि तिण्णि व उक्कोसेणं सहस्सपुहुत्ता, दोहितो आढत्तं पुहुत्तसण्णा जाव णव, मुक्काई जधोरालियमुक्काई । 'केवइया णं भंते ! तेयासरीरा पण्णत्ता' इत्यादि, तेयावट्ठाणं अणंताई उस्सप्पिणीहिं २ कालपरिसंखाणं खेत्ततो अणंता लोगा दव्वतो | सिद्धेहि अणतगुणा सव्वजीवाणंतभागूणा, किं कारणमणंताई ?, तस्सामीणमणन्तत्तणतो, तो आह-ओरालियाणंपि सामिणो अणंता, आयरिय आह-ओरालियसरीरमणताणं एग भवति, साधारणतणतो, तेयाकम्माई पुण पत्तेयं सव्वसरीरीणं, तेण तेया| कम्माई पडुच्च पत्तेयं चेव सव्वसरीरिणो, ताई च संसारीणंति काउं संसारी सिद्धेहिंतो अणंतगुणा होंति, सव्वजीवअणंतभागूणा, | के पुण ते?, ते पुण संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं अणंतभागे, तेण तेण ऊणा अणंतभागूणा भवंति, मुक्काई अणंताई | ॥६४॥ Page #67 -------------------------------------------------------------------------- ________________ अनुयोग नारकवक्रियमानं चूणों % AA% -COCCASUALCOMMC400 अणंताहिं उस्सप्पिणीहिं खेत्ततो अणंता दोवि पूर्ववत, दव्यतो सव्वजीवेहिं अणंतगुणा जीववग्गस्स अणंतभागो, कहं ?, सव्वजीवां अणतगुणा जाति ताइ तेयाकम्माई होज्जा, आह-एत्तियं ण पावति, किं कारणं , तेयाकम्माई तहेवणंतभेदभिण्णाई असंखेज्जकालावत्थाई जीवेहिंतो अणंतगुणाई भवंति?, केण पुणाणतएण गुणाई, तं चेव जीवाणतयं तेण जीवाणंतएण गुणितं जीववग्गो भण्णति, एतिया य होज्जा, आह-एत्तियं ण पावति, किं कारणं ?, असंखेज्जकालावत्थाइत्तणतो तेसिं दव्वाणं, तो कित्तियाई पुण होज्जा, जीववग्गस्स अणंतभागो, कहं पुण तदेव घेत्तव्यं, आयरिय आह-ठवणारासीहि, णिदरिसणं कीरइ, सव्वजीवा दससहस्साई बुद्धिए घेप्पंति, तेसिं वग्गे दसकोडतो होंति, सरीराई पुण दससतसहस्साई बुद्धीए अवधारिज्जति, एवं किं जायं?, सरीरयाई जीवहितो सतगुणाई जाताई, जीववग्गस्स सतभागे संवुत्ताई, णिदरिसणमेत्तं, इहरहा सब्भावतो एते तिण्णिवि रासी अनंता ददुव्वा, एवं कम्मयाइंपि, तस्स सहभावितणओ तत्तल्लसंखाई भवंति, एवं ओहियाई पंच सरीराई भणिताई। 'रइयाणं भंते !' इत्यादि, विसेसिय णारगाणं वेउव्वगा बद्धेल्लया जावइया एव णारगा, ते पुण असंखेज्जा असंखज्जाहिं उस्सप्पिणीहि कालप्पमाणं, खत्तओ असंखज्जाओ सेढीओ, तासिं पदेसमित्ता णारगा, आह-पयरंमि असंखज्जाओ सेढीओ?, आयरिय आह-सयलपयरसेढीओ ताव न भवंति, जदि होंतिओ एवं चेव भण्णंति, आह-तो ताओ किं देसूणपयरवत्तिणीओ होज्जा, तिभागचउभागवत्तिणीओ होज्जा', भण्णति, जो अणं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विससियरं परिसंखाणं कयं होति, अहवा इदमणं विसेसिततरं विक्खंभसूईए एएसिं संखाणं भण्णइ, 'तासिणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं बितियवग्गमूलेण पडुप्पाइयं तावइयं जाव असंखेज्जाइ समितस्स' अंगुलविक्खंभखेत्तवात्तिणो सेढीरासिस्स जं पढमं वग्गमूलं तं वितिएण त्यादि विससिय मागासडीओ, तासि पदेसमित्ता, आहे-तो ताओ कि सियर परिसंखाणं कर कालमटाओ ताव न भवंति, जादि गाणं सेढीओ पतरस्स असणसढीण विखंभाई अंगुलपगमलं ते बितिएण 81 Page #68 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी कुमारादि RECER -SALA ॥६६॥ वग्गमूलेण पडुप्पातिज्जति, एवइयाओ सेढीओ विक्खंभरई, अहवा इयमण्णेणप्पगारेण पमाणं भण्णइ 'अहवा तमंगुलबितियव- असुर ग्गमूलघणप्पमाणमेचाओ' तस्सेवंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं वितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभमई, तासि णं सेढिणं पएसरासिप्पमाणमेचा नारगा तस्स सरीराई च, तेसिं पुणे ठवणंगुले णिदरिसणं-दो छप्पण्णाई मानं सेढीवग्गाई अंगुले बुद्धीए घेप्पंति, तस्स पढमं वग्गमूलं सोलस वितियं चत्तारि तइयं दोण्णि, तं पढमं सोलसयं वितिएण चउकएण वग्गमूलेण गुणियं चउसट्ठी जाया, बितियवग्गमूलस्स चउक्कयस्स घणा चेव चउसट्ठी भवति, एत्थ पुण गणियधम्मो अणुवत्तितोऽतिबहुर्य थोवेण गुणिज्जति तेण दो पगारा भणिता, इहरा तिण्णिवि भवंति, इमो ततियपगारो-अंगुलबितियवग्गमूलस्स पडुप्पण्णं भागहार (पढमवग्गमूलपटुप्पण्णं षोडशगुणाश्चत्वारः) इत्यर्थः, एवंपि सा चेव चउसट्ठी भण्णति, एते सव्वे | रासी सब्भावतो असंखा ददुव्वा, एताई णारगवेउधियाई बद्धाई, मुक्काई जहा ओरालियाई, एवं सव्वसरीराई मुक्काई भाणितव्वाई, वणस्सतितयाकम्माई मोत्तुं, देवणारगाई तेयाकम्माई दुविहाइवि सट्ठाणवेउब्वियसरीराई समाणाई, सेसाणं वणस्सतिवज्जाणं सट्टाणोरालियसरीराई । इयाणिं जं जस्स(न)भणितं तं भणिहामो-'असुरकुमाराणं भंते!" इत्यादि, असुराणं वेउब्बिया बद्धिल्लया असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालंतो तं चेव खेत्तओ असंखेज्जाओ सेढीओ पतरस्स असंखज्जतिभागो, तासि ण | सेढीणं विक्खंभसूती अंगुलपढमवग्गमूलस्स असंखेज्जभागो, तस्स णं अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं तं पढमवग्ग| मूलं तत्थ जातो सेढीतो तार्सिपि असंखेज्जतिभागे उ सव्वणेरइएहितो असंखज्जगुणहीणा विष्कंभसूइया भवति, जम्हा CIP॥६६॥ महाडंडएवि असंखज्जगुणहीणा सव्वेवि भवणवासी रयणप्पभापुढविणेरइएहिंतोबि, किमय सव्वेहितो, एवं जाव थणियकुमा Page #69 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥६७ ॥ NCC+ A राणं, पुढविआउतेउस्स उवाउवज्जकंठा भणियव्वा । 'वाउकाइयाणं भंते!' इत्यादि, वाउक्काइयाणं वेउध्विया बद्धिल्लया असंखज्जा, वायु समए समए अवहीरमाणा पलितोवमस्स असंखज्जइभागमेत्तेणं कालेणं अवहीति, णो चेव णं अवहिया सिता, सूत्रं, कहं पुण पलि वनस्पति तोवमस्स असंखज्जइभागमेत्ता भवंति', आयरिय आह-चाउकाइया चउव्विहा-मुहुमा पज्जत्ता अपज्जत्ता, बायरावि पज्जत्ता अप द्वीन्द्रिया दिमानं ज्जत्ता, तत्थ तिण्णि रासी पत्तेयं असंखज्जा लोगप्पमाणप्पदेसरासिपमाणमेत्ता, जे पुण बादरा पज्जत्ता ते पतरासंखज्जतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउब्वियलद्धी चेव णत्थि, बायरपज्जत्ताणंपि असंखेज्जइभागमेत्ताणं लद्धी अत्थि, जेसिपि लद्धी अस्थि ततेवि पलितोवमासंखेज्जभागसमयमेत्ता संपदं पुच्छासमए वेउव्वियवत्तिणो, केई भणंति-सव्वे वेउव्विया वायंति, अवेउब्वियाणं वाणं चेव ण पवत्तति, तं ण जुज्जति, किं कारणं ?, जेण सब्बेसु चेव लोगागासादिसु चला वायवो विजंति, तम्हा अवेउन्वितावि वायंतीति घेत्तव्यं, सभावो तेसिं वाइयव्वं । 'वणप्फइकादियाणं' इत्यादि कंठ्यं, 'बेइंदियाणं भंते !' इत्यादि, बेइंदियोरालिया बद्धेल्लया असंखेज्जाहिं उस्सप्पिणीअवसप्पिणीहिं कालप्पमाणं तं चेव खेत्ततो असंखेज्जाओ सेढीओ तहेव पयरस्स असंखेज्जतिभागो केवलं विक्खंभसूयीए विसेसो, विक्खभसूयी असंखेज्जाओ जोयणकोडाकोडीओत्ति विसेसितं परं परिसंखाणं, अहवा इदमनं विसेसियतरं-असंखज्जसेढीवग्गमूलाई, किं भणितं होति , एक्केकाए सेढिए जो पदेसरासी तस्स पढमं वग्गमूलं बितियं जाव असंखज्जाई वग्गमूलाई संकलियाई जो पदेसरासी भवति तप्पमाणा विक्खंभसूयी 'बेईदियाणं निदरिसणं द६७॥ सेढी पंचट्ठि सहस्साई पंच सताई छत्तीसाणं पदेसाणं, तीसे पढम वग्गमूल बिसता छप्पण्णा बितियं सोलस ततियं चत्तारि चउत्थं | दोण्णि एवमेताई वग्गमूलाई दो सता अट्ट सत्तरा भवंति, एवइया पदेसा तासि सेढीणं विक्खंभसूयी, एतेवि सम्भावओ असं PRACHCCCCALCHEM Page #70 -------------------------------------------------------------------------- ________________ श्री मनुष्य अनुयोग चूर्णी प्रमाणं ॥६८॥ खेज्जा वग्गमूलरासी पत्तेयं २ घेत्तव्वा, इमा मग्गणा-किं पमाणाहिं पुण ओगाहणाहिं रइज्जमाणा बेइंदिया पयर पूरेज्जंतु, ततो इमं सुत्तं वेइंदियाणं ओरालियबद्धल्लएहिं पयरं अवहीरंति असंखज्जाहिं उस्सप्पिणिओसप्पिणीहिं कालतो तं पुण पयरं अंगुलपतरासंखेज्जतिभागमेत्ताहिं ओगाहणाहिं रइज्जंतीहिं सव्वं पूरिज्जति, तं पुण केवइएणं कालेणं रइज्जइ पूरिज्जइ वा? भण्णति, असंखज्जाहिं उस्सप्पिणीओसप्पिणीहिं, किं पमाणेण पुण खत्तकालावहारेणं? भण्णति, अंगुलपतरस्स आवलियाए य असंखेज्जइपलिभागेणं जो सो अंगुलपयरस्स असंखेज्जइभागो एवतिएहिं पलिभागेहिं अवहीरंति, एस खेत्तावहारतो, आह-असंखेज्जतिभागगहणेण चेव सिद्धं किं पलिभागगहणेणं? भण्णति- एक्ककं बेइंदियं पति जो भागो सो पलिभागो, जं भणियं अवगाहोत्ति, कालपलिभागो आवलियाए असंखेज्जतिभागो, एतेण आवलियाए असंखेज्जतिभागमेत्तेणं कालपलिभागेणं एकेको खेत्तपलिभागो सोहिज्जमा हिं सव्वं लोगप्पयरं सोहिज्जति खेत्तओ, कालतो असंखज्जाहिं उस्सप्पिणिओसप्पिणीहि, एवं बेइंदियोरालियाणं उभयमभिहियं, |संखप्पमाणं ओगाहणापमाणं च, एवं तेइंदियचउरिदियपींचदियतिरिक्खजेणियाणवि भाणियब्वाणि, पंचिंदियतिरिक्ख वेउव्वियवद्धेल्लया असंखिज्जा २ हिं उसप्पिणिओसप्पिणीहिं कालतो तहेव खेत्ततो असंखेज्जाओ सेढीओ पतरस्स असंखिज्जति| भागो विक्खंभमूयी णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं। मणुयाणं ओरालिया बद्धेल्लिया हासिय संखिज्जा सिय असंखेज्जा, जहण्णपदे मंखेज्जा, जहण्णपदं णाम जत्थ सव्वत्थोवा मणुस्सा भवंति, आह-कि एयं समुच्छिमाणं गहणं अहव तविरथियाण?, आयरिय आह-समुच्छिमाणं गहणं, किं कारणं? गब्भवकंतिया णिच्चकालमेव संखज्जा, परिमितक्षेत्रव-18 पतित्वात् महाकायत्वात प्रत्येकशरीरत्वाच्च, तस्मात्सेतराणं ग्रहणं उक्कोसपदे, जहण्णपदे गम्भवकंतियाणं चव गहणं, किं कारणं?जेण| ॥६८ ॥ Page #71 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूण ।। ६९ ।। डिमा उनीहला अंतरं अंतोतं व ठिती, जण्णपदे संखेज्जति भणिते न णज्जति कयरंभि संखेज्जए होज्जा ते?, एएणं घिसेस करेति जहा संखेज्जातो कोडीतो, अहवा इणमण्णं विससियतरं परिसंखाणं ठाणणिद्देस पडुच्च ब्रुच्चति, कथं, एक्कूणतीसँ ठाण, तेसि सामयिकीए सण्णाए विदेसं करोति जधा तिजमलपद्स्स उबारं चतुजमलिपदस्स हेट्ठा, किं भणियं होति ? अङ्कण्हें अट्टहं ठागाणं अमलपदति सण्णा सामयिकी, तिमि जमलपदाई समुदियाई तिजमलपदं अहवा ततियं जमलपदं २तस्स तिजमलपदस्से उवरिमेसु ठाणेसु पति, जं भणियं - वडवीसह ठाणाणं उपरि बर्हृति, यत्तारि जमलपदाई चउजमलपदं अहवा चउत्थं जमलपदं चतुजमलपदं, किं पुत्तं ? बत्तीसं ठाणाई चडजमलपदं, एयस्स चतुअमलपदस्स हेट्ठा वर्द्धति मणुस्सा, अण्णेहिं तिडाणेहिं ण पावति, जति पुण बत्तीसं ठाणाति पूरंताई तो चतुजमलपदस्स उबरिं भणतं तं पण पावति, तम्हा हेड्डा भण्णंति, अहचा दोनि बग्गा जमलपदं भण्णति, समुदिया तिजमलपदं, अहवा पंचमछट्टा बग्गा ततियं जमलपदं, अट्ठवगंगा चत्तारि जमलपदाई चउजमलपदं, अहवा सत्तट्टवग्मा चउत्थं जमलपदं, जेणं छण्ह बरमाणं उचरिं वति सत्तद्रुमाणं च हिड्डा तेण तिजमलपदस्स उवरिं चतुजमलपदस्स हेट्ठेति भण्यंति, संखेज्जातो कोडीओ ठाणविसेसेणाणियमियाओ । इयाणि विसेसिययरं फुडं संखाणमेव णिहिसति, जधा--' अहव छट्टो वग्गो पंचम वग्गषटुप्पण्णो, ' छ वग्ना ठचिज्जति, तंजहा-एकस्स वग्गो एको एस गुणवुड्डीरहितोत्ति का वग्गो चेव ण भवति, तेण चिन्हं बग्गी बचारि एस पढमो वग्गो, एयस्स वग्गो सोलस एस बितिओ वग्गो, एयस्स वग्गो दो सता छप्पण्णा, एस सवितो वग्गो, एतस्स वग्गो पण्णडि सहस्साई पंच सयाई छत्तीसाई, एस उत्थो वग्गो, एयस्स इमो वग्गो तंजहा- बचारि कोडीसता अउणतीसं व कोडीतो अउगावण्णं च सतसहस्साई सतहिं च सहस्साई दो सया छनउताई, इमा ठेवणा गर्भज मनुष्य संख्या १४ ॥ ६९ ॥ Page #72 -------------------------------------------------------------------------- ________________ गर्भज श्री अनुयोग चूर्णी ॥७ ॥ संख्या $948* 3AASAASAS ४२९४९६७२९६ एवं पंचमो वग्गो, एयस्स गाहाओ + चत्तारि य कोडिसता अउणसिं च होति कोडीओ।31 अउणावण्णं लक्खा सत्तहि चेव य सहस्सा ॥ १ ॥ दो य सया छण्णउया पंचम वग्गो समासतो होति । एतस्स कतो मनुष्य वग्गो छट्ठो जो होइ तं वोच्छं ॥२॥ तस्स पंचमवग्गस्स इमो वग्गो होति-एक कोडाकोडी सयसहस्सं चउरासीति कोडाकोडी | सहस्सा चत्तारि य कोडिसता सत्तर्ल्डि चेव कोडीओ चोतालीसं च कोडिसतसहस्सा सत्त य कोडिसहस्सा तिण्णि य सतरा कोडीसता पंचाणउई सतसहस्सा एक्कावणं च सहस्सा छच्च सया सोलसुत्तरा, इमा ठवणा १८४४६७४४०७३७०९५५१६१६ एस छट्ठो वग्गो, एतस्स गाहाओ-लक्खं कोडाकोडी चउरासीती भवे सहस्साई । चत्तारि य सत्तट्ठा होंति सता कोडिकोडीण ॥१॥ चोयालं लक्खाई कोडीणं सत्त चेव य सहस्सा.। तिनि य सता य सत्तरि कोडीणं होंति णायव्वा ॥२॥ पंचाणउई लक्खा एकावणं भवे सहस्साई । छ सोलसुत्तर सया य एस छट्ठो भवति वग्गो ॥३॥ एत्थ य पंचमछडेहिं पयोयणं, एस छट्टो वग्गो पंचमेण वग्गेण पडुप्पाइज्जइ, पडुप्पाइए समाणे जं होति एवइया जहण्णपदिया मणुस्सा भवंति, ते य इमे एवइया ७९२२८१६ २५१४ २६४३ ३७५९ ३५४३ ९५०३ ३६ एवमेताई अउणतीसं ठाणाई एवइया जहण्णपदिया मणुस्सा, छ तिणि २ सुण पंचव य णव य तिण्णि चत्वारि। पंचेव तिणि नव पंच सत्त तिण्णेव२॥शाचउ छ दो चउ एको पण दो छक्केकगोय अद्वेव । दोदोणव सत्तेव य ठाणाई उवरि हुंताई॥२॥अहवा इमो पढमक्खरसंगहो-छ त्तित्ति सुपण तिच पति ण प स त्तित्ति च छ घोच एपबे छ । ए अट्ठ विवेण सा पढमक्खरगहियछट्ठाणा ॥१॥एते पुण णिभिलप्पा कोडीहिं वा कोडाकोडीहि वत्ति काउं तेण पुब्वपुव्वंगेहिं परिसंखाणं ॥७०॥ | कीरति, चउरासीतिं सतसहस्साई पुच्वंग भण्णति, एतं एवतिएणं चेव गुणितं पुब्बं भण्णति, तं च इम-सत्तरि कोडीसयसहस्साई SACARॐॐॐॐॐॐ Page #73 -------------------------------------------------------------------------- ________________ श्री अनुयोग % गर्भज मनुष्य संख्या चूर्णी % ॥७१॥ * छप्पन्नं च कोडिसहस्साई. एतेण भागो हीरति, तेण ततो इदमागतफलं भवति-एक्कार पुव्यकोडीकोडीतो बावीसं च पुच्चकोडीसत| सहस्साई चउरासीतिं च कोडीसहस्साई अट्ठ य दसुत्तरा पुचकोडीसया एक्कासीतिं च पुव्वसतसहस्साई पंचाणउई च पुब्बसह स्साई तिण्णि य छप्पण्णा पुवसता, एतं भागलद्धं भवति, ततो पुव्वेहिं भागं ण पयच्छतित्ति पुच्वंगेहिं भागो हीरति, हिते | इदमागतफलं भवति-एकवीसं पुवंगसतसहस्साई सत्तरिं च पुव्वंगसहस्साई छच्च य एक्कूणसट्ठाई पुवसताई, ततो इमण्णं वेगलं भवति-तेसीइ मणुयसतसहस्साई पन्नासं च मणुयसहस्साई तिण्णि य छत्तोसा मणुस्ससता, एसा जहण्णपदियाणं मणुस्साणं पुबसंखा, एतेसिं गाहाओ तंजहा-'मणुयाण जहण्णपदे एकारस पुब्बकोडिकोडीतो । बावीस कोडिलक्खा कोडिसहस्सा य चुलसीर्ति ॥ १॥ अद्वेव य कोडिसता पुव्वाण दसुत्तरा ततो होति । एकासीति लक्खा पंचाणउई सहस्सा य ॥ २ ॥ छप्पण्णा तिष्णि सता पुव्वाणं पुव्ववणिया अण्णे । एत्तो पुब्वंगाई इमाई अहियाई अण्णाई ॥३॥ लक्खाई एकवीस पुव्वंगाण सत्चरिं सहस्सा य । छच्चेवेगूणट्ठा पुबंगाणं सता होंति ॥ ४ ॥ तेसीति सतसहस्सा छप्पण्णा खलु भवे सहस्सा य । तिनि सया छत्तीसं एवढ्या वेगला मणुया ॥५॥ एतं चेव य संखं पुणो अण्णपगारेण भण्णति विसेसोवलभनिमित्तं, तं०-' अहवणं छण्णतुतिछेदणगदाई रासी' छण्णउति छेदणाणि जो देति रासी सो छण्णउतिछेदणगदायी रासी, किं भणियं होति ? जो रासी दो वारा छेदेणं छिज्जमाणो छण्णउतिवारे छेदे देति सकलरूवे पज्जवसितो ततिया वा जहण्णपदिया मणुस्सा, ततिओरालिया वा बद्धेल्या, को पुण रासी छण्णउयिछेदणगदाई होज्जा ?, भण्णति-एस चेव छट्ठो वग्गो पंचमवग्गपडप्पण्णो जतिओ भणितो एस छन्नउतिं छेदणए देति, को पच्चयो ?, भण्णति-पढमो वग्गो छिज्जमाणो दो छेदणए देति वितितो चत्तारि ततिओ अट्ठ चउत्थो सोलस * * ** ॥७१ ॥ * Page #74 -------------------------------------------------------------------------- ________________ ** श्री अनुयोग चूर्णी ॥७२॥ *** पंचमी बत्तीसं छट्ठो चउसद्धि, एतेसिं पंचमछट्ठाण वग्गाणं छेदणया मेलिया छण्णउति भवंति, कहं पुण ताणि ?, जहा जो वग्गो वैक्रियादिदाजेण चग्गेण गुणिज्जति तेसिं दोण्हवि तत्थ छेदणया लभंति, जहा वित्तियवग्मो पढमण गुणितो छिज्जमाणो छ छेदणए देति, संख्या चितिएण ततितो गुणितो बारस, तइएण चउत्थो गुणिओ चउवीस, चतुत्थएण पंचमो गुणितो अडयालीसं छेदणते देति, एवं पंचमएणवि छट्ठी गुणितो छण्णउतिं छेदणते देतित्ति एस पच्चयो, अहवा रूवं ठवेऊण त छण्णउति वारे दुगुणा दुगुणं कीरति, कतं समाणं जति पुयभणियं पमाण पावेति तो छिज्जमाणंपि ते चेव य छयणए दाहित्ति पच्चतो, एतं जहण्णपदमभिहितं । उकोसपदमिदाणिं, तत्थ इमं सुत्तं 'उकोसपदे असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो रूवपक्खित्तेहि मणुस्सेहिं सेढीए अवहीरति, किं भणियं होति ?, उक्कोसपदे जे मणूसा भवंति तेसु एकमि मणूसरूवे पक्खित्ते समाणे तेहिं मणू*सेहिं सेढीए अवहीरति, तीसे सेढीए कालखेत्तेहिं अचहारो मग्गिज्जति, कालओ जाव असंखज्जाहिं उस्सप्पिणिओसप्पिणीहिं 8 खेत्ततो अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पाडितं, किं भणितं होति ? तीसे सेढीए अंगुलायते खंडि जो पदेसरासी तस्स: ताजं पढम वग्गमूलं तं ततियघग्गमूलपदेसरासिणा पडुप्पातिज्जति, पडुप्पाडिते जो रासी भवति एवतिएहि खंडेहिं सा सेढी अबहीरमाणा २ जाव णिट्ठाइ ताव मणुस्सावि अवहीरमाणा निट्ठति, आह-कहमेका सेढी एद्दहमेत्तेहिं खंडेहिं अवहीरमाणी असं खेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरति ?, आयरिय आह-खेत्ता अइसुहुमत्तणतो, सुत्ते य भणित-' सुहुमो य होति कालो 80॥ है तत्तो सुहमयरयं भवति खत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेज्जा॥शविउव्विया बद्धिल्लया समए २ अबहीरमाणा संखेन्जेणं है | कालेणं अवहीरति, पाठसिद्धं 'आहारगाणं जहोधियाई, 'वाणमंतर' इत्यादि वाणमंतरवेउविया असंखेज्जा २ उस्सप्पिणिओसप्पिणीहिं * ***** Page #75 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी वैमानिक संख्या ॥७३॥ सखज्जा असंखेज्जयाणं सढीण विविवस्वभाविभाए उवेज्ज ARSHASHA MEMBER | अवहीरति तहेव से जातो सेढीतो तहेव, विसेसो तासिणं सेढीणं विष्कभसूयी, किं वक्तव्यमिति वाक्यशेषः, किं कारणं, पंचिंदिय| तिरियोरालियसिद्धत्तणतो, जम्हा महादंडए पंचिंदियणपुंसएहिंतो असंखेज्जगणहीणा वाणमंतरा पढिजति, एवं विष्कमसूयीवि तेहिंतो असंखेज्जगुणहीणा चेव भणियन्वा, इदाणि पलिभागो-संखेज्जजोयणसतवग्गपलिभागो पदरस्स, जं भणियं-संखेज्ज| जोयणसतवग्गमेत्ते पलिभागे एक्केके वाणमंतरे ठवेज्जति पतरं पूरिज्जति, तमत्तपलिभागेण चेव अवहीरतिवि । 'जोतिसियाण' | मित्यादि,जोतिसियाणं वेउब्विया बद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालतो खेत्ततो असंखे|ज्जातो सेढीओ पयरस्स असंखेज्जतिभागोत्ति, तहेव विससियाणं सेढीणं विष्कंभसूयी किं वक्तव्येति वाक्यशेषः, किं व्यानः (चातः) श्रूयते जम्हा वाणमन्तरेहिं जोतिसिया संखेज्जगुणा पढिज्जति तम्हा विक्खंभस्यीवि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णति, णवरं पलिभाग विसेसो जहा ये छप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए पलिभाए ठवेज्जमाणो एकेक्को जोतिसितो सव्वेहिं सव्वं पतरं पूरिज्जति तहेव सोहिज्जतिवि, जोतिसियाणं वाणमंतरेहिंतो संखेज्जगुणहीणो पलिभागो संखेज्जगुणभहिया सूयी, 'वेमाणिय ' इत्यादि, वैमाणियाण बद्धिल्लया असंखेज्जा कालतो तहेव खेत्ततो असंखेज्जाओ सेढीओ, ताओ णं सेढीतो पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूयी भवति अंगुलबितियवग्गमूलं ततियवग्गमूलपडुप्पण्णं, अहवणं | अंगुलततियवग्गमूलघणमेत्तातो सेढीतो, तहेव अंगुलविक्खंभखेत्तवत्तिणो सेढिरासिस्स पढमवग्गमूलं वितियततियचउत्थ जाव असंखेज्जाइंति, तेसिपि जं बितियं वग्गमूलं ततियवग्गमूलं सेढिप्पदेसरासिणो गुणिते जं होति तत्तियाओ सेढीओ विक्खंभसूयी भवति, ततियस्स वा वग्गमूलस्स जो घणो एवइयातो वा सेढीओ विक्खंभसूयी, णिदरिसणं तहेव बेछप्पण्णसतमंगुलितस्स पढ ॥७३॥ AR. Page #76 -------------------------------------------------------------------------- ________________ श्री ज्ञान अनुयोग प्रमाण चूर्णी ॥७४॥ मवग्गमूलं सोलस बितियं चत्तारि ततियं दुण्णि, ततियं बितिएण गुणितं अट्ठ भवंति, ततियं बितिएण गुणियं, तेच अट्ठ, ततियस्सवि घणो, सोवि ते चेव अट्ठ एव, मोत्त (एया) सम्भावओ असंखेज्जा रासी दट्ठव्वा, एवमेयं वेमाणियप्पमाणं णेरइयप्पमाणातो असंखेज्जगुणहीणं भवति, किं कारणं, जेण महादंडए वेमाणिया णेरइएहितो असंखेज्जगुणहीणा चेव पढिज्जति, एतेहिंतो य णेरइया असंखेज्जगुणब्भहियत्ति 'जमिहं समयविरुद्धं, बद्धं बुद्धिविकलेण होज्जाहि । तं जिणवयणविहण्णू खमिऊणं मे पसोहिंतु |॥१॥ सरीरपदस्स चुण्णी जिणभद्दवमासमणकित्तिया समत्ता ।।' से किं तं भावप्पमाणे' इत्यादि (१४३--२१०) भवनं भूतिर्भावः, तत्र ब्रानं एव प्रमाणं तस्य वा प्रमाणं ज्ञानप्रमाणं, 'गुणप्रमाणं' इत्यादि (१४४-२१०) गुणनं गुणः प्रमितिः प्रमाणं प्रमीयते वाऽनेनेति प्रमाणं गुणः प्रमाणं गुणप्रमाणं,गुणेन द्रव्यं प्रमीयते, ज्ञायते इत्यर्थः, अहवा द्रव्ये गुणाः प्रमी| यंत इति गुणप्रमाणं, गुणेषु वा ज्ञानं गुणप्रमाणं, गुणप्रमाणेनेति एतत्प्ररूपणेत्यर्थः, नीतिर्नयः नयेषु प्रमाणं नयप्रमाणं, नयेषु | ज्ञानमित्यर्थः, अथवा नय एव प्रमाणं नयप्रमाणं, नयप्रमाणं नयज्ञानमित्यर्थः, नयानां वा प्रमाणं नयप्रमाणं नयसंख्येत्यर्थः, संख्या करणज्ञानं संख्या प्रमाणं संख्याप्रमाणं । 'से किं तं गुणप्रमाणे त्यादि कंठ्यं, जाव जीवाजीवगुणप्रमाणं संमत्तं ॥'से किं तं जीवगुणप्रमाणे' त्यादि, णाणं जीवस्स गुणो तस्स स्वविषये प्रमाणं भेदप्रमाणस्वरूपं वक्तव्यमिति, नाणगुणप्पमाणेत्यादि भणितं, एवं दंसणचरणगुणेवि भाणियब्वा, अक्ष इत्यात्मा इंद्रियाणि वा तं तानि च प्रति वर्तते यत् तत्प्रत्यक्षं, धूमादग्निज्ञानवदनुमान, यथा गौस्तथा गवय इत्यौपम्यं, आगमो ह्याप्तवचनं, आयरियपरंपरागतो वा आगमः, अथैतद् व्याचष्टे-अथ किं तत् प्रत्यक्षं, प्रत्यक्ष द्विविधं प्रज्ञप्तं, तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं च, तत्रोन्द्रयं श्रोत्रादि तन्निमित्तं यदलैङ्गिक शब्दादिज्ञानं तदिन्द्रियप्रत्यक्षं व्यावहा 94-9ARACHAR ॥ ७४॥ Page #77 -------------------------------------------------------------------------- ________________ श्री अनुयोग ॥७५ ॥ MANASALARSONG रिकं, नोइन्द्रियप्रत्यक्ष यदात्मन एवालैङ्गिकमवध्यादीति समासार्थः, अविकलद्रव्येद्रियद्वारोत्पन्नमात्मनो यज्जातमिंद्रियप्रत्यक्षं,#I अनुमान सेसं कंठ्यं । ‘से किं तं अणुमाणे' इत्यादि, जधा धणवंतो अत्र मत्वर्थः तथा पूर्वमस्तीति पुत्ववं भण्णति, पूर्वोपलब्धेनैव | साधर्म्य लिंगेण नाणकरणं, पूर्व अविसंवादिनी वृष्टिमघोन्नतेः एवमेतदनुमिती भवति, पूर्ववत् उपलद्धातो सेस अण्णंति वुत्तं भवति, तं च वैधर्म्य च उवलद्धे अत्थे अव्यभिचारसंबंधेन संबंधत्तणतो उवलभते धूमाद् वढेरनुमानं, दृष्टोऽर्थो धर्मसमानतया अनुमितो दृष्टसाधानुमानं नाम प्रमाणं भवति, सेस कंठ्यं । 'तस्स समासतो तिविहं गहणं' इत्यादि, तस्य तदनुमानं परिगृह्यते, समासतोत्ति संखेवतो सव्वभेदेसु वत्तव्वं भवति, वातुब्भामोत्ति-उप्पायत्तेण पयत्थस्स भमणं वातुब्भामो भवति, अहवा प्रदक्षणं दिक्षु वातस्य भमणं वातुभामो, सेस कंठ्यं, 'से किं तं उवम्मे' त्यादि, मंदरसर्षपयोः मूर्त्तत्वादिसाधात् समुद्रगोष्पदयोः सोदकत्वं चंद्रकुंदयोःशुक्लत्वं हस्तिमशकयोः सरिरित्वं आदित्यखद्योतकयो आकाशगमनोद्योतनादि, बहुसमानधर्मता गोगवययोःणवरं गवयो वृत्तकंठो गौःसकंबल इत्यर्थः, देवदत्तयज्ञदत्तयोः सरीरत्तं, सव्वसाधम्मे णत्थि तविहं किंचि तथावि जं सुत्ते भणितं तं दट्टव्वं, अहवा जंबुदीपो आदित्यद्रव्यादिवत् सेस कंठ्यं ॥ से किं तं वेधम्मोवणीते ' त्यादि, साबलेयबाहुलेययोः किंचिद्विलक्षणं तच्च सबलत्वं जन्मादि वा ॥७५॥ शेषं, पूर्वसमानलक्षण इत्यर्थः, वायसपायसयोः समानं सवत्वं (आयसवत्वं) लक्षणं ययोः, शेषं वर्णादि सर्व विलक्षणं सर्वविलक्षणं । 'से किं तं सव्ववैधम्मे' त्यादि, सर्वद्रव्यगुणपर्यायाणां यद् विजातीयं तत्तस्य विलक्षणं संव्यवहारात, अतो भण्णति-सर्वमनुष्य| जातिभ्यः पाणो वैधर्म्यस्थानं नचासौ सर्वथावधर्मयुक्तः, सिरोऽवयवादिसदृक्षलक्षणत्वात् अतः सर्ववैधाभावात् पाणसंव्यवहै हारतः सर्ववैधर्म्यस्थो विधर्मस्थ एवोपगीयते पाणेण सरिसं, 'से तं' इत्यादि, 'से किं तं आगमे' त्यादि सूत्रं कंठ्यं । CCCCCCCCCCC Page #78 -------------------------------------------------------------------------- ________________ चारित्रं अनुयोग प्रस्थका दिनयश्च चूर्णी ॥७६॥ ‘से किं तं दसणगुणप्पमाणे' त्यादि, भावचविखदियावरणीयस्स कम्मुणो खयोवसमेण दविदिवस्स य णिरुवहयत्तणतो जीवस्स चक्खुदंसणगुणो उप्पज्जति सो चेव प्रमाणंति चक्खुदंसणगुणप्पमाणं भण्णति, एवं सेसेंदिएसुवि अचक्खुदंसणं भणितव्यं, चक्खुदंसणं चक्खुदंसणिस्स घडादिए मुत्ते दव्वभाविदियमपत्तमत्थं गिण्हइति ज्ञापितं भवति, अचक्खुदंसणं आयभावोत्ति दविदिएसु सद्दादिओ जता पत्तमत्थो तया भाविंदिया, भाचे अप्पणो विण्णाणसत्ती उप्पज्जत्ति, एवं सेसिंदियाणि पत्तविसयाणि ज्ञापितं भवति, ओहिदंसणं सव्वदव्वेसुत्ति गुरुवयणाओ जाणितव्वं, सव्वे रूविदव्वा, भणियं च रूपिष्ववधेः' (तत्त्वा. अ.१सू. २८) अहवा धम्मादियाण सव्वदव्वाणं रूविदव्वाणुसारतो जाणति मणदव्वणुसारतो मणपज्जवणाणिव्व, सेसं कंठ्यं । |'से किं तं चरणगुणप्पमाणे' इत्यादि, सामादियमित्तिरियंति पुरिमपच्छिमतित्थकराण णियमेणोवट्ठावणासंभवतो, मज्झिमाणं बावीसाए तित्थकराणं आवकधियं उवट्ठवणाए अभावत्तणतो, मूलतियारं पत्तस्स ज छेदोवट्ठावणं से तं, सातियारस्सेत्यर्थः, जं पुण सेहस्स पढमताए अतियारबज्जियस्सवि उवट्ठाणं तं, णिरइयारस्सेत्यर्थः, परिहारं तवं वहंता णिव्विसमाणा परिहारि तवे णिविट्ठकाया, उवसमगसेढीए उवसमेन्तो सुहुमसंपरागो विसुज्झमाणो भवति, सो चेव परिवंडतो संकिलिस्समाणो भवति, खवगसेढीए संकिलिस्समाणो णत्थि, मोहखयकाले उप्पण्णकेवलो जाव ताव छउमत्थो, खीणदंसणणाणावरणकाले जाव भवत्थो ताव अहक्खायचरित्तकेवली, सेस कंठ्यं । णयाण य विहाणेण अणेगभेदभिण्णता दिटुंतभेदतो तिविहभेदत्ति, पत्थगदिटुंतो गमववहाराणं संगहस्स पत्थगो भवति, गमववहारा दोविएगाभिप्पाया, संगहस्सवि, तानि जता घण्णादिणा मिज्जति पूर्यत इत्यर्थः, मितोत्ति सर्वहा मेज्जस्स पूरितो, एवं मेज्जगं समारूढो मेज्जं वा पत्थए समारूढो जता तता संगहस्स ENGACANCHCHCOOLSPECIAL ॥ ७६ ॥ Page #79 -------------------------------------------------------------------------- ________________ श्री अनुयोग संख्या प्रमाणं चूर्णी ॥७७॥ SASSORSHASKAR पत्थतो भणति, ण सेसावत्थासु, पत्थयकज्जाभावत्तणतो, उज्जुसुत्तस्स लिहणकारणतच्छणादियासु क्रियासु सव्वहा णिस्सवितो पत्थउति णामंकितो ततो पत्थतो भण्णति, किं च-मितं पत्थएण य मितमिजंपि पत्थतो भण्णति, कहं , उच्यते, कज्जकरणाणं परोप्परसंबद्धतो चेव देसत्तणतो, सद्दणयाणं जाणतेत्ति, जतो जाणगोवओगमंतरेण पत्थओ ण णिप्फज्जति अतो जाणगोवओगोच्चेव णिच्छएण पत्थगो, जस्स वा वसेणंति कर्तुः कारयितुर्वा इत्यर्थः। 'से किंतं वसहिदिट्टते' इत्यादि(१४५-२२४)णेगम| ववहारा कंठ्या, संगहस्स वसमाणो वसतित्ति जता संथारगमारूढो भवति तता वसतित्ति वत्तव्वं, ण सेसकाले, सेसं कंठ्यं ॥ 'से किं तं पदेसदिट्ठते' इत्यादि, णेगमसंगहववहारऋजुसुत्ता य सुत्तसिद्धा कंख्या, ऋजुसुत्तोवीर शब्द आह-सियसहस्स अणेगत्थाभिहाणतणतो अतिप्रसक्तः प्रदेशः प्रामोतीत्यर्थः, तस्मादृजुमतिना वक्तव्यं धम्मे पदेसित्ति, धर्मात्मकः स च प्रदेशः, नियमात् | धर्मास्तिकाय इत्यर्थः, एवमहंमागासेसुवि, जीवात्मकः प्रदेशो भवति स च प्रदेशो णोजीवोत्ति भिण्णमणेगजीवदन्वत्तणतो, एवं पुग्गलदव्वेसुवि, शब्दस्योपरि समभिरूढ आह-धम्मपदेसेत्ति इध वाक्ये समासद्वयसंभवो भवति, एत्थ जति तप्पुरिसेण भणसि |तो भण धम्मे पदेसो धर्मप्रदेशो, यथा वने हस्ती वनहस्ती तीर्थे काकः, अह कर्मधारएण भणसि तो जधा श्वेतः पटः २, एवं विसेसंतो भणेहित्ति, एवंभूय आह-सव्वादयो चतुरो एगट्ठा, अहवा सव्वसद्देण सव्वं, एवं देशप्रदेशकल्पनावर्जितं कसिणं भण्णति, यदेवात्मस्वरूपेण प्रतिपूर्ण भवति तदेवैकत्वात् निरवयवं परिगृह्यते, एगगहणगहियति एगाभिधानेनेच्छत्यिर्थः, सेसं कंव्यं ॥ “से | किं तं संखप्पमाणे' त्यादि (१४६-२३०) णामादि जाव गणणसंखत्ति ताव कंठ्या, 'से किं तं गणणसंखे' त्यादि ॥ अणुबद्धरासिपरिमाणस्स परिमाणगणणं गणणसंखा भण्णति, गणणपज्जाएण वा दुगादिरासीणं संखत्ति परि परिमाणकरणं गणण ॥ ७॥ Page #80 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥७८॥ संखा भण्णति, त संखाकरणं तिधा इम-संखमसंखमणंतं च, तत्थ संखेज्जगं-जहण्णादिकं तिविहमेव संखेज्जगं, असंखेज्जकं परित्ता-18 अनवदिकं तिहा कातुं पुणो एक्ककं जहण्णादितिविधविकप्पेण णवविधं भवति, अणंतकमवि एवं चेव, णवर अणंतगाणंतगस्स उक्को-टास्थितादि सगस्स असंभवत्तणतो अट्ठविधं कायव्वं, एवं भेदे कातुं तेसिमा परूवणा कज्जति-'जहण्णगं संखेज्जगंकेत्तियं' इत्यादि कंठ्यं, 'से जहा पल्याः नामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवो भण्णति, सो य हेट्ठा जोयणसहस्सावगाढो रयणकंडं जोयणसहस्सावगाढं भेत्तुं वइरकंडे पइद्वितो, उवरि पुण सवेदिकंतो, वेदिकातो य उवरि सिहामयो कायव्वो, जतो असतिपसति सव्वं बीयमिजं सिहामय दिटुं, सेसं सुचसिद्धं । दीवसमुद्दाणं उद्धारे घेप्पतित्ति, उद्धरणमुद्धारः, तेहि पल्लप्रमाणेहिं सरिसवेहिं दीवसमुद्दा उद्धरिज्जंतीति तत्प्रमाणं गृह्यन्ते इत्यर्थः, स्यात् उद्धरणं किमर्थी, उच्यते, अणवडियसलागपरिमाणज्ञापनार्थ, चोदकः पुच्छति-जति | पढमपल्ले उक्खित्ते पक्खित्ते णिहिते य सलागा ण पक्खिप्पति तो किं परूवितो?, उच्यते, एस अणवट्ठियपरिमाणदंसणत्थं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले अणवट्ठाणभावो पत्थि, सलागापल्लो य अणवढिसलागाण भरेयव्यो जतो मुत्ते पढमसलागा पढमअणवट्ठियपल्लभेदे दंसिया इति, ' एवं अणवट्ठियपल्लपरंपरसलागाण असंलप्पा लोगा भरिया' इत्यादि, असंलप्पत्ति-जं संखेज्जे असंखेज्जे वा एगतरे वक्तुं न शक्यते तं असंलप्पत्ति, कहं ?, उच्यते, उक्कोसगसंखेज्जं अतिबहुत्तणतो सुत्तन्ववहारीण य अव्ववहारित्तणतो असंखेज्जमिव लक्खिज्जति, जम्हा य जहण्णपरित्तासंखेज्जयं ण पावति आगमपच्चक्खववहारिणो य संखे ॥ ७८॥ यववहारित्तणतोऽसंलप्पा इति भणितं, लोगत्ति सलागापल्ला लोगा, अहवा जहा दुगादिदससतसहस्सलक्खकोडिमाइएहिं रासीहिं अभिलावणं गणणसंखववहारा कज्जति ण तहा उक्कोसगसंखेज्जगेण, आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा NEPALMANORESAROGRSS RESPONS Page #81 -------------------------------------------------------------------------- ________________ श्री अनुयोग । अनवस्थितादि पल्याः चूर्णी GI ॥७९॥ सीसपहेलिको परमरासी एतेहिं गणणाभिलावणसंववहारे ण कज्जइत्ति अतो एते रासी असंल्लप्पा, एवइयं कारणमासज्ज भणितं असंलप्पा लोगा भरिया इति । अहवा अणवडियसलागपडिसलागमहासलागपल्लाणं सरूवे गुरुणा [कए] भणिते सीसो पुच्छति-ते कहं भरेयव्वा, गुरू आह-एवंविहसलागाण असंलप्पा लोगा भरिया, संलप्प भरिया णाम समट्ठाणसंलप्पा, असंलप्पा ससिखा इत्यर्थः, तथावि उक्कोसगं संखेज्जगं ण पावतिचि भणिते सीसो पुच्छह, सीसो पुच्छइकथं उक्कोससंखेज्जगसरूवं जाणियव्वं १, उच्यते, से जहानामए मंचे इत्यादि उवसंहारो-एवं अणवट्ठियसलागांहिं सलागापल्ले पक्खिप्पमाणीहि तत्तो य पडिसलागापल्लं ततोवि महासलागापल्ले होहिति सा सलागा जा तं उक्कोसगं| संखेज्जगं पाविहिति ॥ इदाणि उक्कोसगसंखेज्जगपरूवणत्थं फुडतरं इमं भण्णति, जहा तंमि मंचे आमलएहिं पक्खिप्पमाणेहिं होहिति तं आमलयं तं मंचं भरेहित्ति अण्णं आमलगं ण पडिच्छइत्ति, एवमुक्कोसयं संखेज्जयं दहब्ब, तस्स इमा परूवणा-जंचुदीवप्पमाणमेत्ता चत्तारि पल्ला-पढमो अणवट्ठियपल्लो वितितो सलागापल्लो तइओ पडिसलागापल्लो चउत्थो महासलागापल्लो, एते चउरोपि रयणप्पभापुढवीए पढमं रयणकंडं जोयणसहस्सावगाढं भित्तूण बितिए वेरकंडे पतिट्ठिया हेट्ठा, इमा ठवणा, एते ठविया एगो गणणं णोवेति दुप्पभिति संखत्ति काउं, तत्थ पढमे अपवट्ठियपल्ले दो सरिसवा पक्खित्ता एवं जहणं संखेज्जतं, तो एगुत्तरबुड्डीए तिण्णि चतुरो पंच जाव सो पुणो अण्णं सरिसवं ण पडिच्छइत्ति ताहे असब्भावपट्ठवणं पडुच्चत्ति तं कोऽवि देवो दाणवो वा उक्खित्तुं वामकरयलि काउं ते सरिसवे जंबुद्दीवादिए दीवे समुद्दे पक्खिविज्जा जाव णिट्ठिया ताहे सलागापल्ले एगो सिद्धत्थतो छूढो, सा सलागा, ततो जहिं दीवे समुद्दे वा सिद्धत्थतो निहितो सह तेण आरेण जे दीवसमुद्दा तेहिं RecASAROSCALLO Page #82 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णां 11 60 11 सव्वेहिं तप्पमाणो पुणो अण्णो पल्लो आइ (भरि ) ज्जइ, सोवि सिद्धत्थाण भरिते जंमिर णिट्टितो ततो २ परतो दीवसमुद्देसु एकेकं पक्खिविज्जा जाव सोऽवि णिट्ठितो ततो सलागापल्ले बितितो सरिसवो छूढो, जत्थ जत्थ विणिट्ठितो तेण सह अतिल्लेहिं दीवसमुद्देहिं पुणो अण्णो पल्लो आइज्जति, सोवि सरिसवाणं भरितो, ततो परयो एक्केकं दीवसमुद्देसु पक्खिवंतेणं णिट्ठवंतो (ट्ठिओ) ततो सलागपल्ले ततिया सलागा पक्खित्ता, एवं एतेण अणवट्ठियपल्लकरणकमेण सलागग्गहणं करेंतेण सलागापल्लो सलागाण भरितो, क्रमागतः अणवट्ठितो सलागापल्लो य सलागं ण पडिच्छत्तिकातुं से चैव णिक्खित्तो, णिट्ठितट्ठाणा पुरतो पुव्वकमेण पक्खित्तो गिट्टितो य, ततो पडिसलागापल्ले पढमा पडिसलागा छूढा, ततो अणवट्ठितो उक्खित्तो गिट्टियठाणा परतो पुव्वकमेण पक्खित्तो णिहितो य ततो सुलागापल्ले सलागा पक्खित्ता, एवं अण्णमन्त्रेणं अणवट्ठितेण आयरणिक्खरं करंतेण जाहे पुणो सलागापल्लो भरितो अणवट्ठितो य ताहे पुणो सलगापल्लो उक्खित्तो पक्खित्तो णिट्ठितो य पुव्वक्कमेण, ताहे पडिसलागापल्ले बितिया पडिसलागा छूढा, एवं आयरणिक्खरकरणेण जाहे तिनिवि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खितो पक्खिप्पमाणो णिडिओ य ताधे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो क्खित्तो पक्खिप्पमाणो णिट्टितो य ताहे पडिसलागा पक्खित्ता, ताधे अणवट्ठितो उक्खित्तो पक्खित्तो णिडिओ य ताहे सलागापल्ले सलागा पक्खित्ता, एवं एतेण आयरणिकिरणकमेण ताव कायव्वं जाव परंपरेण महासलागा पडिसलागा सिलागा अणवडिय चतुवि भरिता ताहे उक्कोसमतित्थियं, एत्थं जावतिया अणवट्ठिय| पल्ले सलागापल्ले पडिसलागापल्ले महासलागापल्ले य दीवसमुद्दा उद्धरिता ये य चतुपल्लडिया सरिसवा एस सव्वोवि एतप्पमाणो उत्कृष्ट संख्यातं असंख्यातं च ॥ ८० ॥ Page #83 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णो ॥ ८१ ॥ रासी एगरूवेणोणो उक्कोसयं संखेज्जयं भवति, जहष्णुकोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया भणियव्वा,' सिद्धते जत्थ जत्थ संखेज्जयगहणं कर्त तत्थ सव्वं २ अजहण्णमणुकोसयं दट्ठव्वं, एवं संखेज्जगे परूविते भगवं ! किमेतेणं अणवट्ठियपल्लसलागपडिसला गादीहि य दीवसमुद्दमुद्धारगहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति १, गुरू भणति - णत्थि अभो संखेज्जगस्स फुडयरो परूवणोवातोत्ति, किंचान्यत् - असंखेज्जगमणंतरासिविकप्पाणि एताओ चेव आधारातो रूवुत्तरकम विबुड्डियातो परूवणा कज्जतीत्यर्थः । उक्तं त्रिविधं संख्येयकं, इदाणिं णवविधमसंखेज्जयं भष्णति- ' एवामेव उक्कोसए' इत्यादि, सुत्तं, असंखेज्जगे परुविज्जमाणे एवमेव अणवट्टियादिपल्लदीबुद्धारएण उक्कोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खितं ताहे जघण्णगं परित्तअसंखेज्जगं भवति, ' तेण परं इत्यादि सुत्तं एवं असंखेज्जगस्स जहण्णमणुकोसडाणाण य जाव इत्यादि सूत्र, सीसो पुच्छति' उक्कोसग ' इत्यादि सुत्तं, गुरू आह- जहन्नगं परित्तअसंखेज्जगं' ति अस्य व्याख्यानं - जहण्णगं परित्तासंखेज्जगं विरल्लिय ठविज्जति, तस्स विरलियट्टा वितस्स एकेके सरिसवट्ठाणे जहण्णपरिमित्त संखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जगाणं रासीणं अण्णमण्णभासोति गुणणा कज्जति, गुणिते जो रासी जातो सो रुवूणोति, रूवं पाडिज्जति, तंमि पाडिते उक्कोसगं परित्तासंखेज्जगं होति, एत्थ दिट्ठतो- जहण्णपरित्तासंखेज्जगं बुद्धिकप्पणाए पंच रूवाणि, ते विरल्लिया, इमे ५५५५५, एकेकस्स जहण्णपरित्ता संखेज्जमेतो रासी, ठविता इमे ५५५५५, एतेसिं पंचगाणं अण्णमण्णं अच्भासोत्ति गुणिया जाता एकतीसं सता पणुवीसा, एत्थ अण्णमण्णवभासोत्ति जं भणितं एत्थऽण्णे आयरिया परूर्वेति-चरणयसंवग्गितंति भणितं, अत्रोच्यते, स्वप्रमाणेन रासिणा रासि गुणिज्जसाणो वग्गियंति भण्णति, सो चैव वद्धमाणो रासी पुव्विल - असंख्यात भेदाः ॥ ८१ ॥ Page #84 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णां ॥ ८२ ॥ गुणकारेण गुणिज्जमाणो संवग्गियंति भण्णति, अतो अण्णमण्णन्भत्थस्स वग्गियसंवग्गियस्स नार्थभेद इत्यर्थः, अन्यः प्रकारः, अहवा जहण्णगं जुत्तासंखेज्जगं जं तं रूवूणं कज्जति, ततो उक्कोसगं परित्तासंखेज्जगं होति । उक्तं तिषिधंपि परित्तासंखेज्जगं, इदाणिं तिविह जुत्तासंखेज्जगं भण्णति, तस्से इमो समोतारो, सीसो भण्णति-भगवं ! जं तुब्भे जहण्णगं जुत्तासंखेज्जगं रूवूर्ण करेह तमहं ण याणे अतो पुच्छा इमा- जहण्णगं जुत्तासखेज्जगं केत्तियं होति १, आचार्योत्तरमाह-जहण्णगं परित्तासंखेज्जगं इत्यादि, सूत्रं पूर्ववत्कंठ्यं, णवरं पडिपुण्णेति गुणिते रूवं ण पाडेज्जति, अन्यः प्रकारः 'अहवा उक्कोसए' इत्यादि सुत्तं कंठ्यं ॥ जावइतो जहण्णजुत्तासंखेज्जए सरिसवरासी एगावलियाएव समयरासी तत्तितो चेव, जत्थ सुते आवलियागहणं तत्थ जहण्णजुत्तासंखज्जइप डिपुण्णप्पमाणमेत्ता समया गहेयव्वा, 'तेण परं' इत्यादि, जहण्णजुत्तासंखेज्जत्तातो परतो एगुत्तरवड्डिया असंखेज्जा अजहण्णमणुकोसा जुत्तासंखेज्जगट्ठाणा गच्छंति, जाव उक्कोस जुत्तासंखेज्जगं ण पावतीत्यर्थः, सीसो पुच्छति - उक्कोसं जुत्तासंखेज्जगं केत्तियं होति ?, आचार्य आह-जहण्णजुत्तासंखेज्जगप्पमाणमेत्तेण रासिणा आवलिया समयरासी गुणितो रूवूणो उक्को जुत्तासंखेज्जयं भवति । अन्ने आचार्या भणति - जहण्णजुत्तासंखेज्जरासिस्स वग्गो कज्जति, किमुक्तं भवति ? - आवलिया आवलियाए गुणिज्जति, रूवूणितो उक्कोस जुत्तासंखेयं भवति, अन्यः प्रकारः - 'अहवा जहण्णगं' इत्यादि सुत्तं कंठ्यं । सीसो पुच्छति - 'जहण्णगं असंखेज्जासंखेज्जगं' इत्यादि, आचार्य उत्तरमाह - 'जहण्णएण' इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः 'अहवा उक्कोसय' इत्यादि सुत्तं कंठ्यं, 'तेण परं' इत्यादि सुत्तं कंठ्यं, जहप्णगस्स असं खेज्जा संखेज्जगस्स परतो अजहण्णमणुकोसा इत्यादि सुत्तं कंठ्यं, शिष्यः पृच्छेत् 'उक्कोसगं ' इत्यादि सुत्तं, आचार्योत्तरमाह--' जहण्णग' इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः दशासंख्य प्रक्षेपाः ।। ८२ ।। Page #85 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी ॥८३॥ अनन्त स्वरूपम् SCRATAS AAAAAAAAAex 'अहवा जहनग' इत्यादि सुत्तं कंठ्यं, अन्ने पुण आयरिया उक्कोसर्ग असंखेज्जअसंखेजगं इमेन प्रकारेण पनवेति-जहण्णगअसंखेज्जा| संखेज्जगरासिस्स बग्गो कज्जति, तस्स वग्गरासिस्स पुणो वग्गो कज्जति, तस्स बग्गस्स पुणो बग्गो कज्जति, एवं तिण्णि वारा वग्गिय संवग्गिते इमे दस असंखयपक्खेवया पक्खिप्पिज्जति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजीवदेसा ४ य । दबहिया णियोया ५ पत्तेया चेव बोध्धव्वा ६॥१॥ ठितिबंधज्झवसाणा ७ अणुभागा ८ योगच्छेद पलिभागा ९ । दोण्हवि समाण समया १० असंखये खेवया दस तु ॥२॥' सव्वलोगागासप्पदेसा एवं धम्मस्थिकायप्पदेसा अधम्मस्थिकायप्पदेसा एगजीवप्पदेसा दबट्ठिया णियोयत्ति सुहुमबायरअणंतवणस्सतिस्स शरीरा इत्यर्थः, पुढवि जाव पंचेदिया सवे पत्तेयसरीरिणो गहिया, ठितिबंधज्झवसाणा हि णाणावरणादियस्स संपरायकम्मस्स ठितिबंधविसेसा जेहिं अज्झवसाणट्ठाणेहिं भवति ते ठितिबंधझवसाणा, ते य असंखा, कथं ?, उच्यते, णाणावरणदसणावरणमोहआयुअंतरायस्स जहण्णय अंतमुहुत्तं ठिती, सा एगसमयुत्तरवुड्डीए ताव गता जाव मोहणिज्जस्स सत्तरि सागरोवमकोडीकोडीओ सत्त य वाससहस्सत्ति, एते सम्वे ठितिविसेसा तेहिं अज्झवसायट्ठाणविसेसेहितो णिप्फण्णत्ति अतो ते असंखेज्जा भणिता, अणुभागत्ति णाणावरणादिकम्मणो जो जस्स विपाको सो अणुभागो, सो य सव्वजहण्णठाणातो जाव सब्बुकोसमणुभावा, एते अणुभागविसेसे सव्वे अज्झवसाणविसेसेहिंतो भवति, ते अज्झवसाणठाणा असंखेज्जलोगागासपदेसमेत्ता अणुभागठाणावि तत्तिया चव, 'जोगछदपलिभागा' अस्य व्याख्या-जोगोत्ति जो मणवतिकायपयोगो तेसिं मणादियाण अप्पप्पणो जहण्णठाणम्तो जोगविसेसप्पहाणुत्तरवुड्डीए जाव उक्कोसो मणवतिकायजोगोत्ति, एते एगुत्तरवटिया जोगविसेसट्ठाणा छेदप्पलिभागा भण्णति, ते मणादिया छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जा इत्यर्थः, ८३॥ Page #86 -------------------------------------------------------------------------- ________________ श्री अनन्त अनुयोग चूर्णों प्रक्षेपाःषद ॥८४॥ दोण्ह य समाण समयत्ति उस्सप्पिणी ओसप्पिणी य एताण समया असंखया चेव, एते दस असंखे पक्खेवया पक्खिविउं पुणो रासी तिण्णि वारा वग्गितो ताहे रूवृणो कतो, एतं उक्कोसं असंखेज्जअसंखेयप्पमाणं भवति, उक्तं असंखेज्जं ॥ इदाणी अणंतयं | भण्णति, सीसो पुच्छति-'जहण्णगं' इत्यादि सुत्तं कंठ्यं, गुरू आह-'जहन्नगं असंखेज्जगं' इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः BI'उक्कोसए' इत्यादि सुत्तं कंठ्यं, 'तेण परं' इत्यादि सुतं कंठ्यं, सीसो पुच्छति 'उकोसगं परित्ताणतयं' इत्यादि सुत्तं कंठ्यं, | गुरू आह-'जहण्णगं परित्ते' त्यादि सुत्तं कंठ्यं, अन्यः प्रकारः 'अहवा जहण्णगं परित्ताणंतयं' इत्यादि सुत्तं कंव्यं, 'अहवा उकोसए' इत्यादि सुत्तं कंठ्यं, तत्थ अण्णायरियाभिप्पायओ वग्गितसंवग्गितं भाणियव्वं पूर्ववत्, जहण्णगजुत्ताणतयपूरासी जावइतो अभव्वजीवरासीवि केवलणाणेण तत्तितो चेव दिट्ठो 'तेण' इत्यादि सुत्तं कंठ्यं, सीसो पुच्छति 'उकोसगजुत्ताणं तग' इत्यादि सुत्तं कंठ्यं, आचार्य आह-'जहण्णएणं इत्यादि सुत्तं कंठ्यं, अन्यः प्रकारः 'अथवा जहण्णग' इत्यादि सुत्तं कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभव्वरासिप्पमाणस्स रासिणो सकि वग्गो कज्जति, ततो उक्कोसगं जुत्ताणतं भवति, सीसो पुच्छइ'जहण्णगं अर्णताणतयं कित्तियं भवति? सुत्तं कंठ्य, आचार्य आह-'जहण्णएण' इत्यादि सुत्तं कंठ्यं, अन्य प्रकारः, 'अहवा उक्कोसए' | इत्यादि सुत्तं कंठ्यं, 'तेण परं' इत्यादि सुत्तं कंठ्य, उक्कोसयमणंताणतयं नास्त्येव इत्यर्थः, अन्ने य आयरिया भणंति-जहण्णगं अणंताण| तगं तिण्णि वारा वग्गियं ताधे इमे अणंतपक्खेवा पक्खित्ता, तंजधा-'सिद्धा १ णियोयजीवा २ वणस्सति ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागासं ६ छप्पेते गंतपक्खेवा ॥१॥ सव्वे सिद्धा सव्वे सुहुमवायरा णियोयजीवा परित्तणंता सव्ववणस्सतिकाइया सव्वो तीतानागतपट्टमाणकालसमयरासी सव्वपोग्गलदव्याण परमाणुरासी सव्वागासपदेसरासी, एते पक्खिविऊण ॥८४॥ लसमयरासी सव्यपोग्गलतद्धा सब्बे सुहुमवायरा णियोवणसति ३ काल ४ पोग्गाला Page #87 -------------------------------------------------------------------------- ________________ अनुयोग चूर्णी स्वसमयादिवक्तव्य ॥८५॥ तिण्णि वारा वग्गियसंवग्गितो तथावि उक्कोसयं अणंताणतयं ण पावति, ततो केवलणाणं केवलदसणं च पक्खित्तं, तहावि | उक्कोसयं अणंताणतयं ण पावति सुत्ताभिप्पायतो, जतो सुत्ते भणितं--'तेण परं अजहण्णमणुकोसगाई ठाणाई' ति, अण्णायरियाभिप्पायतो केवलणाणदंसणेसु पक्खित्तेसु पत्तं उकोसमणंताणतयं, जतो सव्वमणतमिहऽस्थि अण्णं न किंचिदिति, जहिं अणंताणतयं मग्गिज्जति तहिं अजहण्णमणुकोसयं अर्णताणतयं गहेयव्वं, उक्ता गणणसंखा, इदाणि भावसंखा ‘से किं तं भाव|संखे' त्यादि, जे इति अणिदिद्वणिद्देसे इमेत्ति पच्चक्षणाणिण पच्चक्खभाने लोगप्रसिद्धितो वा पच्चक्खभावे, जीवभावट्ठिया जीवा, ते य जलचरा (इ) लोगाभिधाणप्पसिद्धा स्वस्वजातितिरियगतिणाम बेतिदिया जातिणाम ओरालियसरीरं अंगोवंगवण्णगंध| रसफासेवमादि गोत्तु उच्चाइयं एवमादिकम्मभावा भावभेदका जीवा भावसंखा भणति, उक्तं प्रमाणं, इदाणिं वत्तव्वया,-' से किं तं वत्तव्वया' इत्यादि (१४७-२४३) अज्झयणाइसु सुत्तपगारेण सुत्तविभागेण वा इच्छा परूविज्जति सा वत्तव्वता भवति, सा च त्रिधा ससमयादिका, जत्थ णति यत्राध्ययने सूत्र धर्मास्तिकायद्रव्यादीनां आत्मसमयस्वरूपेण परूपणा क्रियते यथा गतिलक्षणो धर्मास्तिकायेत्यादि सा स्वसमयवक्तव्यता, यत्र पुनरध्ययनादिषु जीवद्रव्यादीनां एकान्तग्राहेण नित्यत्वमनित्यत्वं वा परसमयस्वरूपेण प्ररूपणा क्रियते, सा जहा-संति पंच महन्भूया, इहमेगीस आहिया । पुढवी आऊ तेऊ, वाऊ आगासपंचमा ॥१॥ एते पंच महन्भूता, तत्तो लोगोत्ति आहिया। अह तेर्सि विणासेणं विणासो होति देहिणो ॥२॥ इत्यादि, एसा परसमयवक्तव्यता, | यद्वा-आगारमावसंतो वा, आरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चति ॥ १ ॥ को णयो के | वत्तव्वयं इत्यादि, द्रव्यपर्यायोभयनयमंगीकृत्योच्यते-त्रिविधा प्ररूपणा, तत्थ दव्वहितो त्रिविधं वत्तन्वयमिच्छति, ॥८५॥ Page #88 -------------------------------------------------------------------------- ________________ श्री अर्था अनुयोग चूर्णी ॥८६॥ * ARUSHA जतो स्वसमयवक्तव्यता शब्दाभिधान(मन्तरेण प्रसिद्धिः परसमयवक्तव्यता शब्दाभिधानमन्तरेण न भवति, इतरेतरापेक्ष-18 |त्वाच्छायोष्णयोरिव, एवं उभयसमयवक्तव्यतास्वरूपमपीच्छति जधा ठाणंगे 'एगे आता' इत्यादि, परसमयव्यवस्थिता ब्रुवंतिदाधिकारः एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥ स्वसमयव्यवस्थिताः पुनःब्रुवंति- समवतारच उवयोगादिकं सव्वजीवाण सरिसं लक्खणं अतो सव्वभिचारिपरसमयवत्तव्वया स्वरूपेण ण घडति, अग्नेः शीतत्वमुष्णत्वं उदगम्मि इयरे वा, समये इत्यर्थः, 'तिण्हं सद्दणयाण' इत्यादि, सर्वा स्ववक्तव्यतैव, परसमयवक्तव्यता नास्त्येव, कहं १, संतो परसमयावि जेण जीवादिवत्थुणो जं अणिच्चादिभावपरूवणं करेंति तं ससमएवि सावयवविकप्पपरूवणण कत्थइ इच्छंतित्ति अतो णत्थि | परसमयवक्तव्यतेत्यर्थः, अहवा ' अणट्टि' त्यादि जो जस्स जीवादिवत्थुणो अण्णो ण भवति तं जधा परूवेति तम्हा अणट्ठो सर्वथा नास्त्यात्मादि, अहेतुजुत्तं जम्हा परूवेंति तम्हा अचेतनोऽस्त्यात्मा अनुपलभ्यमानत्वादिति, जम्हा अभूयवं परूवेति सामाकतंदुलमात्रात्मा इत्यादि, मग्गोत्ति सम्म णाणदंसणचरणा तबिवारो वा, अण्णाणं अविरती मिच्छत्तं वा तस्स तम्मि व तेण व परूवणा उम्मग्गेत्यर्थः, जं सव्वण्णुवयणं तं सच्चं सब्भूयं अविहतं अविसंदिद्धं अट्ठजुत्तं अणवज्जं सब्बहा दोसवज्जियं, एरिसं वयणं धम्माभिलासिणो उवदेसो, अणुवदेसो सवण्णुवयणविवरीयत्तणतो शाक्योलूकादिवचनवत्, जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया अक्रियावादिवचनवत्, मोहनीयभेद ॥८६॥ ला मिथ्यात्वोदयात् विपरीतार्थदर्शन मिच्छादसणं, हृत्पूरकफलभक्षितपुरुषदृष्टिदर्शनवत्, एवं परसमयवत्तव्वता अणिट्ठातिजुत्तणतणतो है अणादेया, अणादेयत्तणतो परसमयवत्तव्वया खरविषाणवत् नास्त्येवेत्युपलक्ष्यते, उक्ता वक्तव्यता ॥ से किं तं अत्थाहिगारे' +AAACAMANG CA Page #89 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णौ ॥ ८७ ॥ त्यादि सुत्तं कंठ्यं चोदक आह-अत्थाहिकारवत्तव्वयाणं विसेसं ण बुज्झामो, आचार्य आह--अज्झयणे अत्थाहिगारो आदिपादरद्धो सब्वपदेसु ता अणुवदृति जाव समती, प्रमाण्वादिसर्वपुद्गलद्रव्येषु मूर्त्तवतू, वत्तव्वता पुण पदपादसिलोगद्धसिलोगादिसु अज्झयणस्स देसे एव सव्वहा अणुवदृति, संखेज्जादिप्रदेशस्कंध कृष्णत्वादिवर्णपरिणामवत्, उक्तः अर्थाधिकारः ॥ ' से किं तं समोदारे ' इत्यादि, ( १४९ - २४६ ) समित्ययमुपसर्गे अवतारयति अवतरणं वा सम्मं समस्तं वा ओतारयतित्ति समोतारे भणिते, सो य णामादि छव्विधो-' से किं तं णाम' इत्यादि सुतं कंठ्यं जाब आयपरतदुभयसमोतारेति, जधा जीवभावाणं अण्णष्णजीवभावेसु चैव समोतरति, एवं धम्माधम्मागास परमाणुमादि पुग्गलदव्वा आयभावे समोतरंति, बदरादिद्रव्यस्य भावस्य वा कुण्डावतारचिंताए बदरकुंडा, परोप्परभिण्णत्तणतोवि आयभावे समोतिष्णं दव्वं जम्हा परे समोतारिज्जति तम्हा सव्वत्थ ववहारतो परसमोदारो भण्णति, उभतावतारे गृहे स्तंभ इति, स्तंभो अन्येऽपि ये गृहावयवास्ते स्तंभस्य तेषु अवतारो परावतारे, आतभावता तु स्तंभस्य तत्र विद्यत एव, एस तदुभयावतारो, घटे ग्रीवाप्येवं, अहवा दव्वसमोतारो दुविध एव आतसमोतारो उभयसमोतारो य, चोदको भणति कथं परसमोदारो नत्थि ?, उच्यते, जति आतसमोतारवज्जितं दव्वं परे समोतरति तो सुद्धा परसमोतारो लब्भति अन्यथा नास्त्येवेत्यर्थः, ' चतुसट्ठि ' इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चतुसट्ठिता चतुरो पला भवति, एवं बत्तीसिताए अट्ठ पला सोलसियाए सोलस अट्ठभाइयाए बत्तीसं चतुभाइयाए चतुसि अद्धमाणीए अट्ठावीसुत्तरं पलसतं, सेसं कंठ्यं, खेत्तकालसमोदारा उवयुज्ज कंठा वक्तव्या, ' से किं तं भावसमोदारे इत्यादि सुत्तं कंठ्यं, जाव उदइए व छव्विधे भावे वेति, इत्थ चोदक आह-क्रोधाद्यौदयिकभावानां एकभावत्वात् समान भावसमवतारव निक्षेपाश्च ॥ ८७ ॥ Page #90 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णां 11 66 11 लक्षणत्वात् अन्योऽन्यानुवर्त्तित्वाच्च उभयावतावतारकरणं युज्जते, जं पुण भणह उदइओ भावो छव्विधे भावे समोतरइत्ति तं ण जुज्जति, विलक्खत्तणतो अण्णोष्णणणुव्वत्तित्तणतो, आचार्याह- भावसामण्णत्तणतो समोतारो, अथवा सरीरादिउदयभावठियस्स णियमा उवसमियखइयादयो भावा भवतीति ण दोसो, उक्त उपक्रमः ॥ ' से किं तं णिक्स्खेवे ' इत्यादि, जो सामनो सव्वज्झायणेसु स ओहोति, तस्स णिक्खेवां ओहणिप्फण्णो भवति, अहिकतज्झयणस्स जण्णामं तस्स जो णिक्खेवो स णामणिप्फण्णो, सुत्ते उच्चारिते पयत्थादिकते जधासंभवं पदाणं जो णिक्खेवो सो सुत्तालावयणिष्फण्णो । 'से किं तं ओहणिष्फण्णो इत्यादि सुत्तं कंठ्यं, जाव से किं तं भावअज्झपणे इत्यादि चोहसपुव्वधरस्सागमोवउत्तस्स अंतमुत्तमेत्तोवयोगकाले अत्थोवलंभावयोगपज्जवा जे ते समयावहारेण अणंताहिवि उस्सप्पिणीओसप्पिणीहिं णोवहिज्जेति ते अतो भणितं आगमतो भावअज्झणिं, जाणए उवउत्त इत्यर्थः, णोआगमतो भावज्झीणं वायणायरियस्स उवयोगभावो आगमो, वइकाययोगा अ णोआगमो एवं गोआगमो भवति, सेसं कंठ्यं, 'से किं तं आये' इत्यादि सुत्तं कंठ्यं जाव संतसारसावतेज्जस्स आपत्ति, संत श्रीघरशीदषु विद्यमानं सावतेजं स्वाधीनं दानक्षपग्रहमोक्षभोगेषु, सेसं कंठ्यं । ' से किं तं खवणा ' इत्यादि, णाणादीणं वड्डी इच्छिज्जति जा पुण तेसिं खवणा सा अप्पसत्था भवति, सेस कंठ्यं । ' से किं तं णामणिप्फण्णे ' इत्यादि (१५०-२५० ) सूत्रं कंठ्यं । जाव' जस्स सामाणितो ' गाहा (* १२६ - २५५) यस्य ययोः येषां यथा सामाणितोति - अप्रविसरितः ' यो समो ' गाथा (*१२७- २५५) गयट्ठा 'जह मम ' गाथा (१२८-२५६) तेण समणो भावसामादियजुत्तो भवति 'णत्थि य से' गाहा (*१२९ - २५६) भावसामायिकयुक्तस्य अन्यः श्रमणपर्याय: ' उरगगिरि ' गाहा (१३० - २५६) 'सारयसलिलव्व सुद्धहियतो परी साधोरन्वर्थाः निर्युतिथ 11 26 11 Page #91 -------------------------------------------------------------------------- ________________ अनुयोग साधोर चूणौँ ॥८९॥ | सहोवसग्गवाउणा गिरिव्व णिप्पकंपो जलणो इव तवतेयसा सागरो इव गुणरयणपुण्णो णाणादीहिं वा अगाहो अगाहत्तणतो चेव गंभीरो वा गगण व णिरालंबो सयणादिसु त रुचिरविसमेसु सुहदुक्खकरेसु हमरो इव अणियतवृत्ती संसारभावेसु णिच्चुग्विग्गो न्वर्थाः | मियो इव धरणिरिव सव्वफासविसहे जलरुहं व जधा पंके जातं जले वुड्डू णोपलिप्पति पंकरएण तहा भावसामादियट्ठिता |8| नियुक्तिश्च कामभोगेसु संवुड्डो णोवलिप्पति कामभोगेसु, रविवि अण्णाणविघातकरे पवणोव अपडिबद्धो गामणगरादिसु 'तो समणो'। गाथा (*१३१-२५६) कंठ्या, 'से किं तं अणुगम' इत्यादि (१५१-२५८) जावतिया कया कज्जिस्संति य णामादिणिक्खेवेण अत्थाणुगमा ते सव्वे णिक्खेवणिज्जुत्ती, एतं णिक्खेवणिज्जुत्तीस्वरूपं, ‘से किं तं उवोग्घात' इत्यादि सुत्तं कंठ्यं, ‘से किं तं सुत्तफासिय' इत्यादि, सुत्तस्स उच्चारणमुपलक्षणं इमं, उवलबहुलसिलाए णंगलगमणं व खलियं, ण खलियं अखलियं, अण्णमण्णज्झयणसुत्तं संमेलिय णाणावण्णसंकररासिव्व अण्णोअण्णअज्झयणसरिससुत्ताण विरइत्तु आमेडितकरणं वच्चामेलियं, यथा गणधरनिबद्धमित्यर्थः पादबिंदुमत्तादिएहिं पडिपुण्णं उदत्तादिएहिं घोसेहिं पडिपुण्णघोसं गुरुणा कंठे वट्टियस्सरेण जीहोट्ठाण उत्तरकरणेण य विप्पमुक्कं सेसेण पडिच्छियं सुत्तं, ण पुत्थयातिति, सेसं कंठ्यं जाव पदेण पदं च वनइस्सामित्ति, इत्थ पदं २ वनइस्सामीति वत्तव्वे किं पदेण पदत्ति भणियं?, उच्यते, णियमा उद्देसज्झयणादिसु जे सुत्तपदा तेसिं सुत्तेण वा अत्थेण वा उभएण वा अण्णोण्णसंबद्धाण एस चेव उच्चारणोवाओ, यथा लोए वत्तारो घरेण घरं संबद्धं रहो रहण संबद्धो, अथवा संबद्धप्रदर्शनार्थ णगारेणोच्चरणं कृतं, प्रदेहार्थकरणं वत्तव्या, अहवा पदेणंति सुत्तपदेणुवलद्धेणं अत्थपदं वत्तिज्जत्ति, पदेण पदं वत्तिस्सति, अहवा अणुवलद्धत्थपदस्स प्रतिपदमर्थकथनप्रकारः प्रदश्यते पदेण पदं वत्तइस्सामित्ति, कथं ?, उच्यते' संधिया य पदं Page #92 -------------------------------------------------------------------------- ________________ श्री अनुयोग चूर्णी व्याख्या भेदाः नयाश्च ॥९ ॥ चेव' गाहा (*१३४-२६१) संधिया गया, पदंति करेमित्ति पदं भंतेत्ति पदं, सामायिकति पदं, पयत्थो अभ्युपगमे करेमित्ति, | भंते ! इत्यामंत्रणं, सामाइयं पदं, सेसं कंठ्यं, विग्गहोत्ति समासो भाणियव्वो, सुत्तस्स अत्थस्स वा दोसुब्भावणा चालणा, दोसपरिहरणत्थं उत्तरपदाणं अत्थपसाधकं पसिद्धी, वर्द्धनं वृद्धिः व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहिं अणेगधा वक्खाणकरणतो वद्धति, एवं वक्खाणपदेण सुत्तपदं वत्तियं भवति, गतो अणुगमो । 'से किं तं णय' इत्यादि (१५२-२६४) णेग|मादि सत्त मूलणता, तत्थ णेगमे भवति 'णेगेहिं ' इत्यादि (*१३५-२६४) गामवसहिवत्थगदिट्ठतेहि णेगमो भाणियव्वो, संगहो इमो भवति 'संगहिय' इत्यादि (*१३६-२६४) मिम्मयरययसुवण्णतंबयमहप्पकिण्हादिवण्णविसेसणविसिट्ठसुवि घडेसु एकं अविसिटुं घडभावं इच्छति, भूतेसु कठिणगुणं व । ववहारो इमो 'वच्चई' त्यादि, तीतमणागतवट्टमाणेसु सव्वावत्थासु दिह घडं इच्छति लोगसंववहारपरत्तणतो ववहारस्स, उज्जुसुयस्स इमो 'उजुसुत्तो पडुप्पण्ण' इत्यादि (*१३७-२६४) अतीयकालघडं अणुप्पण्णकालघडं च अभावत्तणतो असंववहारत्तणतोय णेच्छति खरविसाणं व, 'सद्दणतो इच्छति' इत्यादि सुत्तं, तं चेव पडुप्पण्णकालियं अत्थं उजुसुत्ताभिप्पायतो विसेसिययरं इच्छति, जहा तिण्णि णेच्छइ णामघडं ठवणाघडं ज्ञशरीरभव्यशरीरद्रव्यघडं च, जलाभरणादिकज्जसाधणसमत्थं रिक्कमोमंथियं वा जहा कहंचि ट्ठियं इच्छतीत्यर्थः, समभिरूढो इमो-' वत्थूतो' इत्यादि (११३८-२६४) णेच्छति, इह एगत्थिया, एगट्ठिय एगट्ठिय अक्खराभिलावभिण्णत्तणतो णियमा अत्थभेदो, अत्थभिण्णत्तणतो वत्थुभेदो, एवं समभिरूढो एगढिया णेच्छति, जहा घटः कुटो न भवति, कथं?, उच्यते?'घट चेष्टायां' 'कुट कोटिल्ये' एवं अभिधाणसम अत्थं आरुभतीति समभिरूढो भवतीत्यर्थः, एवंभूतो इमं आह-'वंजण' इत्यादि, वंजणं घटः अत्थो सचेट्ठा Page #93 -------------------------------------------------------------------------- ________________ श्री नया . अनुयोग चूर्णी ॥९१॥ जलाहरणाइया, एवं जया घटो जलाहरणक्रियाजुत्तो भवति तदा उइयधरं वा अवत्थं, एवं च सद्दे णातो अत्थो विसेसिज्जति, | अत्थतो विवक्षति ध्वानं, एवंविहं माणं वत्थुभूतं भवति, अतो एवंभूतो भवतीत्यर्थः, एते णेगमादि सत्तवि णया दोसु तु अवत| रंति-णाणनए चरणनये, णाणणये सत्त णेगमादयो णया इमेरिसं णाणोवदेसं इच्छंति-'णातमि गिण्हितब्वे' गाथा (१३९-२६७) णायंमि नाम सम्मं परिच्छिन्ने, तओ से दुहा गप्पते, तेसु.य णाति जो घेत्तब्वो आदीयब्वो तस्स आसादने गेण्हेयन्वो कज्जसाधकः, उक्तस्य विपक्खभूतो ण घेतव्यो, जतितव्वंति मनोवायकायेहिं घेत्तब्वो अगहणगहियब्वे अघेत्तवे उदासीत्वेन 'एव' मित्यवधारणे घेत्तब्वे वा पयतियव्वं इति-उवदंसणे, जो एवंविहो उवदेसो सो सम्वो णयणामा भवतीत्यर्थः, णता चेव णेगमादीया चरणगुणठितमेरिसं पडिवयंति 'सव्वेसिं' गाथा (*१४०-२६७ ) सव्वत्ति मूलसाहप्पसाहभेदिणा | अप्पणो अभिप्पारण गप्पगारा एयस्स य णयस्स भेदा जे तेसिं वत्तव्वया-भणितं अहवा एगस्स वत्थुणो पज्जवा वत्तव्वत्ति वच्चा, अहवा वत्तव्वा गतिजीवादि तच्च सव्वभेदाण णिसामेत्ता-सोतु अवधारितुं वा णिसामित्तए तंमि एवंविहणयवत्तव्वयंमि, | किं सव्वणयविसुद्धं , उच्यते-'तं सव्व ' इत्यादि चरणमेव चरणं वा चरिओ गुणा खमादिया अणेगविधा तेसु जहडिओ साहू | सो सव्वणयसमतो भवतीति ॥ इति श्रीश्वेताम्बराचार्यजिनदासगणिमहत्तरपूज्जपादानामनुयोगद्वाराणां चूर्णिः ॥ ॥ इति सम्मत्ता अनुयोगद्वारचूर्णिः ॥ ॥९१॥ 4545459 Page #94 -------------------------------------------------------------------------- ________________ : : : : : EERes का HUSHOGANANCIASSAAAAAAAA * इति सम्मता अनुयोगद्वारचूर्णिः । ERCKSEXSAKES REAN Page #95 -------------------------------------------------------------------------- ________________ नन्दी हरिभद्राचार्यवेला अनुयोगद्वारटीका. विधिः व्याख्याना नियमः जेनवरेन्द्र त्रिदशेन्द्र नरेन्द्रपूजितं वीरम् । अनुयोगद्वाराणां प्रकटार्थी विवृतिमाभिधास्ये ॥१॥ प्रक्रान्तोऽयमई-1 उद्देशादि दप्राप्तिहेतुत्वाच्छयोभूतो वर्त्तते, श्रेयामि विघ्नानि भवन्ति, तथा चोक्तम्-"श्रेयांसि बहुविघ्नानि भवन्ती" त्यादि 131 विघ्नविनाको संशाम्तये मजलाधिकार नांदा प्रतिपादितः, साम्प्रतमनुयोगद्वाराध्ययनमारभ्यते, अथास्यानुयोग इति, उच्यते, हाईद्वजनानुयोगस्य मकान्तत्वात्तस्य चानुयोगद्वारमन्तरेण प्रतिपादयितुमशक्यत्वादनुयोगद्वाराणां | पाच साकल्यताअप प्रायः प्रत्यध्ययनमुपयोगित्वानन्यन्वयमण्याख्यानसमनन्तरमेवानुयोगद्वाराध्ययनावकाश इत्यमभिसंबंधः, तदनेन सम्बन्धेना लऽयातमिदमनुयोगद्वाराध्ययनं, अस्य चाध्ययनान्तरत्वात् साकल्यतोऽपि प्रायः सकलाध्ययनब्यापकत्वान्महार्थत्वाच्चादावेव मङ्गलशब्दाभिधान पूर्वकमुपन्यासमुपदर्शयता ग्रन्थकारणेदमभ्यधायि 'णाणं पंचविहं पण्णत्त मित्यादि,(१-१)अवाह-इह मङ्गलाधिकारे नन्दिः प्रतिपादित एव, ततश्चानर्थक एव अस्य सूत्रस्योपन्यास इति, अत्रोच्यते, नैतदेवं, अस्याक्षेपस्य चाध्ययनान्तरत्वादित्यादिनैवानवकाशत्वात् , अनियमप्रदर्शनार्थत्वाच्च तथाहि-नायं नियमो नन्यध्ययनानुयोगमन्तरेणास्यानुयोगो न कर्त्तव्य इति, यदा यदा च क्रियत तदा सार्थक एव इति, यथोक्तोपन्यासस्तु है Ix॥१॥ प्रबोवृत्त्यपेक्षयाऽनवद्य एव, अन्ये तु व्याचक्षते-कनिदाचार्य देशजातिषट्त्रिंशद्गुणालंकृतं कश्चिद्विनेय; सविनयमुक्तवान्-भगवन् ! अनुयोगद्वारप्ररूपणया मे क्रियतामनुग्रहः, ततस्तमसावाचार्यों योग्यमधिगम्य अव्यवच्छित्तयेऽनुयोगद्वारप्ररूपणायां प्रवर्त्तमानो विघ्नविनायकोपशान्तये Page #96 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि वृत्ती SHREEKSHA भावमजलाधिकारे इदमुपन्यस्तवान्-'णाण' मित्यादि, अस्य सूत्रस्य समुदायार्थोऽवयवार्थश्च नन्यध्ययनटीकायां प्रपञ्चतः प्रतिपादित नन्दी | एवेवि नेह प्रतिपायव इति । 'तस्थ' इत्यादि, (२-३) तत्र-तस्मिन् सानपञ्चके चत्वारि ज्ञानानि-मत्यवधिमनःपर्यायकेवलाख्यानि, किालव्याख्याना व्यवहारनयाभिप्रायतः साक्षावसंव्यवहार्यत्वात्स्थाप्यानीव स्थाप्यानि, यतश्चवमतः स्थापनीयानि, तिष्ठतु तावत् न तैरिहाधिकारः, अथवा नियमः स्वरूपप्रतिपादनेऽप्यसमर्थत्वात्स्थाप्यानि, इह चानुयोगद्वारप्रक्रमेऽनुपयोगित्वात्स्थापनीयानि, अथवा स्थाप्यानि सन्यासिकानि, न ६ तेचामिहानुयोगः, पुनर्विवृणोति-स्थापनीयानीत्यर्थः, यतश्चैवमतः 'नो उदिस्सन्ती' त्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायते, तत्र विधिः | त्वयेदमध्ययनं पठितव्यमित्युदेशः १ तदेवाहीनादिलक्षणोपेतं पठित्वा गुरोनिवेदयति, तत्रैवंविधं स्थिरपरिचितं कुर्विति समनुला समुद्देश: २ तथा कृत्वा गुरोर्निवेदिते प्रन्थधारणं शिष्याध्यापनं च कुर्विति अनुज्ञा ३ 'सुयणाणस्से' त्यादि, इह श्रुतज्ञानस्य स्वपरप्रकाशकत्वाद् गुर्वादेरायत्तत्वाच्च किन्तूदेश: समुदेश: अनुज्ञा अनुयोगश्च प्रवर्तत इति, संक्षेपेणोद्देशादीनामर्थःकथित एव । अधुना शिष्यजनानुग्रहार्थ विस्तरेण । कथ्यते-तत्थ आयारादिकंगस्स उत्तरज्मयणादिकालियसुयखंधस्स य उववाइयादिकालियरवंगज्मयणस्स य इमो उद्देसणविही, पुर्व सज्झायं &ा पट्ठवेत्ता ततो सुयगाही विण्णत्तिं करेइ-इच्छाकारेण मुग मे सुयमुरिसह, ततो गुरू इच्छामोत्ति भणति, तओ सुयगाही वंदणयं देइ, पढमं १, ततो गुरू उठ्ठिचा चेहए वंदर, ततो वंदियपच्चुहियसुयग्गाहीं वामपासे ठवेत्ता जोगुक्खेवुस्सग सगवीसुस्सासकालियं करेइ, ततो उस्सरितकट्टितचनवीसत्थओ तहडिओ चेव पंचनमोकारं तिणि वारं उच्चारेत्ता 'नाणं पंचविहं पण्णत्त' मित्यादि उद्देसनन्दी कट्टा, | वीसे य अंते भणादि-इम पुण पट्ठवणं पडुच इमस्स साधुस्स इमं अंगं सुयखं/ अनमयणं वा उदिस्सामि, अहंकारवजणत्थं भणादि-खमास ॥२॥ माणं हत्येणं सुत्तेणं अत्येण तदुभएणं च उदिह, नंतरं सीसो इच्छामोचि भणिता वंदणं देह, वितियं, ततो उहितो भणादि-संदिसह किं SABASEASHASASHA Page #97 -------------------------------------------------------------------------- ________________ A श्रीअनु: भणामो १, ततो गुरू भणादि-वंदिता पवेयसुत्ति, ततो सीसो इच्छामोति भणित्ता वंदणगं देइ, तइयं, सीसो पुण उद्वितो भणादि-तुम्हहिं मे | उद्देशादि हारि.वृत्ती अमुगं सुबमुहि इच्छामि अणुसहि, ततो गुरू भणति-जोगं करेहिचि, एवं संदिट्ठो इच्छामोत्ति भणित्ता वंदणं देइ चउत्थय, एत्यंतरे णमोकार- विधिः परो गुरुं पदक्खिणेइ, पदक्खिणित्ता पुरओ ठिच्चा भणादि-तुम्हेहिं मे अमुर्ग सुवमुदिह, ततो गुरुणा जोग करेहित्ति संदिट्ठो तओ इच्छामोत्ति भणित्ता वंदित्ता य पदक्खिणं करेइ, एवं तइयवारंपि, एते य ततोऽवि वंदणा एकं चेव वंदणवाणं, तइयपदक्खिणंते य गुरुस्स पुरओ चिट्ठइ, | साहे गुरू निसीदति, निसण्णयस्स य गुरुणो पुरओ अद्धावणयकाओ भणति-तुम्भं पवेदितं संदिसह साहूणं पवेदामि-3 त्ति, ततो गुरू भणाति-पवेदिहित्ति, ततो इच्छामोत्ति भणित्ता पंचमं वंदणगं देइ, बंदियपच्चुट्ठितो य कयपंचणमोकारो छई वंदणयं देह, पुणो य वंदियपकचुडिओ तुम्भं पवेदितं साहूर्ण पवेदितं संदिसह करेमि उस्सग्गं, ततोणं गुरू भणति-करेहि, ताहे वंदणयं देइ सत्तमयं । एते च सुतपच्चया सत्त वंदणगा । ततो बंदियपच्चुहितो भणति-अमुगस्स सुयस्स सदिसावणं करेमि उस्सगं अन्नत्थ ऊससिएणं जाव वोसि-IX | रामित्ति, ततो सत्तावीसुस्सासकालं ठिच्चा लोगस्स उज्जोअगरं चिंतित्ता उस्सारित्ता भणादि-णमो अरहताणंति, लोयस्सउज्जोअगरं कवित्ता सुयसमत्तउद्देसकिरियत्तणओ अन्ने फेट्टावंदणयं देइ, जं पुण बंदणगं देति तं न सुतपच्चतं, गुरूवकारित्ति विणयपडिवत्तिओ अट्ठमं वंदणं देति । |एवं अंगादिसुं समुदसेऽवि, णवरं पवेदिते गुरू भणति-चिरपरिजिनं करेहित्ति, गंदी य ण कट्रिन्जति, जोगुक्खेवुस्सग्गो य ण कीरइ, ण य हैपदक्खिणं तओ वारे करिज्जति, जेण णिसण्णो गुरू समुद्दिसति, एवं अंगादिसु अणुण्णाए जहा उद्देसे तहा सव्वं कज्जति, णवरं पवेदिते |गुरू भणनि-सम्मं धारय अण्णेसिं च पवेयसुत्ति, जोगुक्खेवुस्सम्गो ण व भवति, एवं आवस्सगादिसु पइण्णगेसु य तंदुलवेयाठियादिसु एसेव ॥३॥ ट्राविही, गवरं सझाओ ण पट्टविज्जइ, जोगुक्खेवतस्वगो ण कीरइ, एवं सामादियादिसुवि अज्मयणेसु उद्देसएमु य उदिसमाणेसु चिइवंदणपद 394545ॐॐॐॐॐ Page #98 -------------------------------------------------------------------------- ________________ 9% उद्देशादि विधिः श्री अनु: विखणादिविसेसकिरियावज्जिया सत्त चेव वंदणगा धुव्वकम्भेणेव भवंति, जया पुण अणुओगो अणुण्णविज्जति तदा इमो विही-पसत्थेसु हारि.वृत्ती दा तिहीकरणमुहुत्तणक्खत्तेसु पसत्थे य खेत्ते जिणाययणादौ भूमी पमजित्ता दो णिसिज्जाओ कीरंति, एका गुरुणो बितिया अक्खाणंति, तओ चरिमफाले. पवेदिते णिसज्जाए णिमण्णा गुरू अहजाउवगरणोहिओ सीसो ततो दोवि ते गुरू सीसो य मुहपोतियं पडिलेहिन्ति, तओ सीसो ॥४॥ बारसावत्तगं बंदणगं दाउं भणति-सदिसह सज्झायं पट्ठवेमि, तओ दुययावि सज्झायं पट्टति, तनो पढविते गुरू णिसीदति, ततो सीसो बारसा वत्तेण वंदति, ततो दोवि उद्वेत्ता अणुओगं पट्टवेंति, ततो पट्टविते गुरू पिसीदति, ततो सीसो बारसावत्तेण वंदति, वंदिते गुरुपा अक्खामंतणे कने गुरू निसज्जाओ उद्देति, ततो निसज्जं पुरओ काउं अधीयसुयं सीसं वामपासे ठवेत्ता चेतिए बंदति, समत्ते चेइयवंदणे गुरू ठितो चेव णमोकारं कड्डित्ता णदि कति, तीसे य अन्ते भणति-इमस्स साहुस्स अणुओगं अणुजाणामि खमासमणाणं हत्थेणं दब्वगुणपज्जवेहि अणुण्णाओ, ततो सीसो वंदणगं देइ, उद्वितो भणति-संदिसह किं भणामो?, तओ गुरू भणति-वंदणं दाउं पवेदेह, ततो वंदति, वंदित्ता उट्टितो भणति तुब्भेहिं मे अणुजोगो अणुण्णाओ, इच्छामो अणुसहि, ततो गुरू भणति-सम्मं धारय अण्णेसिं च पवेदय, ततो वंदति, वंदित्ता गुरुं पदक्खि णेति, एवं ततो वारे, ताहे गुरू निसज्जाए णिसीयति, ताहे सीसो पुरओ ठितो भण्णति-तुभ पवेदितं संदिसह साहूणं पवेदयामि, एवं शेष प्राग्वत् । ततो उस्सग्गस्संते वंदेत्ता सीसो गुरु सह निसज्जाए पदक्खिणीकरेति, वंदेइ य, एवं ततो वारा, ताहे उठूत्ता गुरुस्स दाहिणभुयासण्णे णिसीदति, ततो से गुरू गुरुपरंपरागए मंतपए कहेति ततो वारा, ततो वइंतियातो ततो अक्खमुट्ठीतो गंधसहियातो देति, ताहे गुरू निसज्जाओ उठेइ, सीसो तत्व निसीदति, ताहे सह गुरुणा अहासण्णिाहता साहू वंदणं देति, ताहे सोऽवि निसज्जाठिओ अणुओगी 'णाणं पंचविहं पण्णत्त' मित्यादि सुत्तं कडति, कडित्ता जहासत्तिं वक्खाणं करेति, वक्खाणे य कते साहूणं वंदणं देति, वाहे सो उद्वेइ, णिले 1565S 35AS । अणुसहि, ततो गुरू भणा-HTS भणति-वंदणं दाउं पवदेहलवणं दब्वगुणपज्जवेहि अणुण्यात ॥४॥ 1556 Page #99 -------------------------------------------------------------------------- ________________ ॥५॥ श्रीजनु म्जाओ, पुणो गुरू चेव तत्थ निसीयति, तओ अणुओगविसज्जणत्थं काउस्सग करेंति कालस्स य पाटकमंति, ततो अणुण्णायाणुओगो साहू *आवश्यकहारि.वृत्ती | निरुद्धं पवेदेति । एवमेते उद्देशादयः श्रुतज्ञानस्यैव प्रवर्त्तन्ते, न शेषज्ञानानामिति, न चेहोद्देशादिमिरधिकारः, किं तर्हि ? , अनुयोगेन, निक्षेपाः तस्यैव प्रकान्तत्वादिति, 'जति सुतणाणस्से' त्यादि (३-६) (४-६) (५-७) सर्व निगदसिद्धं यावत् । इमं पुण पट्ठवण पडुच आवस्सगस्साणुओगोत्ति, नवरमिमां पुनरधिकृतां प्रस्थापना प्रतीत्य, प्रारम्भप्रस्थापनामेनामाश्रित्यावश्यकस्य, अवश्य क्रियानुष्ठानादावश्यक तस्यानुयोग:- अर्थकथनविधिस्तेनाधिकार इत्यर्थः, इहानुयोगस्य प्रक्रान्तत्वात्तद्गतवक्तव्यतालम्बनायाः खल्वस्या द्वारगाथायाः प्रस्तावः, & तद्यथा-'णिक्खेवेगह निकत्ति विही पवित्ती य केण वा कस्स । तद्दार भेद लक्षण तदरिहपारसा य सुत्तत्थो ॥१॥ अस्याः समुदायार्थमव-| यवार्थ च ग्रन्थान्तरे स्वस्थान एव व्याख्यास्यामः, अत्र तु कस्येति द्वारे 'इमं पुण पट्ठवण पडुच आवस्सगस्स अणुओगोत्ति सूत्रनिपातः, 'जइ आवस्सगस्से त्यादि, (६-९) प्रश्नसूत्र,निर्वचनसूत्रं चोत्तानार्थमेव । नवरमाह चोदक:-इहावश्यक किमङ्ग किमगानीत्यादिप्रश्नसूत्रस्यानवकाश एव, नन्द्यनुयागादेवावगतत्वात, तथाहि-तत्रावश्यकमनंगप्रविष्टभुताधिकार एव व्याख्यातं, तथेहाप्यङ्गबाटोत्कालिकादिक्रमेणैव आवश्यकस्योद्देशादीनां प्रतिपादितत्वादिति, अत्रोच्यते, यत्तावदुक्तं 'नन्द्यनुयोगादेवावगतत्वा' दिति तदयुक्तं, यतो नायं नियमोऽवश्यमेव नन्दिरादौ व्याख्येयः, कुतो गम्यत इति चेत्, अधिकृतसूत्रोपन्यासान्यथानुपपत्तेः, इदमेव सूत्रं ज्ञापकमनियमस्येति, मङ्गलार्थमवश्यं व्याख्येय इति चेत् न, ज्ञानपंचकाभिधानमात्रस्यैव मङ्गलत्वात् । यच्चोक्तं 'इहाप्यनङ्गप्रविष्टोत्कालिकादिक्रमेणैवाऽऽवश्यकस्योद्देशादयः प्रतिपा|दिता' इति, एतदपि न बाधकमन्यार्थत्वात् , इहाल्मप्रविष्टादिभेदभिन्नस्य श्रुतस्योद्देशादयः प्रवर्त्तन्ते इति ज्ञापनार्थमेतदित्यन्यार्थता, अन्ये तु व्याचक्षते-चारित्र्यपि भिन्नकर्मक्षयोपशमजन्यत्वात् ज्ञानस्यानाभोगबहुलो भवति माषतुषवत् सोऽपि प्रज्ञापनीय एवेति दर्शनार्थ ॥ SERIESAKAKKA RSES Page #100 -------------------------------------------------------------------------- ________________ श्रीअनुठाइहाधिकृतानुयोगविषयाकृतशास्त्रनाम आवश्यकश्रुतस्कन्धाध्ययनानि, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र | आवश्यक-. हारि.वृत्तौ द यथार्थ प्रदीपादि अयथार्थ पलाशादि अर्थशून्य डित्यादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरू निक्षेपाः पयन्नाह- तम्हा आवस्मयं' इत्यादि, (७-१० ) तस्मादावश्यकं निक्षेप्यामीत्यादि उपन्याससूत्रं प्रकटार्थमेव, चोदकस्त्वाह-खंधो नियमझ यणा अज्झयणावि य ण खंधवइरित्ता । तम्हा ण दोवि गेज्झा अण्णतरं गेण्ह चोदेति ॥१॥' आचार्यस्त्वाह-'खंधोत्ति सत्थनामं तस्स य IN| सत्थस्स भेद अझयाणा । फुड भिण्णत्था एवं दोण्ह गहे भणति तो सरी ॥१॥ साम्प्रतं यदुक्तं 'आवश्यकं निक्षेपस्यामी' त्यादि, तत्र जघ न्यतो निक्षेपभेदनियमनायाह-'जत्थ' गाहा (१-१०) व्याख्या-यत्र जीवादी वस्तुनि यं जानीयात् , के ?-निक्षेपं, न्यासमित्यर्थः, यत्तदोनित्याभिसंबंधात् तनिक्षिपेत् निरवशेष-समय, यत्रापि च, न जानीयात्समय निक्षेपजालं 'चतुष्क' नामादि भावान्तं निक्षिपेत् तत्र, यस्माद् *व्यापकं नामादिचतुष्टयमिति गाथार्थः। 'से किंत' मित्यादि (८-१०) प्रश्नसूत्र, अत्र 'से' शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थे वर्तते, अथॐाशब्दश्च वाकयोपन्यासार्थ:- तथा चोक्त 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासार्थप्रतिवचनसमुच्चयेषु, किमिति परिप्रश्ने, तदिति सर्वनाम पूर्वप्रकान्तावमर्शि, अतोऽयं समुदायार्थ:-अथ किं तदावश्यक ?, एवं प्रश्ने सति आचार्यः शिष्यवचनानुरोधेनादराधानार्थ प्रत्युच्चार्य निर्दिशतिअवश्यकर्तव्यमावश्यक, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं यथा अंत करोतीत्यंतकः, प्राकृतशैल्या वा 'वस निवास' इति गुणशून्यमात्मानमावासयति गुणरित्यावासकै, चतुर्विध प्रज्ञप्न-चतस्रो विधा अस्येति चतुर्विध प्रज्ञप्त-प्ररूपितं अर्थतस्तीर्थकाद्भःसूत्रतो गणधरैः, तद्यथा-नामावश्य& कमित्यादि, 'से किं तमित्यादि (९-११) तत्र नाम अभिधानं नाम च तदावश्यकं च नामावश्यक, आवश्यकाभिधानमित्यर्थः, इह नाम्न इदंद ॥६॥ | लक्षणं 'यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ १ ॥ यस्य वस्तुनः 'ण'मिति Page #101 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्तौ वाक्यालकारे जीवस्य वा यावत्तदुभयानां चावश्यकमिति नाम क्रियते 'सेत्त' मित्यादि, तदेतन्नामावश्यकमिति समुदायार्थः, अवयवार्थ- आवश्यकस्वयं-'आवस्सयंति नामं कोई कासति जहिच्छिया कुणति । दीसइ लोए एवं जह साहिग देवदत्तादी ॥ १॥ अज्जीवेसुवि केसुवि आवास | निक्षेपाः भणति एगदव्वं तु । जह अचित्तदुममिण भणति सप्पस्स आवासं ॥ २॥ जीवाण बहूण जहा भणंति अगणिं तु मूसगावासं । अज्जीवाबिहु बहवो जह आवासं तु सउणिस्स ॥ ३ ॥ उभयं जीवाजीचा तण्णिफण्णं भणंति आवासं | जह राईणावासं देवावासं विमाणं वा ॥४॥ समुदाएणुभयाणं कप्पावासं भणंति इंदस्स । नगरनिवासावासं गामावासं च इञ्चादि ॥ ५ ॥ 'से किं' तमित्यादि (१०-१२)तत्र स्थाप्यत | इति स्थापना स्थापना चावश्यकं चेति स्थापनावश्यकं, आवश्यकवत: स्थापनेत्यर्थः, स्थापनालक्षणं चेदं- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः लेप्यादि कर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥१॥ यत् 'ण' मिति वाक्यालङ्कारे काष्ठकर्मणि वा यावदावश्यकमिति स्थापना स्थाप्यते, 'सेत्त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकमिति समुदायार्थः, अवयवार्थस्त्वय- आवस्सय करेन्तो ठवणाए जं ठविजए साहू। तं तह ठवणाबास भण्णति साहेजिमेहिं तु ॥ १॥' काष्ठ कर्म काष्ठकर्म तच्च कुट्टिमं तस्मिन् , चित्रकर्म प्रतीतं, पुस्तकर्म धीउल्लिकादि वस्रपल्लव| समुत्थं वा संपुटकं मध्यवर्तिकालेख्यं वा पत्रच्छेदनिष्फण्णं वा. उक्तं च-'धीउल्लिगादि वेल्लियकम्मादिनिव्वत्तियं च जाणाहि । संपुडगवत्ति-11 लिहियं पत्तच्छेज्जे य पोत्थंति ॥१॥' लेप्यकर्म प्रतीतं, प्रन्थिसमुदायजं पुष्पमालावत् जालिकावद्वा, निवर्तयन्ति च केचिदतिशयनैपुण्यान्वितास्तत्राप्यावश्यकवन्त साधुमित्येवं वेष्ठिमादिष्वपि भावनीयं, तत्र वेष्टिनं वेष्टनकसंभवमानन्दपुरे पूरकवत्, कलाकुशलभावतो वा कश्चिद् वनवेष्टनेन चावश्यकक्रियायुक्तं यतिमवस्थापयति परिमं-भरिम सगर्भरीतिकादिभृतप्रतिमादिवत्, संघातिमं कंचुकवत्, अक्ष:-चन्दनकः ॥७ ॥ बराटक:-कपर्दकः, एतेषु एको वा आवश्यकक्रियावान् अनेके का तद्वत: सद्भावस्थापनाया वा अस-द्वावस्थापनया वा, तत्र तदाकारवती सद्भाव Page #102 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्ती स्थापना अतदाकारवती चासद्भावस्थापनेति, उक्तं च-"अक्खे वराडए वा कडे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावं ठवणाकार्य आवश्यकवियाणाहि ॥ १॥ लेप्पगहत्थी हस्थित्ति एस सब्भाविया भवे ठवणा | होइ असम्भावे पुण हत्यित्ति निराकिती अक्खो ॥ २ ॥' आव- | निक्षेपाः श्यकमिति क्रियाक्रियावतोरभेदाचद्वानत्र गृह्यते, स्थापना स्थाप्यते-स्थापना क्रियते से त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकं । साम्प्रतं | | नामस्थापनयोरभेदाशकापोहायद सूत्रं 'नामठवणाण' मित्यादि, (११-१५) कः प्रतिविशेषो नामस्थापनयोरिति समासार्थः । आक्षेपपरिहारलक्षणो विस्तरार्थस्त्वयं-'भावरहितम्मि दब्वे णामट्ठवणाओ दोवि अविसिट्ठा । इतरेतरं पडुचा किह व विसेसो भवे तासि ॥१॥ कालकंतोऽत्थ विसेसो णामं ता धरति जाव तं दव्वं । ठवणा दुहा य इतरा यावकहा इत्तरा इणमो ॥ २ ॥ इह जो ठवणिंदकओ अक्खो सो पुण ठविज्जए राया। एवित्तर आवकहा कलसादी जा विमाणेसु ॥ ३ ॥ अव विसेसो भण्णति अभिधाणं वत्थुणो णिरागारं । ठवणाओ आगारो सोवि य णामस्स णिरवेक्खो ॥ ४।' से किंत' मित्यादि, (१२-१४) तत्र द्रवति-गच्छति तांस्तान पर्यायानिति द्रव्य, द्रव्यं च तदावश्यकं च द्रव्यावश्यकं, भावावश्यककारणमित्यर्थः, द्रव्यलक्षणं चेदं- 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं 5 तत्वहः सचेतनाचेतनं कथितम् ।।.१ ॥' इह चावश्यकशब्देन प्रशस्तभावाधिष्ठिता देहादय एवोक्यते, तद्विकलास्तु त एव द्रव्यावश्यकमिति, | उक्तं च-"देहागमकिरियाओ दवावासं भणंति सम्वण्णू । भावाभावत्तणओ दव्वजितं भावरहितं वा ॥१॥' विवक्षया विवक्षितभावॐ रहित एव देहो गृपते, जावो न सामान्यतो, भावशून्यत्वानुपपत्तेरलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, द्रव्यावश्यकं द्विविधं प्रज्ञप्त, तद्यथा-आगमत:-18 ॥८॥ &ा आगममाश्रित्य नोआगमतश्च, नोशब्दार्थ यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि तुल्यपक्षतोद्भावनाएँ । ‘से किं त' मित्यादि, (१३-१४ ) आगमतो द्रव्यावश्यक 'जस्स ण' मित्यादि, यस्य कस्यचित् 'ण' मिति वाक्यालकारे आवश्यकमित्येतत्पदं, इह चाधिकृत Page #103 -------------------------------------------------------------------------- ________________ 146 द्रव्यावश्यकाधिकार श्रीअनुदा पक्षालम्बनं शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्त्तमानोऽपि द्रव्यावश्यकमिति क्रिया, अत्र च 'सुपां लुाग' त्यादिना छंदास हारि.वृत्ती | एन(इति)शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीसमित्यर्थः, स्थितमिति चेतसि स्थितं न प्रच्युतामतियावत् , जितमिति परिपाटी लकुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं, परिजितामिति सर्वतो जितं परिजितं, परावर्तनां कुर्वतो यदुत्क्रमे॥९ ॥ णाप्यागच्छतीत्यभिप्रायः, नाम्ना समं नामसमं, नाम-अभिधानं, एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति, घोषा-उदात्तादयः वाचनाचार्याभिहितघोषैः समं घोषसम, अक्षरन्यूनं हीनाक्षरं न हीनाक्षरमहीनाक्षरं, अधिकाक्षरं नाधिकाक्षरमनत्यक्षरमिति, विपर्यस्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्धाक्षरं, उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितं, न मिलितममिलित असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यग्रन्थमित्यर्थः. असंसक्तपदवाक्यविच्छेदं. चेति, अनेकशावग्रन्थसंकरात अस्थानछिन्नग्रन्थनाद्वा। | न व्यत्याऽऽनेडित कोलिकपायसवत् भेरीकंथावचेत्यव्यत्यास्रोडितं, अस्थानछिन्नमन्थनेन व्यत्यामेडितं यथा 'प्राप्तराज्यस्य रामस्य राक्षसा &ानिधनं गते' त्यादि, प्रतिपूर्ण ग्रंथतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम | न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषाविकलं परिपूर्णघोषं, आह-घोषसममित्युक्तं ततोऽस्य को विशेषः ? इति, उच्यते, घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोषं तूच्चार्यमाणं गृह्यत इत्ययं विशेषः, कंठश्चौष्ठी कंठोष्ठं प्राण्यङ्गत्वादेकवद्भावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यक्तबालमूकभाषितवत् , वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवातं, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति, स इति सत्त्वः 'ण' मिति वाक्यालकारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः | नानुप्रेक्षया व्यापूतो द्रव्यावश्यक, कस्मादू?, अनुपयोगो द्रव्य' मिति कृत्वा, अनुप्रेक्षया तु तदभावः, तत्र प्रन्थतो शिष्याऽध्यापनं वाचना हा॥९॥ Page #104 -------------------------------------------------------------------------- ________________ श्रीअनु० अनवगतार्थादौ गुरुं प्रति प्रश्नः प्रतिप्रश्नः ग्रन्थस्य पुनः पुनरभ्यसनं परावर्तनं अहिंसालक्षणघान्वाख्यानं धर्मकथा ग्रंथार्थानुचिन्तनमनुप्रेक्षा, काम्यावश्यहारि.वृत्ती आह-आगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येतावतैवाभिलषितार्थसिद्धेः शिक्षितादिश्रुतगुणोत्कीर्तनमनर्थकमिति, उच्यते, शिक्षितादिश्रुत- काधिकार ॥१०॥ गुणकीर्तनं कुर्वन्निदं ज्ञापयति यथेह सकलदोषविप्रमुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति, द्रव्यावश्यक च, एवं सर्व एव ईयादिक्रिया| विशेषः अनुपयुक्तस्य विफल इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदतो भावश्रुतमेवमीर्यादयोऽपि क्रियाविशेषाः कर्ममलापगमायेति, एत्थ य अवायदसणथं हीणक्खरंमि उदाहरण-इह भरहमि रायगिह नगरं, तत्थ राया सेणिओ नाम होत्था, तस्स पुत्तो पयाणुसारी चउविहबुद्धिसंपन्नो अभओ णाम होत्था, अण्णया तेणं कालेणं तेणं समएणं समणे भगवं महावीरे इह भरहमि विहरमाणे तंमि णगरे समोसरिंसु, तत्थ य बहवे सुरसिद्धविजाहरा धम्मसवणनिमित्तं समागच्छिसु, ततो धम्मकहावसाणे णियणियभवणाणि गच्छंताणं एगस्स विज्जाहरस्स णहगामिणीए विज्जाए एकमक्खरं पम्हुहमासी, तओ तं वियलविज णियगभवणं गंतुमचाएन्तं मंडुक इवोप्पदाणवयमाणं सेणिए अदक्खु, ततो सो भगवंतं पुच्छिंसु, से य भगवं महावीरे अकहिंसु, तं च कहिज्जमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासी-जइ ममं सामण्णसिद्धिं करेसि ततोऽहं से अक्खरं लंभामि पयाणुसारित्तणओ, से य कहिंसु, ततो से अभए तमक्खरं लभिंसु, लभित्ता य विग्जाहरस्स काहिंसु, ततो से य पुण्णविज्जो तीए विज्जाए अभयस्स साहणोवायं कहेत्ता णियगभवणं गमिसुत्ति, एस दिहतो, Bअयमत्थोवणओ-जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं जहगमणमेव पम्हुहमासी, तमि य अहंते विहला विज्जा, एवं हीनाक्षरेऽर्थभेदोऽर्थभेदात् क्रियाभेदादयस्ततो मोक्षाभावस्तदभावे च दीक्षावैयर्थ्यमिति अहियक्खरंमि उदाहरणं-पाडलिपुते णथरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो | ॥१०॥ असोगो नाम राया, तस्स असोगस्स पुत्तो कुणालो नाम, उज्जेणी से कुमारभोत्तीप दिषणा, मा खुट्टड, अण्णता तस्स रण्णो निवेदितं-जहा कुमारो Page #105 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि वृत्तौ ॥ ११ ॥ साइरेगट्ठवासो जाओत्ति, ताहे रण्णा सयमेव लेहो लिहिओ जहाऽहीयतु कुमारो, कुमारस्स य मादीसव्वक्कीए रण्णा पासट्टियाए तत्थ पच्छण्णो बिन्दू पाडिओ, रण्णा अवाइय मुद्दित्ता उज्जेणी पेसिओ, वाइओ, वायगा पुच्छिया- किं लिहियं ?, ते णेच्छंति कहिडं, ताहे कुमारेण सयमेव वाइओ, चिंतिय चऽणेणं-अम्हं मोरियवंसियाणं अपडिया आणाओ, कहमहं अध्पणो पिडणे आणं भंजाभि?, तओ अणेण तत्तसलागाए अच्छीणि अंजियाणि, ताहे रण्णा णायं, परितपित्ता उज्जेणी अण्णस्स कुमारस्सै दिण्णा, तस्सवि कुमारस्स अण्णो गामो दिण्णो, अण्णा तस्स कुणालस्स अंधयस्स पुत्तो जाओ, णामं च से कथं संपती, सो अंधयो कुणालो गंधव्वे अतीवकुशला, अण्णया य अण्णायो उज्जेणीए गायंतो हिंडइ, तत्थ रण्णो निवेदियं जहा एरिसो सो गंधव्वि जो अंधलओत्ति, तओ रण्णा भणियं आणेहत्ति, ताहे आणिओ जवणियतरिओ गायति, जाहे अतीव असोगो अक्खित्तो, ताहे भणति किं ते देमि ?, तओ एत्थ कुणालेण गीतं- 'चंदगुप्तपवोत्तो उ, बिंदुसारस्स मत्तुओ । असोगसिरिणो पुत्तो, अंधो जायति कागिणि ॥ १ ॥ ताहे रण्णा पुच्छितं को एस तुमं, तेण कहितं तुब्भं चैव पुत्तो, ततो जवलियं अवसारेडं कंठे पधेत्तुं अंसुपातो कओ, भणियं च किं देमि ?, तेण भणियं कागणिं मे देहि, रण्णा भणियं किं कागिणिए व तुमं करिहिसि जं कागणि जायसि, ततो अमचेहिं भणियं सामि ! रायपुत्ताणं रज्जं कागणि भण्णति, रण्णा भणियं किं तुमं काहिसि रज्जेणं १, कुणालेण भणियं मम पुत्तो अस्थि संपतीणाम कुमारो, तओ से दिण्णं रज्जं, सो चेव उवणओ णवरमहियक्वरेणंति अभिलावो कायन्वो, अहवा भावाहिए लोकयं इमं अक्खाणयं कामियसरस्स तीरे य बंजुलरुक्खो महतिमहालओ, तत्थ किर रुक्खे अबलग्गिडं जो सरे | पडति सो जइतिरिक्खजोणिओ तो मणुस्सो होति, अह मणुस्सो पडति ततो देवो होति, अहो पुणो बीयं वारं पडति तो पुण सोचेव होइ, तत्थ वाणरो सपत्तिओ ओयरति पतिदिणं पाणितं पातुं, अण्णया पाणिपियणट्ठाए आगतो संतो बंजुलरुक्खाओ मणुस्सित्थिमिहु द्रव्यावश्यकाधिकारः ॥ ११ ॥ Page #106 -------------------------------------------------------------------------- ________________ द्रव्यावश्यकाधिकारः श्रीअनु० णगं कामसरे पडित, ततो तं देवमिहुणग जायं पेच्छति, तओ वाणरो सपत्तिओ संपहारेति जहा रुख अवलग्गितुं सरे पडामो जा देव- हजार वृत्ताला मिहुणगं भवामो, तओ पडिताणि, उरालं माणुसजुअलं जायं, सो भणइ-पडामो जाहे देवजुयलगं भवामो, इत्थी वारेती, को जाणति मा ण ॥१२॥ होमो देवा, पुरिसो भणति-जइ ण होज्जामो कि माणुसत्तणंपि णस्सिहिति ?, तीए भणिय-को जाणइत्ति, ततो सो तीए वारिज्जमाणोऽषि | पडिओ, पुणोवि वाणरो चेव जाओ, पच्छा सा रायपुरिसेहिं गहिया, रण्णो भज्जा जाया, इतरोऽवि मोयारपहिं गहिओ खड्डुओ सिक्खावितो, अण्णया य ते मोयारगा रण्णो पुरओ पेच्छं देति, रायावि सह तीए देवीए पेच्छति, ताहे सो वाणरो देविं निज्झाएंतो अहिलसति, तओ तीए अणुकंपाए वाणरो भणिओ- जो जहा वट्टए कालो, तंतहा सेव वाणरा!। मा वंजुलपरिभट्ठो, वाणरा! पडणं सर ॥१॥ उपनयः पूर्ववत् , भावहीणाधितभावेवि उदाहरणं, जहा काइ अगारी पुत्तस्स गिलाणस्स हेणं तित्तकडुभेसयाई मा णं पीलेज्ज ऊणए देइ, पउणति ण तेहि, आहिएहिं मरति बालो, तहाहारे । साम्प्रतमिदमेव द्रव्यावश्यकं नयैर्निरूप्यते, ते च मूलनया नैगमादयस्तथा चोक्तम्-‘णेगम संगह ववहार उज्जुमुतो चेक होइ बोध्धव्यो । सद्दे य समभिरूढे एवंभूते य मूलनया ॥१॥' तओ ‘णेगमस्से' त्यादि (१४-१७) | नैगमस्यैकोऽनुपयुक्तो देवदत्तः आगमत: एक द्रव्यावश्यकं द्वावनुपयुक्तौ देवदत्तयज्ञदत्तौ आगमतो द्रव्यावश्यके त्रयः अनुपयुक्ता देवदत्तयज्ञदत्तसोमदत्वाः आगमतो दून्यावस्यकानि, किं बहुना ?, यावन्तोऽनुपयुक्ता देवदत्तदयस्तावत्येव तानि नेगमस्याऽऽगमतो द्रव्यावश्यकानि, एवमतीतान्यनागतानि च प्रतिपद्यत इति, नैगमस्य सामान्यविशेषाभ्युपगमप्रधानत्वात् , विशेषाणां च विवक्षितत्वात्, आह-एवं सामान्य| विशेषाभ्युपगमरूपत्वात् अस्य सम्यग्दृष्टित्वप्रसङ्गः, न, परस्परतोऽत्यन्तनिरपेक्षत्वाभ्युपगमात्, उक्तं च-'दोहिवि णएहिं नीतं सत्थमुलूएण तहवि मिच्छत्तं । ॐ सविसयपहाणतणेण अण्णोण्णनिरवेक्खो ॥१॥ एवमेव ववहारस्सवि एवमेव यथा नैगमस्य तथा व्यवहारस्यापि ANANASHANAM R ॥१२॥ Page #107 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ १३ ॥ एक: अनुपयुक्तो देवदत्तः आगमत एकं द्रव्यावश्यकमित्यादि, अस्य व्यवहारनिष्ठत्वात् व्यवहारस्य च विशेषायत्तत्वात् विशेपव्यतिरेकेण च सामान्यासिद्धेः, विशेषाभ्युपगमसाम्यादतिदेशेनैवाधिकृतनयमताभिधानलक्षणेष्टार्थसिद्धेर्लाघवार्थ नैगमनयमतोपन्यासानन्तरं व्यवहारनयमतोपन्यास इति । 'संगहस्से' त्यादि, संग्रहस्यको वाऽनेके वाऽनुपयुक्तो वा अनुपयुक्ता वा आगमतो द्रव्यावश्यकं वा द्रव्यावश्यकानि वा 'से एग' त्ति तदेकं द्रव्यावश्यक, सामान्यापेक्षया, द्रव्यावश्यक सामान्य मात्रप्रतिपादनपरत्वादस्य, सामान्यव्यतिरेकेण विशेषासिद्धेः, 'उज्जुसुत्तस्से - त्यादि, ऋजुसूत्रस्यैको वाऽनुपयुक्तो देवदत्तः आगमतश्च एक द्रव्यावश्यकं पृथक्त्वं नेच्छति, अयमंत्र भावार्थ:- वर्त्तमानकालभावि आत्मीयं चच्छति, तस्यैवार्थक्रियासमर्थत्वात् स्वधनवत्, अतीतानागतपरकीयानि तु नेच्छति, अतीतानागतयोर्विनष्टानुपपन्नत्वात् परकीयस्य च स्वकार्याप्रसाधकत्वादिति । ' तिन्हं सद्दणयाण' मित्यादि, त्रयाणां शब्दनयानां शब्दसमभिरुदैवंभूतानां ज्ञः अनुपयुक्तः अवस्तु, अभाव इत्यर्थः, ' कस्मादिति कस्मात्कारणात्, यदि ज्ञः अनुपयुक्तो न भवति, कुत एतद् ?, उपयोगरूपत्वात् ज्ञानस्य ततश्च ज्ञोऽनुपयुक्तश्चेत्यसंभव एव, 'सेत' मित्यादि, तदागमतो द्रव्यावश्यकं, आह-कोऽयमागमो नाम इति उच्यते, ज्ञानं, कथमस्य द्रव्यत्वं, भावरूपत्वात् ज्ञानस्येति, सत्यमेतत् किंत्वागमस्य कारणमात्मा देहः शब्दश्च द्रव्यं च कारणमुक्तमतस्तत्कारणत्वादागम इति, कारणे कार्योपचारात् । ' से किं तं नोआगमतो इत्यादि (१५-१९ ) अथ किं तन्नोआगमतो द्रव्यावश्यकं १, नोआगमतो इत्यत्र आगमसव्वनिसेहे नोसो अव देसपडिसेहे । सव्वे जह णसरीरं भव्वस्स य आगमाभावा ॥ १ ॥ किरियागमुच्चरंतो आवासं कुणति भावसुण्णोत्ति । किरियाऽऽगमो ण होई तस्स निसेहो भवे देसे ॥ २ ॥ नोआगमतो द्रव्यावश्यकं त्रिविधं प्रज्ञतं, तद्यथा— ज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यावश्यकं । ' से किं त मित्यादि ( १६-१९ ) प्रश्नसूत्र, ज्ञातवानिति ज्ञः तस्य शरीरं उत्पादकालादारभ्य प्रतिक्षणं शीर्यत इति शरीरं द्रव्ये नयाः ॥ १३ ॥ Page #108 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि वृत्तौ ॥ १४ ॥ तदेवानुभूतभावत्वात् द्रव्यावश्यकं ज्ञशरीरद्रव्यावश्यकं । आवस्सएत्तिपदस्थाधिकारजाणगस्सेत्यादि, आवश्यकमिति यत्पदं भव्यशररिद्रव्यावश्यकं, अस्यार्थ एवार्थाधिकारः तद्गता अर्थाधिकारा वा गृह्यन्ते तस्य तेषां वा ज्ञातुः यच्छरीरकं, संज्ञायां कन्, किंभूतं ?- व्यपगतच्युतच्यावितत्यक्तदेहं व्यपगतम्-ओघतञ्चतनापर्यायादचेतनत्वं प्राप्तं च्युतं देवादिभ्यो भ्रष्टुं च्यावितं तेभ्य एवायुःक्षयेण भ्रंशितं त्यक्तदेहं जीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवपरित्यक्तोपचयं, तत्र व्यपगतं सर्वगताऽऽत्मनः प्राकृतमपि भवति तद्विच्छित्तये च्युतं इदमपि स्वभावत एव कैश्चिदिष्यते तद्व्यपोहाय च्यावितं, इत्थं त्यक्तोपचयमिति चैतज्जीवशरीरयोर्विशिष्टसम्बन्धज्ञापनार्थमिति, उक्तं च वृद्धैः" पज्जायंतरपत्तं खीरंव कमेण जह दधित्तेणं । तह चेतणपज्जायादचेयणत्तं ववगतति ॥ १ ॥ चुतमिह ठाणम्भहं देवोष्व जहा विमाणवासाओ । इय जीवितचेयणादिकिरियामहं चुतं भणिमो ॥ २ ॥ चइयंमि चावितं जं जह कप्पा संगमो सुरिंदेणं । तह चावियमिति जीवा पलिएणाउक्खणति ॥ ३ ॥ आहारसत्तिजणिताऽऽहार सुपरिणामजोवचयसुण्णं । भण्णइ हु चत्तदेहं देहोवरओत्ति एगट्ठा ॥ ४ ॥ ' एवमुक्तेन विधिना जीवेन- आत्मना विविधमनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तथा चान्यैरप्युक्तं-' बंधणछेदत्तणओ आउक्स्त्रयउव्व जीवविप्पजढं । विजढंति पगारेण जीवणभावद्वितो जीवो ॥ १ ॥ ' ततश्चेदं व्यपगतादिविशेषणकलापयुक्तं यावज्जीवविप्रमुक्तं ज्ञशरीरद्रव्यावश्यकमिति गम्यते, कथं १, यस्मादिदं शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्रा कश्चिदाह अहो ! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेन आवश्यकमित्येतत्पदमाख्यातमित्यादि, तस्मादतीतकालनयानुवृत्त्याऽतीतां वृत्तिमपेक्ष्य द्रव्यावश्यकमित्युच्यत इति क्रिया, यथा को दृष्टान्त इति १, प्रश्ननिर्वचनमाह-अयं मधुकुम्भ आसीदयं घृतकुम्भ आसीदित्यादि अक्षरगमनिका, भावार्थ उच्यते तत्र शय्यासंस्तारको प्रतीतौ, सिद्धशिलातलं तु यत्र शिलातले साधवस्तपः परिकर्म्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाअनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते नोआगम द्रव्ये भेदाः" ॥ १४ ॥ Page #109 -------------------------------------------------------------------------- ________________ रोभव्य | शरीराव. श्रीअनुका चेति, क्षेत्रगुणतश्च तत्र यथाभद्रिकदेवतागुणादाराधना सिद्धिमासादयतीति, अन्ये तु व्याचक्षते-यस्मिन् शिलातले सिद्धः कश्चिदिति, गतं स्थितहारि-वृत्ती मित्यनर्थान्तरं, अहो दैन्यविस्मयामंत्रणेषु त्रिष्वपि युज्यते, तत्रानित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्य पार्श्वस्थमामंत्रयत | आमंत्रणमिति, अनेन प्रत्यक्षेण उत्पत्तिकालादारभ्य प्रतिसमयं शीर्यत इति शरीरं तदेव पुद्गलसंघातनरूपत्वात् समुच्छ्यस्तेन जिनदृष्टेन भावेन ॥१५॥ | भूतपूर्वगत्या जीवितशरीरयोः कथश्चिदभेदात् आवश्यकमित्येतत्पदमाख्यातं सामान्यविशेषरूपेण, अन्ये तु व्याचक्षते-' आधवियं' ति प्राकृत शैल्या छान्दसत्वाञ्च गुरोः सकाशादागृहीतं, प्रज्ञापितं सामान्यतो विनेयेभ्यः, प्ररूपितं प्रतिसूत्रमर्थकथनेन, दर्शितं प्रत्युपेक्षणादिदर्शनेन, इयं दाक्रिया पाभरक्षरैरुपात्ता इत्थं च क्रियत इति भावना,निदर्शितं कथचिदगृहतः परयाऽनुकम्पया निश्चयेन पुनः पुनर्दर्शितं, उपदर्शितं सकलनययुक्तिभिः, अन्ये त्वन्यथापि व्याचक्षते, तदलं तदुपन्यासलक्षणेन प्रयासेनेति, अतः द्रव्यावश्यकमभिधीयते, आह-आगमक्रियातीतमचेतनमिदं कथं द्रव्या| वश्यकमभिधीयते ?, अत्रोच्यते, अतीतकालनयानुवृत्त्या, यथा को दृष्टान्त:!, तत्र दृष्टमर्थमन्तं नयतीति दृष्टान्तः, लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं स दृष्टान्त इत्यन्ये, अयं मधुकुम्भ आसीदित्यादि, अतीतमधुघृतघटवदिति भावना । सेत' मित्यादि निगमनं । ‘से किं त'मित्यादि (१७-२१) भव्यो योग्यो दलं पात्रमिति पर्यायाः, तस्य शरीरं तदेव भाविभावाऽऽवश्यककारणत्वात् द्रव्यावश्यक भव्यशरीरद्रव्यावश्यकं, 'जो जीवो' त्यादि, यो जीवो योन्या-अवाच्यदेशलक्षणया जन्मत्वेन सकलनिर्वृत्तिलक्षणेन, अनेनामगर्भव्यवच्छेदमाह, निष्कान्तो-निर्गतोऽनेनैव शरीरसमुच्छ्येणेति पूर्ववत्, आदत्तेन-गृहीतेन, अन्ये त्वभिदधति- 'अत्तएणं' ति आत्मीयेन, जिनदृष्टेन भावेनेत्यादि पूर्व| वत्, अथवा तदावरणक्षयोपशमलक्षणेन 'सेयकाळे' त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते, न सावच्छिक्षते, तदेतद्भाविनी वृत्तिमंगकृित्य | भव्यशरीरद्रव्यावश्यकमित्युच्यते, यथा को दृष्टान्त इत्यादि भावितार्थ यावत 'से त' मित्यादि । 'से किं तमित्यादि (१८-२२) ज्ञशरीर ४॥१५॥ Page #110 -------------------------------------------------------------------------- ________________ श्रीअनु हारि वृत्तौ ॥१६॥ लौकिक द्रव्याव. भव्यशरीराभ्यां व्यतिरिक्तं द्रव्यावश्यकमिति निरूपितशब्दार्थमेव त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं, 'से किं त'मित्यादि (१९-२२ )एते राजेश्वरादयः मुखधावनादि कृत्वा ततः पश्चाद्राजकुलादौ गच्छंति तदेतल्लौकिकं द्रव्यावश्कमिति क्रिया, तत्र राजा-चक्रव गदिमहामाण्डालिकान्तः ईश्वरो-युवराजा माण्डलिकोऽमात्यश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबंधभूषितः माडम्बिक:-छिन्नमंडलाधिपः कोटुम्बिक:-कतिपयकुटुम्बप्रभुः इभ्यः-अर्थवान् , स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति, श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्, सेनापतिः- नरपतिनिरूपितोष्ट्रहस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थनायक:- 'गणिम धरिमं मेजं पारिच्छेजं व दव्वजाय तु । घेत्तर्ण लाभट्ठी | वञ्चइ जो अण्णदेसं तु ॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे । सो सत्थवाहनामं धणोव्व लोए समुब्वहति ॥ २ ॥ प्रभृतिग्रहणेन प्राकृतजनपरिग्रहः, 'कल्लं पादुप्पभाताए' इत्यादि, कल्लमिति श्वः प्रज्ञापकापेक्षमेतत् , यतः प्रज्ञापको द्वितीयायामेव प्रज्ञापयति, प्रादुः प्रकाशन इत्यर्थे धातुः, ततश्च प्रकाशप्रभातायां रजन्यां सुविमलायामित्यादिनोत्तरोत्तरकालभाविना विशेषणकलापेनाऽत्यंतोद्यमवतां मानवानां तमावश्यककालमाह, 'फुल्लोत्पलकमलकोमलोन्मीलिते' इहोत्पलं पद्ममुच्यते कमलस्त्वारण्यः पशुविशेषः ततश्च फुल्लोत्पलकमलयो:-विकशितपद्मकमलयोः कोमलं-अकठोरं उन्मीलतं यस्मिन्निति समासः, अनेनारुणोदयावस्थामाह, 'अहापंडुरे पहाए' | अथ आनन्तर्ये, तथा 'रक्तासोगे' त्यादि, रक्ताशोकप्रकाशकिंशुकशुकमुखगुंजार्द्धरागसदृशे, आरक्त इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके कमलाकरो-हृदादिजलाश्रयस्तस्मिन्नलिनखिण्डं तद्बोधक इत्यनेन स्थलनालिनव्यिवच्छेदमाह, यद्वा कमलाकरनलिनीखण्डयोर्भेदनेवै ग्रहणं, 'उत्थिते' उद्गते सूर्ये सहस्ररश्मी-सहस्रकिरणे दिनकरे-आदित्ये तेजसा ज्वलति सति, विशेषण बहुत्वं महत्त्वाशयशुद्धयर्थ कर्त्तव्यमितिख्यापनार्थ, RECORRESS Page #111 -------------------------------------------------------------------------- ________________ द्रव्यावश्यक श्रीअनुय ते सर्व एव विशेषाः सन्ति तस्मिन्नुदिते, अज्ञातज्ञापनार्थ वा विशेषकलाप इति, 'मुहधोवणे' त्यादि, निगमनान्तं प्रायो निगदसिद्धमेव, नवरं पुष्पहारि.वृत्ती | माल्ययोरयं विशेष:-अप्रथितानि पुष्पाणि प्रथितं माल्यं, विकाशतानि वा पुष्पाण्यविकशितानि माल्यं, आरामोद्यानयोरप्ययं विशेष:-विविधपुष्प जात्युपशोभितः आरामः चम्पकवनाघुपशोभितमुद्यान । 'से किंत' मित्यादि (२०-२४) यदेते चरकादयः इडाज्यादेरुपलेपनादि कुर्वन्ति तदेतत्कु॥१७॥ प्रावनिक द्रव्यावश्यकमिति क्रिया, तत्र चरका:-धाटिभिक्षाचराः चीरिका-रध्यापतितचीरपरिधानाश्चीरोपकरणा इत्यन्ये, चर्मखण्डिका:चर्मपरिधानाश्चर्मोपकरणा इति चान्ये, भिक्षोण्डा:- भिक्षाभोजिनः सुगतशासनस्था इत्यन्ये, पाडुरङ्गाः- भौताः गीतमा:-लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापववृषभकोपायतः कणभिक्षाग्राहिणः, गोवृत्तिका:-गोश्चर्यानुकारिणः, उक्तं च-गावीहें समं निग्गमपवेसठाणासणाइ य करेंति । मुंजंति य जह गावी तिरिक्खवासं विभावेन्ता ॥१॥ गृहधर्मा:- गृहस्थ एव श्रेयानित्यभिसंधाय तद्यथोक्तकारिणः धर्ममंहितापरिज्ञानवत: सभासदः, अविरुद्धा:- वैनयिका, उक्तं च- 'अविरुद्धविणयकारी देवादीणं पगए भत्तीए । जह वेसियायणसुओ एवं अण्णेवि नायव्वा ॥१॥ विरुद्धा-अक्रियावादिनः, परलोकानभ्युपगमात्मर्ववादिभ्य एव विरुद्धा इति, वृद्धा:-तापसा: प्रथमसमुत्पन्नत्वात्तै प्रायो वृद्धकाल एव दीक्षाप्रतिपत्तेः श्रादका धिगवर्णाः, अन्ये तु वृद्धश्रावका इति व्याचक्षते धिग्वर्णा एव, प्रभृतिपहणात् परिव्राजकादिपरिग्रहः, पाखण्डस्थाः 'कल्ल' मित्यादि पूर्ववत् 'इंदं सिवे'त्यादि, इन्द्रः प्रतीतः स्कन्द:- कार्तिकेयः रुद्रः:-प्रतीतः शिवो-महादेवः वैश्रवणो-यक्षनायकः देवः-सामान्यः नागो-भवनवासिभेदः यक्षा-व्यन्तर: भूत:-स एव मुकुन्दो-बलदेवः आर्या-प्रशान्तरूपा दुर्गा कोटिक्रिया-सैव महिषाद्यारूढा, | उपलेपसम्मार्जनावर्षणधूपपुष्पगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्रोपलेपनं-छगणादिना प्रतीतमेव सम्मार्जनं दण्डपुच्छादिना आवर्षणं गन्धोदकादिनेति 'से-त' मित्यादि । 'जे इम' त्ति (२१-२६ ) ये एते ' समणगुणमुक्कजोगित्ति' श्रमणा:-साधवस्तेषां गुणा: AMRACCOLLECRCLUSA ॥१७॥ Page #112 -------------------------------------------------------------------------- ________________ श्रीअनु PREGNANCES कुप्रावचनिक लौकिकद्रव्यावश्यके ॥१८॥ मूलोत्तराख्याः प्राणातिपातादिविनिवृत्त्यादयः पिण्डविशुद्धादयश्च, योजनं योगः आसेवनमित्यर्थः श्रमणगुणेषु मुक्तो योगो यैस्ते तथा| विधाः, शेषाः अवयवाः यावत् घट्टत्ति अवयवावयविनोरभेदोपचारात् जङ्घे फेनकादिना घृष्टे येषां ते घृष्टाः, तथा 'मट्ठा' तैलोदकादिना मृष्टाः | मतुप्लोपाद्वा मृष्टवंतो मृष्टाः 'तुप्पोट्ट' ति तुप्रं-स्निग्धं तुप्रा ओष्ठाः समदना वा येषां ते तुप्रौष्ठाः, शेषं कण्ठ्यं, यावदुभयका|लमावश्यकस्येत्येवावश्यकाय, छट्ठीविभत्तीइ भण्णइ चउत्थीति लक्षणात् , प्रतिक्रमणायोपतिष्ठन्ते तदेतत् द्रव्यावश्यकं, भावशून्यत्वादभिप्रेतफलाभावाच, एत्थ उदाहरणं- 'वसंतउरं नगरं, तत्थ गच्छो अगीयत्थसंविग्गो भविय विहरति, तत्थ | य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसिय उदउल्लादियाओ अणेसणाओ पडिगाहेत्ता महता संवेगेण पडिक्कमणकाले आलोएति, तस्स पुण सो गच्छगणी अगीयस्थत्तणओ पायच्छित्तं देतो भणति-अहो इमो धम्मसडिओ साहू, सुहं पाडसवितुं दुक्खं आलाए, एवं नाम एसो आलोएति अगूईतो असढत्तओ सुद्धोत्ति, एवं च दट्टणं अण्णे अगीयत्थसमणा पसंसंति, चिंतेति य-णवरं आलोएयव्वंति, | णस्थि किंचि पडिसेवितेणति, तत्थ अण्णया कयादी गीयत्थो संविग्गो विहरमाणो आगओ, सो दिवसदेवसिय अविहिं | दट्ठणं उदाहरणं दाएति-गिरिणगरे वाणियओ रत्तरयणाणं घरं भरेऊण वरिसे २ संपलीवेइ, एवं च दहणं सव्वलोगो | अविवेगत्तओ पसंसंति-अहो! इमो धण्णो जो भगवतं अग्गि तप्पेति, तत्थऽण्णया पलीवियं गिहं वाओ य पबलो जाओ सव्वं नगरं दव, ततो सो पच्छा रण्णा पडिहओ, णिण्णारो य कओ, अण्णाहिं णगरे एवं चेव करेइ, सो राइणा सुतो जहा कोवि वाणिओ एवं करेइत्ति, सो तेण सव्वस्सहरणो काऊण विसजिओ, अडवीए किं न पलीवेसि?, तो जहा तेण वाणिएण अवसेसावि दड्डा एवं तुमंपि एवं पसंसंतो एते साहुणो C ORECACHAR Page #113 -------------------------------------------------------------------------- ________________ वश्यकम् सव्वेवि परिचयास, ताहे जाहे सो न ठाइ ताहे तेण साहुणो भणिता-एस महानिद्धम्मो अगीयत्थो, ता अलं एयस्स आणाए, जइ एयस्स णिश्रीअनु० भावागहो ण कीरइ तआ अण्णेवि विणस्संतित्ति | 'सेत' मित्यादि निगमनत्रयं निगदसिद्धं । 'से किंत' मित्यादि (२२-२८) अवश्यक्रियानुष्ठाहारि-वृत्ती नादावश्यकं गुणानां च आवश्यमात्मानं करोत्यावश्यक, उपयोगाद्यात्मकत्वाद्भावश्चासावावश्यकं चेति समासः, भावप्रधानं वाऽऽवश्यक ॥ १९॥ भावावश्यक, भावावश्यक द्विविधं प्रज्ञप्तं, तद्यथा- आगमतो नोआगमतश्च, ‘से किंत' मित्यादि, (२३-२८)ज्ञ उपयुक्तः, अयमत्र भावार्थ: आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुद्यमानपरिणामस्तत्रैवोपयुक्तस्तदुपयोगानन्यत्वादागमतो भावावश्यकमिति, तथा चाह- 'सेत'-15 मित्यादि निगमनं । ' से किंत ' मित्यादि, (२४-२८) नोआगमतो भावावश्यकं ज्ञानक्रियोभयपरिणामो, मिश्रवचनत्वानोशब्दस्य, त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकमित्यादि, ‘से किंत'मित्यादि ( २५-२८ ) पूर्वाह्वे भारतमपराहे रामायणं, तद्वचनश्रोतृणां पत्रकपरावर्त्तन संयतगात्रादिक्रियायोगे सति तदुपयोगभावतो ज्ञानक्रियोभयपरिणामसद्भावादित्यभिप्रायः, 'से त' मित्यादि निगमनं, 'से किंत' मित्यादि &ा(२६-२९) गतार्थ यावदिज जलीत्यादि, इजंजलिहोमजपाणुरूवनमस्कारार्दनि श्रद्धानुभावयुक्तत्वात, भावावश्यकानि कुर्वति, तत्र इज्ज्या वलियांगांजलिरुच्यते, स च यागदेवताविषयः मातुर्वाञ्जलिरिज्जाञ्जलिर्मातनमस्कारविधावितिभावः होमामिः-हवनक्रिया जपो| मंत्रादिन्यासः उडुरुक्खं(क) ति देशीवचनं वृषभर्जितकरणाद्यर्थ इति, अन्ये तु व्याचक्षते-उंदु-मुखं तेण रुक्खं(क)ति-सहकरणं तंपि वसभढेकियादि चेव घेप्पति, नमस्कारः प्रतीतो, यथा- नमो भगवते दिवसनाथाय, आदिशब्दात् स्तवादिपरिग्रहः, ' सेत' मित्यादि, निगमनं, 'से किं त' मित्यादि, (२७-३०) यदित्यावश्यकमभिसंबद्धघते, श्रमणो वेत्यादि सुगम, यावत्तचित्तत्यादि, सामान्यतस्तस्मिन् आवश्यके 13॥ १९ ॥ टूचित्त-भावमनोऽस्येति तश्चित्तः, तथा तन्मनो द्रव्यमन: प्रतीत्य विशेषोपयोग वा, तथा तल्लेश्य:- तत्स्थशुभपरिणामविशेष इति भावना, KLACANCHORECACANCACANCY SAG Page #114 -------------------------------------------------------------------------- ________________ श्रीअनु० ठाउक्तं च- 'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥ तथा 'तध्यवसितः' इहाध्यव-18 नोआगम हारि.वृत्तोसायोऽध्यवसित-तञ्चित्तादिभावयुक्तस्य सतः तस्मिन्नावश्यक एवाध्यवसितं क्रियासंपादनविषयमस्यति तदभ्यवसिनः, तथा तत्तीब्राध्यव- भावा साय: इह प्रारम्भकालादारभ्य संतानक्रियाप्रवृत्तस्य तस्मिन्नेव तीत्रमध्यवसाय प्रयत्नविशेषलक्षणमस्येति समासः, तथा तदर्थोपयुक्त:--17 ॥२०॥ वश्यक तस्यार्थस्तदर्थस्तस्भिन्नुपयुक्तः, प्रशस्ततरसंवेगविशुध्यमानस्याऽऽवश्यक एव प्रतिसूत्रं प्रत्यर्थ प्रतिक्रिय चोपयुक्त इति भावार्थः, तथा |श्रुतनिक्षेतदर्पितकरण: इह उपकरणानि-रजोहरणमुखवस्त्रिकादीनि तस्मिन्नावश्यके यथोचितव्यापारनियोगेनापितानि-न्यस्तानि करणानि येन स त पाश्च थाविधः, द्रव्यत: सम्यक स्वस्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभवतः, असकृदनुष्ठानात्पूर्वभावनाऽपरिच्छेदत एव, पुन: २ प्रतिपत्तरिति हृदयं, असकृदनुष्ठानेऽपि प्रतिपत्तिसमयभावनाअविच्छेदादिति, उपसंहरन्नाह- अन्यत्र-प्रस्तुतव्यतिरेकेण कुत्रचित्कार्यान्तरे मनः अकुर्वन् , मनोग्रहणं कायवागुपलक्षणं, अन्यत्र कुंत्रचिन्मनोवाकायानकुर्वन्नित्यर्थः, उभयकालं- उभयसम्यमावश्यक-प्रागनिरूपितशब्दार्थ करोति-निर्वतयति स खल्बावश्यकपरिणामानन्यत्वादावश्यकमिति क्रिया, 'सेत' मित्यादि निगमन, उक्तं भावावश्यकं ॥ अस्यैवेदानीमसंमोहाथ पर्यायनामानि प्रतिपादयन्नाह ' तस्स णं इम' इत्यादि (२८-३०) तस्यावश्यकस्य 'ण' निति वाक्यालङ्कारे अमूनि वक्ष्यमाणानि एकाथिकानि- तत्वत एकार्थविषयाणि नानाघोपाणि-नानाव्यञ्जनानि नामधेयानि भवन्ति, इह घोषा उदात्तादयः कादीनि व्यञ्जनानि ।। तदाथा-- * आवस्सगं' गाहा (२-३०) व्याख्या-अवश्यक्रियाऽनुष्ठानादावश्यक, गुणानां वा वश्यमात्मानं करोतीत्यावश्यक, अवश्य- KI॥२०॥ करणीयमिति मोक्षार्थिना नियमानुप्लेयमिति, ध्रुवनिग्रह इत्यत्रानादित्वात्प्रायोऽनंतत्वाञ्च ध्रुवं- कर्म तत्फलभूतो वा भावस्तस्य निग्रहो ध्रुवनिग्रहः, निपहहेतुत्वान्निग्रहः, तथा कर्ममलिनस्थाऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः, अध्ययनपटकवर्ग:-- सामायिकादिषध्ययनसमुदायः Page #115 -------------------------------------------------------------------------- ________________ ॥२१॥ SAX श्रीअनुपा सम्यग् जीवकर्मसंबंधव्यवहारापनयनान्न्यायः मोक्षाराधनानिबन्धनवादाराधना मार्ग:--पन्थाः शिवस्पेति गाथार्थ:-। 'समणेण' गाहाव्यतिरिक्तं हारि.वृत्ती ३-३१) निगदसिद्वैव, नवरं अन्त इति मध्ये, 'सेत' मित्यादि निगमनं | 'से कित'मित्यादि (२९-३१) श्रुतं प्रागनिरूपितशब्दार्थमेव, चतु | विधं प्रज्ञप्तमित्याद्यावश्यकविवरणानुसारतो भावनीयं, यावत् 'पत्तयपोत्थयलिीहंत (३७-३४) इह पत्रकाणि तलताल्यादिसंबन्धीनि तत्संघातनिष्पन्नास्तु पुस्तकाः, वस्त्रनिष्फण्णे इत्यन्ये, इयमत्र भावना- पत्रकपुस्तकलिखितमपि भावश्रुतनिबन्धनत्वात् द्रव्यश्रुतमिति । साम्प्रतं प्राकृतशैल्या तुल्यशब्दाभिधेयत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुताधिकार एव निर्दोषत्वादिख्यापनप्रसंगोपयोगितया सूत्रनिरूपणायाह-'अह वे त्यादि ' अथवेति प्रकारान्तरप्रदर्शनार्थः सूत्रं पश्चविधं प्रज्ञप्त, तद्यथा- 'अंडज' मित्यादि से किं त' मित्यादि अंडाज्जातमण्डजं हंसगर्भादि, कारणे कार्योपचारात्, हंसः किल पतङ्गः तस्य गर्भः २ कोशिकारकः, आदिशब्दः स्वभेदप्रकाशकः कौशिकारप्रभवं चटकसूत्रमित्यर्थः, पञ्चेन्द्रियहंसगर्भजमित्यादि केचित् , 'सेत' मित्यादि निगमनं, एवं शेषेष्वपि प्रश्नानगमने वाच्ये, पोण्डात् जातं पोण्ड फलिहमादित्ति-कपोसफलादि कारणे कार्योपचारादेवेति भावना, कीटाज्जातं कीटजं पञ्चविधं प्रज्ञप्तं, तद्यथा- 'पट्टेत्यादि, पट्टित्ति-पट्टसूत्रं मलयं-अंशुक चीणांशुक्र-कृमिरागादि, अत्र वृद्धा व्याचक्षते-किल मि विसए पट्टो उप्पज्जति तत्थ अरण्णे वणणिगुंजट्ठाणे मंस चीणं वा आमिसं पुजपुंजेहिं ठविज्जइ, ततो तेसिं पुजाण पासओ णिप्पुण्णया अंतरा बहवे खीलिया भूमिए उद्धा५ निहोडिज्जंति, तत्थ वणंतराओ पयंगकीडा आगच्छति, ते मंसचीणादियमामिस चरंत इतो ततो य कीलंतरेसु संचरंता लाला मुयंति, एस ॥२१॥ पट्टेत्ति, एस य मलयवज्जेसु भणितो, एवं चेव मलयविसउप्पण्णे मलएत्ति भण्णइ, एवं चेव चीणविसयबहिमुप्पण्णे अंसुए, चीणविस-| युप्पण्णे चीणंसुएत्ति, एवमेतोस खत्तविससओ कीडविसंसो कीडविसेसतो य पट्टसुत्तविसेसतो भवति, एवं मणुयादिरुहिरं घेत्तुं केणवि जोएण जुत्तं 1560 SRO Page #116 -------------------------------------------------------------------------- ________________ श्रीअनु० भायणत्थं ठविज्जति, तो तत्थ किमी उप्पज्जति, ते वायाभिलासिणो छिद्देण णिग्गता इतो ततो आसन्नं भमंति, तर्सि णीहारलाला किमिराग-181 नोआगम हारि.वृत्तीतसुत्तं भण्णइ, तं सपरिणामरंगरंगियं चेव भवइ, अन्ने भणति-जाहे रुहिरुप्पन्ना किमिते तत्थेव मलित्ता कसबटुं उत्तारित्ता तत्थ सेहिं जोगभावश्रुतं पक्खिवित्ता पट्टसुत्तं रयंति तं किमिरागं भण्णइ, अण्णुग्गाली, वालयं पंचविधं 'उण्णिय' मित्यादि उण्णादिया पसिद्धा, मिएहिंतो लहुतरा ॥२२॥ स्कंधनिक्षेमृगाकृतयः बृहत्पिछाः तेसि लोमा मियलोमा, कुतवो उंदररोमेसु, एतेसिं चेव उण्णियादीण उवहारो किहिसं, अहवा एतेसिं दुगादि पाश्च संजोगेण किट्टिस, अहवा जे अण्णे सणमादिया रोमा ते सव्वे किट्टिसं भण्णति, 'से तं वालज' मिति निगमनं । 'से किं तं वागज' मित्यादि, सनिगमनं निगदसिद्धमेवेति, 'से किं त' मित्यादि, (३८-३५ ) इदमप्यावश्यकविवरणानुसारतो भावनीय, प्रायस्तुल्यवक्तव्यत्वात् , नवर-17 मागमतो भावश्रुतं तज्झस्तदुपयुक्तस्तदुपयोगानन्यत्वात्, नोआगमतस्तु लौकिकादि, अत्राह-नोआगमतो भावभतमेव न युज्यते, तथाहि-यदि नोशब्दः प्रतिषेधवचनः कथमागमः?, अथ न प्रतिषेधवचनः कथं तर्हि नोआगमत इति, अनोच्यते, नोशब्दस्य देशप्रतिषेधवचनत्वात् चरण-1 गुणसमन्वितश्रुतस्य विवक्षितत्वात् चरणस्य च नोआगमत्वादिति । 'जं इमं अरहतेही' (४२-३७ ) त्यादि, नन्दीविशेषविवरणा-13 नुसारतोऽन्यथा वोपन्यस्तविशेषणकलापयुक्तमपि स्वबुद्धथा नेयमिति, शेषं प्रकटार्थ यावन्निगमनमिति । 'तस्स णं इमे' इत्यादि पूर्ववत | 'सुतसुत्त' गाहा (*४-३८) व्याख्या-श्रूयत इति श्रुतं, सूचनात्सूत्रं, विप्रकीर्थप्रन्थनाद् प्रथः, सिद्धमर्थमन्तं नयतीति सिद्धान्त:.1* मिथ्यादर्शनाविरतिप्रमादकषाययोगप्रवृत्तीवशासनात् शासनं, पाठांतरं वा प्रवचनं, तत्रापि प्रगतं प्रशस्तं प्रधानमादौ वा वचनं 8 |॥२२॥ प्रवचनं, मोक्षायाज्ञप्यन्ते प्राणिनोऽनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हितोपदेशरूपत्वादुपदेशनमुपदेशः, यथावस्थितजीवादिपदार्थप्रज्ञापनात् प्रज्ञापनेति, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं आगम इति, एकार्थपर्यायाः सूत्र इति गाथार्थः । “से त' मित्यादि GHARASSASSISHA Page #117 -------------------------------------------------------------------------- ________________ श्रीअनु: हारि-वृत्ती ॥ २३॥ RECAMERGRECC154GR3SAX निगमनं । 'से किंत' मित्यादि (४४-३८) वस्तुतो भावितार्थमेव, यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः प्रज्ञप्तस्तद्यथा, 'सञ्चित्ते स्कन्ध त्यादि प्रश्नसूत्रं ( ४७-३९) चित्तं मनोऽर्थविज्ञानमिति पर्यायाः सह चित्तन वर्तत इति सचित्तः सचित्तश्चासौ द्रव्यस्कन्धश्चेति समासः, निक्षेपाः इह विशिष्टैकपरिणामपरिणतः आत्मप्रदेशपरमाण्वादिसमूहः स्कन्धः अनेकविध:-अनेकप्रकारः व्यक्तिभेदेन प्रज्ञप्तः-प्ररूपितः, तद्यथा'यस्कन्ध' इत्यादि, हयः-अश्वः स एव विशिष्टकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः, एवं शेषेष्वपि भावनीयं, इह च सचित्तद्रव्यस्कन्धाधिकारादात्मन एव परमार्थतश्चेतनत्वादसङ्ख्येयप्रदेशात्मकत्वाच कथञ्चिच्छरीरभेदे सत्यपि हयादीनां हयादिजीवा एव गृह्यन्ते इति सम्प्रदायः, प्रभूतोदाहरणाभिधानं तु विजातीयानकस्कन्धाभिधानेकपरमपुरुषस्कन्धप्रतिपादनपरदुनयनिरासार्थ, तथा चाहुरेके- " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥" एवं हि मुक्तेतराद्यभाव-* प्रसङ्गात् व्यवहारानुपपत्तिरिति । 'सेत' मित्यादि निगमनं । ' से किं त' मित्यादि, (४८-४०) अविद्यमानचित्तः अचित्तः अचित्तश्चा| सौ द्रव्यस्कन्धश्चेति समासः, अनेकविधः प्रज्ञप्त इति पूर्ववत् , तद्यथा-द्विप्रदेशिक इत्यादि आनिगमनं सूत्रासद्धमिति, 'सेकिंत' मित्यादि (४९-४०) मिश्रः-सचित्ताचित्तसंकीर्णः ततो मिश्रश्चासौ द्रव्यस्कन्धश्चेति समासः, सेनाया-हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायलक्षणाया अग्गस्कन्धं अग्रानीकमित्यर्थः, तथा मध्यमः पश्चिमश्चति, 'सेत' मित्यादि निगमनं, 'अहवे' त्यादि (५०-४०) सुगम यावत् से किं तं कासिणकूखंधे (५१-४०) कृत्स्न:-संपूर्णः कृत्स्नश्चासौ स्कन्धश्चेति विग्रहः 'सचेव' इत्यादि, स एव हयस्कन्ध इत्यादि, | आह-यद्येवं ततः किमर्थ भेदेनोपन्यास इति, उच्यते, प्राक् सचित्तद्रव्यस्कन्धाधिकारात् तथाऽसम्भविनोऽपि बुद्धचा निकृष्य जीवा एवोक्ताः इह तु जीवप्रयोगपरिणामितशरीरसमुदायलक्षणः समन एव कृत्स्नः स्कन्ध इति, अन्ये तु जीवस्यैव कृत्स्नस्कन्धत्वाद् व्यत्ययेन व्याचक्षते, AASACARREARCRACK Page #118 -------------------------------------------------------------------------- ________________ GA श्रीअनु० तथाऽप्यविरोधः, 'सेत' मित्यादि निगमनं । ' से किंत' मित्यादि (५२-४१) न कृत्स्न: अकृत्स्नः अकृत्स्नश्चासौ स्कन्धश्च अकृत्स्नस्कन्धः द्रव्यभाव हारि-वृत्तासे चेवे' त्यादि, स एव द्विप्रदेशादिः, अयमत्र भावार्थ:-द्विप्रदेशिक: त्रिप्रदेशिकमपक्ष्याकृत्स्नो वर्तते इत्येवमन्येष्वपि वक्तव्यं, न यावत् का स्कन्धाः ॥२४॥ न्यमापद्यत इति, यद्येवं हयादिकृत्स्नस्कन्धस्यापि तदन्यमहत्तरस्कन्धापेक्षया अकृत्स्नस्कन्धत्वप्रसङ्गो, न, असंख्येयजीवप्रदेशान्योन्यानुगत| स्यैव विवक्षितत्वात् जीवप्रदेशानां च स्कन्धान्तरेऽपि तुल्यत्वाद् बृहत्तरस्कन्धानुपपत्तिः, जीवप्रदेशपुद्गलसाकल्यवृद्धौ हि महत्तरत्वमिति, अत्र | बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद् गमनिकामात्रमेतत्, 'सेत' मित्यादि निगमनं । ' से किं त' मित्यादि (५३-४१) अनेकद्रव्यश्वासौ स्कन्धश्चेति समासः, विशिष्टकपरिणामपरिणतो नखजघोरुरदनकेशाद्यनेकद्रव्यसमुदाय इत्यर्थः, तथा चह- 'तस्सेवे'त्यादि, तस्यैव विवक्षितस्कन्धस्य देश:-एकदेशः अपचितो जीवप्रदेशविरहादिति भावना, तथा तस्यैव देश उपचितो जीवप्रदेशभावादित्ति हृदयं, एतदुक्तं भवति-जीवप्रयोगपरिणामितानि जीवप्रदेशावचितानि च नखरोमरदनकेशादीन्यनेकानि द्रव्याणि तथाऽन्यानि जीवप्रयोग| परिणामितानि जीवप्रदेशोपचितानि च चरणजङ्घोरुप्रभृतानि प्रभूतान्येव, एतेषामपचितोपचितानामनेकद्रव्याणां पुनयों विशिष्टैकपरिणामो | देहाख्यः सोऽनेकद्रव्य इति, अत्राह- ननु द्रव्यस्कन्धादस्य को विशेष ? इति, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विशिष्टक-18 परिणामपरिणतः परिगृह्यते, न नखाद्यपेक्षयापि, अयं तु नखाद्यपेक्षयाऽपीत्ययं विशेष इत्यलं प्रसङ्गेन। 'सेत' मित्यादि निगमनं 'से किंत'मित्यादि सुगम (५५-४२) यावत् ' एतेसि' मित्यादि नवरमागमतो भावस्कन्धः ज्ञ उपयुक्त तदर्थोपयोगपरिणामपरिणत इत्यर्थः, नो-2 ॐ॥२४॥ बागमतस्तु ज्ञानक्रियासमूहमय इति, अत एवाह 'एतेसिं चेव' इत्यादि (५६-४१) एतेषामेव प्रस्तुतावश्यकभेदानां सामायिकादीनां | | षण्णामध्ययनानां समुदायसमितिसमागमेन, इहाध्ययनमेव पवाक्यसमुदायत्वात् समुदायः, समुदायानां समितिः-मेलकः, समुदाय NES Page #119 -------------------------------------------------------------------------- ________________ मेलक: समुदायसमितिः, इयं च स्वस्वभावव्यवस्थितानामपि भवति अत एकीभावप्रतिपत्त्यर्थमाह- समागमेन समुदयसीमतः समागमोश्रीअनु० आवश्यकहारि-वृत्ती विशिष्टैकपरिणाम इति समासस्तेन आवश्यकश्रुतभावस्कन्ध इति लभ्यते, अयमत्र भावार्थ:--सामायिकादीनां पण्णामध्ययनानां समावेशात निरूपणं शानदर्शनक्रियोपयांगवतो नोआगमतो भावस्कन्धः, नोशब्दस्य मिश्रवचनत्वात् क्रियाया अनागमत्वादिति, निगमनं । 'तस्स ण'-IC ॥ २५॥ मित्यादि (५७-४३) पूर्ववत्, यावत् 'गणकाय' गाहा (*५-४३) व्याख्या-मल्लगणवद्गणः पृथिवीसमस्तजीवकायवत्कायः व्यादि परमाणुस्कन्धवत्स्कन्धः गोवर्गवद्वर्गः शालिधान्यराशिवद्राशिः विप्रकीर्णधान्यपुरुजीकृतपुजवत्पुजः गुडादिपिण्डीकृतपिंडवत् पिण्डः हिरण्या-18 वितव्यनिकरवनिकर तीर्थादिपु समिलितजनसंचातवत् संवातः राजगृहामणजनाकुलवत् आकुलं पुरादिजनसमूहवत् समूहः सेत-' मित्यादि निगमनं । आह- पुनरिदमावश्यकं घडध्ययनात्मकमिति ?, उच्यते, षडधिकारविनियोगात् , क एतेऽर्थाधिकारा ? इति तानुपद|शयनाह--'आवस्सगस्स ण' नित्यादि (५८-४३) सावज्जगाहा (*६-४३) व्याख्या- सावद्ययोगविरति:-सपापव्यापारविरमणं सा&ामायिकाधिकारः, सत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वादुपकारित्वात्सद्भुतगुणोत्कीतनकरणादन्तःकरणशुद्धेः प्रधानशकमक्षयकारणत्वादर्शनविशुद्धिः पुनधिलाभहेतुत्वाद्भगवतां जिनानां यथाभूनान्यासाधारणगुणोत्कीर्तना चतुर्विशतिस्तवस्येति, गुणवतश्च प्रातपत्त्यर्थं वन्दना वन्दनाध्ययनस्य, तत्र गुणा मूलगुणोत्तरगुणत्रतपिण्डविशुद्यादयो गुणा अस्य विद्यन्त इति गुणवान तस्य गुणवतः प्रति| पत्त्यर्थ वन्दनादिलक्षणा (पतिपत्तिः) कार्येति, उक्तं च 'पासत्थादी' गाहा, चशब्दात्पुटमालवनमासाद्यागुणवतोऽपत्याह, उक्तं च 'परियाय' गाहा, हस्खलितस्य निंदा प्रतिक्रमणार्थाधिकारः कथंचित्प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धधमानाध्यवसायस्य प्रमाद कारणमनुसरतोऽकार्यमिदमतीवेति भावयतो निंदाऽऽत्मसाक्षिकीति भावना, व्रणचिकित्सा कायोत्सर्गस्य, इयमत्र भावना-निन्दया शुद्धिमना SASAKARAN Page #120 -------------------------------------------------------------------------- ________________ ACCOREA श्रीअनु० सादयतः व्रणसाधोपनयेनालोचनादिदशविधप्रायश्चित्तभैषजेन चरणानिचारब्रगचिकित्सति, गुणधारणा प्रत्याख्यानार्थाधिकार इति, अयमत्र हारि.वृत्तोल भावार्थ:- यथेह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसंधारणं च तथा प्ररूपणमर्थाधिकार इति, चशब्दादन्ये चापान्तराला अर्थाधिकारा धिकाराः विज्ञेया इति, एवकारोऽवधारण इति गाथार्थः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावकाशः प्रत्येतव्यः । साम्प्रतं यदुक्तमादी 'श्रुत-1 ॥२६॥ स्कन्धाध्ययनानि चावश्यक' मिति तत्रावश्यकादिन्यासोऽभिहित इदानीमध्ययनन्यासावसरः, स चानुयोगद्वारप्रक्रमायातः प्रत्यध्ययनमोघनिष्पन एव वक्ष्यते, लाघवार्थमिति । साम्प्रतमावश्यकस्य यद्वयाख्यातं यच्च व्याख्येयं तदुपदर्शयन्नाह- आवस्स' गाहा (*७-४४) व्याख्या-पिण्डार्थ:-समुदायार्थः वर्णित:--कथितः समासेन-संक्षेपेण आवश्यकश्रुतस्कन्ध इति शास्त्रस्यान्वर्थाभिधानात्, इत ऊर्द्धमेकैकमध्ययनं | कीयिष्यामः- वक्ष्याम इति गाथार्थः । कीर्तनं कुर्वन्निदमाह- तंजहा--सामाइय' मित्यादि (५९-४४) सूत्रसिद्धं यावत् 'तत्थ पढम| मज्झयणं सामाइयं तत्रशब्दो वाक्योपन्यासार्थों निर्धारणार्थों वा, प्रथम-आयं शेषचरणादिगुणाधारत्वात्प्रधानं मुक्तिहेतुत्वाद्, उक्तं च-1| 'सामायिकं गुणानामाधारः खमिव सर्वभावानाम् । नहि सामायिकहीनाश्चरणादिगुणान्विता येन ।। १ ।। तस्माजगाद भगवान् सामा-15 यिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशम्य मोक्षस्य ॥२॥ बोधादेरधिकमयनमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थ सामायिकम् , इह च समो-रागद्वेषवियुतो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्य आयः समायः, समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायवाटवीभ्रमणसंशविच्छेदकैर्निरुपमसुखहेतुभिरधाकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते, स एव समाय: प्रयोजनमस्याध्ययनसंवेदनानुष्ठानवृन्दस्येति सामायिक, समाय एवं सामायिकं तस्य सामायिकस्य 'ण' मिति वाक्यालकारे 'इमे' त्ति अमूनि वक्ष्यमाणलक्षणानि महापुरस्येव चत्वारीति संख्या न त्रीणि नापि पञ्च अनुयोगद्वाराणि, इहाध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव Page #121 -------------------------------------------------------------------------- ________________ श्रीअनु०ा द्वाराणि-नगरप्रवेशमुखानि, सामायिकपुरस्यार्थाधिगमोपायद्वाराणीत्यर्थः भवंति, 'तद्यथे' त्युपन्यासार्थः ‘उवकमे' त्यादि, इह ची हारि.वृत्तीनगरदृष्टान्तमाचार्याः प्रतिपादयन्ति, यथा यकृतद्वारमनगरमेव भवति, कृतकद्वारमपि दुरधिगमनं कायोतिपत्तये च, चतुमूलद्वारं तु प्रतिद्वारा- पान नुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमप्यधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, योगनया॥२७॥ सप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान द्वारोपन्यास इति, तत्रोपक्रमणमुपक्रम इति भावसाधनः, शास्त्रस्य न्यासदेशसमीपीकर- नां क्रमः माणलक्षणः, सपक्रम्यते वाऽनेन गुरुवाग्योगनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान-18 | साधनः, तथा च शिष्यो गुरुं विनयेनाराध्यानुयोगं कारयन्नात्मनाऽपादानार्थे वर्त्तत इति । एवं निक्षेपणं निक्षेपः निक्षिप्यते वा अनेनास्मिन्न| स्मादिति वा निक्षेपः न्यासः स्थापनेति पर्यायः, एवमनुगमनमनुगम: अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः, सूत्रस्यानुकूल: परिच्छेद इत्यर्थः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नयः, अनन्तधर्मात्मकस्य वस्तुन. एकांशपरिच्छद इत्यर्थः। आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न बनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगते नयर्विचार्यत इत्यतोऽयमेव क्रम इति, उक्त च--- संबध्धमपक्रमतः समीपमानीय रचितनिक्षेपम् । अनुगम्यतेऽथ शास्त्रं नयैरनेकप्रभेदैस्तु ॥१॥ तत्रोपक्रमो द्विप्रकार:-शास्त्रीय इतरश्च, तत्रेतराभिधित्सयाऽऽह-से किं त' मित्यादि (६०-४५) वस्तुतो भावितार्थमेव, यावत् 'से किं तं जाणगसरीरभवियसरीरवइरित्ते दब्बोवकमे' इत्यादि, त्रिविधः प्रज्ञप्तस्तद्यथा--'सचित्ते ' त्यादि, (६१-४६) द्रव्योपक्रम इति वर्त्तते, शेषाक्षरार्थः सचित्तद्रव्योपक्रमनिगमनावसान: सूत्रसिद्ध एव, भावार्थस्त्वयमिह--'सचित्ते' त्यादि, द्रव्योपक्रमः द्विपदचतुष्पदापदभेदभिन्नः,एकैको ॥२७॥ द्विविध:--परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन नटादीनां वर्णा CANCE Page #122 -------------------------------------------------------------------------- ________________ श्रीअनु० दिकरण द्रव्योप A- दिकरणमथवा कर्णस्कन्धवर्द्धनादिक्रियेति, अन्ये शास्त्रगान्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रमं व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेहारि.वृत्ती दात्मकत्वाच्छास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, कित्वात्मद्रव्यसंस्कारविवक्षाऽपेक्षया शरीरवर्णादिकरणवत्स्यादपीति, एवं चतुष्पदाना मपि हस्त्यश्वादीनां शिक्षागुणविशेषकरणं, एवमपदानां अप्याम्रादीनां वृक्षविशेषाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनमिति, एतत्फ॥२८॥ | लानां वा ग प्रक्षेपकोद्रवपलालादिस्थगनादिनेति, आह-यः स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्द्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रम इति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्धं, कथं ?, वर्णस्य तावन्नामकर्मीवपाकित्वात्स्वयमीप भावात् , कलादीनां क्षायोपशमिकत्वात्तस्य च कालान्तरे स्वयमपि संभवात् , विभ्रमविलासादीनां च युवावस्थायां दर्शनात् , तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्र| म्यत इति । आह-परिकर्मवस्तुनाशोपक्रमयोरभेद एंव उभयत्र पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तर | रूपापत्तावपि विशेषेण प्राणिनां प्रत्यभिज्ञानदर्शनात्, वस्तुनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनाद्विशेषसिद्धिरिति, अधवैकत्र दिनाशस्यैव विवक्षितत्वाददोषः, 'से कि तं अचित्तदव्वोवक्कमे ' त्यादि ( ६५-४६ ) निगमन, निगदसिद्धमेव, नवरं खण्डादीनां गुडादी नामित्यत्रानलसंयोगादिना माधुर्यगुणविशेषकरणं विनाशश्च, मिश्रद्रव्योपक्रमस्तु स्थासकादिविभूषिताश्वादिविषय एवेति, विवक्षातश्च कारक13 योजना द्रष्टव्या, द्रव्यस्य द्रव्येन द्रव्याद् द्रव्ये वोपक्रमो द्रव्योपक्रम इति । ' से कित' मित्यादि, (६७-४८) क्षेत्रस्योपक्रमः क्षेत्रोपक्रम इति, आह-क्षेत्रममूर्त नित्यं च, अतस्तस्य कथं करणविनाशाविति ?, अत्रोच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, दि तथा चाह-तास्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः कोशन्तीति यथा, तथा चाह सूत्रकारः- जमिण' मित्यादि, यद्बलकुलिकादिभिः क्षेत्राण्यु REAGAR ॥२८॥ Page #123 -------------------------------------------------------------------------- ________________ x ॥ २९ ॥ श्रीअनु० | पक्रम्यन्ते-योग्यतामापाद्यन्ते आदिशब्दाद्विनाशकारणगजेन्द्रवधादिपरिग्रहः ‘से त' मित्यादि निगमनं । ‘से किं त' मित्यादि, अप्रशस्तहारि.वृत्ती (६८-४८) कालस्य वर्तनादिरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चंद्रोपरागादिपरिज्ञानलक्षणो वा, यद्वा जंण' मित्यादि, भावोप यन्नालिकादिभिः काल उपक्रम्यते--ज्ञानयोग्यतामापाद्यते, नालिका-घटिका, आदिशब्दात् प्रहरादिपरिग्रहः, 'से त' मित्यादि निगमनवाक्यं, क्रमः भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोऽआगमतस्तु प्रशस्तोऽप्रशस्तति, तत्राप्रशस्तो डोडिणिगणिकामा-12 त्यादीनां, एत्थोदाहरणानि-एगा मरुगिणी, सा चिंतेति-किह धूताओ सुहिताओ होज्जत्ति ?, तो जेहिता धूया सिक्खाविया, जहा-वरंती मत्थए पण्हीए आहणिज्जासि, ताए आहतो, सो तुट्ठो पादं महितुमारदो, ण दुक्खावियत्ति, तीए मायाए कहियं, ताए भणिय-जं करेहि तं करेहि सण एस किंचि तुज्झ अवर ज्झतित्ति, वितिया सिक्खाविया, तीएवि आहओ, सो मंखित्ता उवसंतो, सा भणति--तुमंपि वीसत्था विहर, णवरं झंखणओ एसोत्ति, तइया सिक्खविया, तीएवि आहओ, सो रुट्ठो, तेण दढं पिट्टियां धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए &कहियं, पच्छा कवि अणुगमिओ-अम्ह एस कुलधम्मोत्ति, धूया य भणिया--जहा देवयस्स वट्टिज्जासित्ति, मा छहिहिति । एगम्मि जयरे खचउसट्ठिकलाकुसला गणिया, तीए परभावोवकमणनिमित्तं रतिघरम्मि सव्वाओ पगतीओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो बट्टइमाई एइ सो सो नियं २ सिप्पं पसंसति, णायभावो त सुअणुयत्तो भवति, अणुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दव्वजातं वितरेति, एसवि अपसत्थो भावोवकमो । एगम्मि णयरे कोई राया अस्सवाहणियाए सह अमच्चेण णिग्गओ, तत्थ य से अस्सेणऽबाधेणं खलिणे काइया वोसिरिया, खल्लरं बद्धं, तं च पुढविथिरत्तणओ तहडियं चेव रण्णा पडिनियत्तमाणेण सुइरं निज्झाइयं, चिंतियं का।। २९॥ चाणेण--इह तलागं सोहणं हबइत्ति, ण उण वुत्तं, अमच्चेणं इगितागारकुसलेण रायाणमणापुच्छिय महासरं खणावियं चेव, पालीए आरामो BASCO Page #124 -------------------------------------------------------------------------- ________________ C प्रशस्तोभावोपक्रमः श्रीअनु०से पवरो कओ, तेणं कालेणं अस्सवाहणियाए गच्छंतेण दिह, भणियं चऽणेण-कणेयं खणावितं ?, अमच्चेण भणियं-सामिराय ! तुम्हेहिं चेव, हारि.वृत्तोलाकहंपि य?, अवलोयणाए कहिए परितुढेण संवड़णा कता, एसवि अपसत्थो भावोवकमोत्ति, उक्तोऽप्रशस्तः । इदानी प्रशस्त: उच्यते, तत्र | श्रुतादिनिमित्तमाचार्यभावोपक्रमः प्रशस्त इति, आह-व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्या॥३०॥ गत्वात् ,उक्तं च-" गुर्वायत्ता यस्माच्छाखारम्भा भवंति सर्वेऽपि । तस्माद् गुवाराधनपरेण हितकांक्षिणा भाव्यम् ॥ १॥ तथा | भाष्यकारेणाप्यभ्यधायि-'गुरुचित्तायत्ताई वक्खाणगाई जेण सव्वाइं । जेण पुण सुप्पसणं होति तयं तं तहा कुज्जा ॥ १ ॥ आगारिंगित कुसलं जइ सेयं वायसं वदे पुज्जा । तहविय सिं णवि कूडे विरहंमि य कारणं पुच्छे ॥ २ ॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओ लामुद्दी वहति ? । संपाडितवं सीसो जह तह सम्वत्थ कायव्व ॥ ३॥" मित्यादि, आह-ययेवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्र योजनत्वात् , न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात् , तथा च देशकालावपेक्ष्य परिकर्मनाशी द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन विनेयो गुरोईरति चेतः, अथवोपक्रमसाम्यात्प्रकृते निरुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्त इत्यलं प्रसङ्गेन, उक्त इतरः । अधुना | शास्त्रीयप्रातिपादनायाह- अहवे ' त्यादि (७०-५१ ), यद्वा प्रशस्तो द्विविध:-गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, तत्र गुरुभावोपक्रमः प्रतिपादित ' एव, शाम्प्रभावोपक्रमं तु प्रतिपादयन्नाह- अहवे, त्यादि, अथवेति विकल्पार्थः, उपक्रमोभावोपक्रमः पविधः प्रज्ञप्तस्तद्यथा-'अणुपुवी' त्यादि, उपन्याससूत्रं निगदसिद्धमेव, से किं त' मित्यादि (७१-५१), इह पूर्व | प्रथममादिरिति पर्यायाः, पूर्वस्य पश्चाद्नुपूर्व तस्य भाव इति 'गुणवचनब्राह्मणादिभ्यः कर्मणि व्यञ् चेति (पा. ५-१-१२४) स चायं भावप्रत्ययो नपुंसकलिङ्गे यब्करणसामर्थ्याच्च स्त्रीलिङ्गेऽपि, तथा हि तस्मादनुपूर्वभावः आनुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, व्यादि ॥३०॥ Page #125 -------------------------------------------------------------------------- ________________ आनुपूर्वी भेदाः श्रीअनु० * वस्तुसंहतिरिति भावः, इयमानुपूर्वी दशविधा-दशप्रकाराः प्रज्ञप्तास्तद्यथा 'नामानुपूर्वी ' त्यादि, वस्तुतो भावितार्थत्वात्सूत्रसिद्धमेव तावद्यावत् हारि.वृत्तौ काउवणिहिया य'(७२-५१). अणोवणिहिया य तत्र निधानं निधिया॑सो विरचना निक्षेपः प्रस्तावः स्थापनेति पर्यायाः, तथा च लोके-निधेहीदं निहितभिदभित्यर्थे निक्षेपार्थो गम्यते, उप-सामीप्येन निधानमुपनिधिः-विवक्षितस्यार्थस्य विरचनायाः प्रत्यासन्नता, उप॥३१॥ निधिः प्रयोजनमस्या इति प्रयोजनार्थे ठक् औपनिधिकी, एतदुक्तं भवति-अधिकृताध्ययनपूर्वानुपूर्व्यादिरचनाश्रयप्रस्तारोपयोगिनी औपनिधिकीत्युच्यते, न तथा अनापतिधिकी, 'तत्थ ण 'मित्यादि, तत्र याऽसावौपनिधिकी सा स्थाप्या-सांन्यासिकी तिष्ठतु तावद् अल्पतरवक्तव्यत्वा|त्तस्याः, किंतु यत्रैव बहु वक्तव्यमस्ति तत्र य: सामान्योऽर्थः सोऽन्यत्रापि प्ररूपित एव लभ्यत इति गुणाधिक्यसंभवात् सैव प्रथममुच्यत इति, आह च सूत्रकार:-'तत्थ ण' मित्यादि, तत्र याऽसावनौपनिधिकी सा नयवक्तव्यताश्रयणात् द्रव्यास्तिकनयमतेन द्विविधा प्रज्ञप्ता, नैगमव्यवहारयोः संग्रहस्य च, अयमत्र भावार्थ:-हौघत: सप्त नया भवन्ति, नैगमादयः, उक्तं च-नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसम भिरूद्वैवंभूता नयाः' एते च नयद्वयेऽवस्थाप्यन्ते-द्रव्यास्तिकः पर्यायास्तिकश्च, तत्राद्यानयो द्रव्यास्तिकः, शेषाः पर्यायास्तिक इति, पुनः द्रव्यास्तिकाकोऽप्यौघतो द्विभेद:-अविशुद्धो विशुद्धश्च, अविशुद्धो नैगमव्यवहारौ विशुद्धः संग्रह इति, कथं ?, येन नैगमव्यवहारौ कृष्णाद्यनेकगुणाधिइष्ठितं त्रिकालविषयं अनेकभेदस्थितं नित्यानित्यं द्रव्यमित्येवंवादिनी, संग्रहस्तु परमाण्वादिसामान्यवादीत्यलं विस्तरेण । 'से किं त' मित्यादि |अत्राप्यल्पवक्तव्यत्वात् संग्रहाभिधानं पश्चादिति, पञ्चविधाः प्रज्ञप्तास्तद्यथा 'अर्थपदपरूपणते ' त्यादि, (७३-५३) तत्र अर्यत इत्यर्थः तद्युक्तं-तद्विषयं तदर्थ वा पदं अर्थपदं तस्य प्ररूपणा-कथनं तद्भावोऽर्थपदप्ररूपणता, संज्ञासंझिसम्बन्धप्ररूपणतेत्यर्थः, तथा भंगसमुत्कीदिर्तनता, इहार्थपदानामेव समुदितविकल्पकरणं भंगः भंगस्य भंगयोः भङ्गानां वा समुत्कर्त्तिनं-उच्चारणं भंगसमुत्कीर्तनं तद्भाव इति समासः, SA%EC%AF%ESARKAॐछ ॥३१॥ Page #126 -------------------------------------------------------------------------- ________________ अनौपनिविक्यानुपूया अर्थपदं श्रीअनु:13 तथा भङ्गोपदर्शनता, इह यो भास्तेनार्थपदेन यैर्वार्थपदैरुपजायते तस्य तथोपदर्शनं २ तद्भाव इति विग्रहः, सूत्रतोऽर्थतश्च प्ररूपणेत्यर्थः, हारि.वृत्तौ द तथा समवतार:-इहानुपूर्वीद्रव्याणां स्वस्थानपरस्थानसमवतारान्वेषणाप्रकारः समवतार इति, तथानुगमः आनुपूर्व्यादीनामेव सत्पदप्ररूपणा॥३२॥ दिभिरनुयोगद्वारैरनेकधाऽनुगमनं अनुगम इति । ‘से किं त' मित्यादि, (७४-५३) 'तिपदेसिए आणुपुवी' त्रिप्रदेशिका: स्कन्धाः | आनुपूर्व्यः, अयमत्र भावार्थ:- इहादिमध्यान्तांशपरिग्रहेण सावयवं वस्तु निरूप्यते, तत्र कः आदि कि मध्यं कोऽन्त इति?, लोकप्रसिद्धमेव, यस्मात्परमस्ति न पूर्व स आदिः, यस्मात्पूर्वमस्ति न परमंत: सः, तयोरंतरं मध्यमुपचरति, तदेतत् त्रयमपि यत्र वस्तुरूपेण मुख्यमस्ति तत्र गणनाक्रमः सम्पूर्ण इतिकृत्वा पूर्वस्य पश्चादनुपूर्व तस्य भाव आनुपूर्वी , एतदुक्तं भवति-संबन्धिशब्दा ह्येते परस्परसापेक्षाः प्रवर्त्तन्त इति यत्रैषां मुख्यो व्यपदेश्यव्यपदेशकभावोऽस्ति अयमस्यादिरयमस्यान्त इति तत्रानुपूर्वीव्यपदेश इति, त्रिप्रदेशादिषु संभवति नान्यत्रेति, यः पुनरसंसक्तं | अपं केनचिद्वस्त्वन्तरेण शुद्ध एव परमाणुस्तस्य द्रव्यतः अनवयवत्वात् आदिमध्यावसानत्वाभावात् अनानुपूर्वीत्वं, यस्तु द्विप्रदशिकः स्कन्धस्तस्याप्याद्यन्तव्यपदेशः परस्परापेक्षयाऽस्तीतिकृत्वा अनानुपूर्वीत्वमशक्यं प्रतिपत्तुं, अथानुपूर्वीत्वं प्रसक्तं तदपि चावधिभूतवस्तुरूपस्यासंभवात् | अपरिपूर्णत्वात् न शक्यते वक्तुमिति उभाभ्यामवक्तव्यत्वात् अवक्तव्यकमुच्यते, यस्मान्मध्ये सति मुख्य आदिलभ्यते मुख्यश्चान्तः परस्परा शंकरण, तदत्र मध्यमेव नास्तीतिकृत्वा कस्यादिः कस्य वान्त इतिकृत्वा व्यपदेशाभावात् फुटमवक्तव्यकं, 'तिपदेसिया आणुपुब्बीउ' ४ इत्यादि, बहुवचननिर्देशः, किमर्थोऽयमिति चेत् आनुपूर्व्यादीनां प्रतिपदमनन्तब्यक्तिख्यापनार्थः, नैगमव्यवहारयोश्चत्थंभूताभ्युपगमला प्रदर्शनार्थ इति, अत्राह-एपां पदानां द्रव्यवृद्धयनुक्रमादेवमुपन्यासो युज्यते-अनानुपूर्वी श्रवक्तव्यकं आनुपूर्वी च, पश्चानुपूर्व्या च व्यत्ययेन, तत् किमर्थमुभयमुल्लध्यान्यथा कृतमिति, अत्रोच्यते, अनानुनूळपि व्याख्यानांगमिति ख्यापनार्थ, किंचान्यत्- आनुपूर्वीद्रव्यबहुत्वज्ञापनार्थ CAREERSAR ROBARSAASAGAR ॥३२॥ KA Page #127 -------------------------------------------------------------------------- ________________ भोगोपदर्शनता श्रीअनु०४ास्थानबदुस * स्थानबहुज्ञापनार्थ चादावानुपूर्ध्या उपन्यासः, ततोऽल्पतरद्रव्यत्वादवक्तव्यकस्येत्यलं विस्तरेण । 'सेत' मित्यादि निगमनं, 'एताए ण'मित्यादि, हारि.वृत्ती (७५-५५) एतयाऽर्थप्ररूपणया किं प्रयोजनमित्यत्राह- एतया भङ्गसमुत्कीर्तनता क्रियते, सा चैवमवगन्तब्या-त्रयाणामानुपूर्व्यादिपदानामेक वचनेन त्रयो भङ्गाः, बहुबचनेनापि त्रयः, एते चासंयोगतः, संयोगेन तु आनुपूय॑नानुपूर्योश्चतुर्भङ्गी, तथा आनुपूर्व्यवक्तव्यकयोरपि सैव, ॥३३॥ तथाऽनानुपूर्व्यवक्तव्यकयोश्चेति, त्रिकसंयोगतस्तु आनुपूय॑नानुपूर्व्यवक्तव्यकेष्वष्टभङ्गीति, एवमेते पविशतिर्भङ्गाः, अत्राह-भङ्गसमुत्कीतैनं किमर्थ ?, उच्यते, वक्तुरभिप्रेतार्थप्रतिपत्तये नयानुमतप्रदर्शनार्थ, तथाहि-असंयुक्तं संयुक्तं समानमसमानं अन्यद्रव्यसंयोगे(ऽसंयोगे) च यथा वक्ता प्रतिपादयति तथैवेमौ प्रतिपाद्यते इति नयानुमतप्रदर्शनं, एषोऽत्र भावार्थः, भङ्गकास्तु अन्यत एवानुसतव्याः, “से त' मित्यादि निगमनं, शेषमनिगूढार्थ यावत् ‘तिपदोसए आणुपुवी ' त्यादि, त्रिप्रदेशिकोऽर्थः आनुपूर्वीत्युच्यते, एवमर्थकथनपुरस्सराः शेषभङ्गा अपि भावनीया इति,एतदुक्तं भवति-तैरेव भंगकाभियानैत्रिपदेशपरमाणुपुद्गलद्विप्रदेशार्थकथनविशिष्टैस्तदभिधेयान्याख्यानं भंगोपदर्शनतेति, आह-अर्थ| पदप्ररूपणाभंगसमुत्कीर्तनाभ्यां भंगोपदर्शनार्थताऽवगमाद्भेदतस्तदभिधानमयुक्तमिति, अत्रोच्यते, न,उभयसंयोगस्य वस्त्वन्तरत्वात् नयमत| वैचित्र्यप्रदर्शनार्थत्वाकचादोष इति, शेषं निगमनं सूत्रसिद्धमिति । 'से किं तं समोतारे' त्यादि (७९-५८) अवतरणमवतार:-सम्यगविरोधतः स्वस्थान एवावतारः समवतार:, इहानुपूर्वीद्रव्याणामानुपूर्वीद्रव्येष्वतारः न शेषेषु, स्वजातावेव वर्तन्ते न तु स्वजातिव्यतिरेकेणेति भावना, एवमनानुपूर्व्यादिष्वपि भावनीयमकृच्छावसेया चाक्षरगमनिकेति न प्रतिपदं विवरणं प्रति प्रयास इति । ‘से किं त' मित्यादि । ८०-५९) अनुगम:-प्राग्निरूपितशब्दार्थ एव नवविधो-नवप्रकारः प्रज्ञप्तस्तद्यथा-'संतपदपरूवणा' गाहा (*८-५९) व्याख्या-सश | तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता-सदर्थगोचरा आनुपूादिपप्ररूपणता कार्या, तथा आनुपूज्योदिद्र ॥३३॥ Page #128 -------------------------------------------------------------------------- ________________ श्रीअनु ॥३४॥ व्यप्रमाणं वक्तव्यं, तथाऽऽनुपूर्व्यादिद्रव्याधारः क्षेत्रं वक्तव्यं, तथा स्पर्शना वक्तव्या, क्षेत्रस्पर्शनयोरयं विशेष:- एगपदेसोगाढं सत्तपदेसा | सत्पदप्र| य से फुसणा' कालश्चानुपूर्व्यादिस्थितिकालो वक्तव्यः, तथा अन्तरं- स्वभावपरित्यागे सति पुनस्तद्भावप्राप्तिविरह इत्यर्थः, तथा भाग इत्या रूपणता नुपूर्वाद्रव्याणि शेषद्रव्याणां कतिभाग इत्यादि, तथा भावो वक्तव्यः, आनुपूर्तादिद्रव्याणि कस्मिन भावे वर्तन्त इति, तथाऽल्पबहुत्वं वक्तव्यम् , द्रव्यप्रमाण | आनुपूर्व्यादीनामेव मिथो द्रव्यार्थप्रदेशार्थोभयाथैः, व्यासार्थ तु प्रत्यवयवं ग्रन्थकार एव प्रपञ्चतो वक्ष्यते इति, तत्राद्यमवयवमधिकृत्याह | क्षेत्र| ‘णेगमववहाराणं आणुपुब्बिदबाई किं अत्थि णत्थी' त्यादि, ८१-६०) कुतस्ते संशयः १, घटादौ विद्यमाने खकुसुमादौ वाऽविद्यमाने स्पर्शनानि वाऽविशेषेणाभिधानप्रवृत्तेः, तत्र निर्वचनमाह-'नियमा अत्थि' तथा वृद्धैरप्युक्तं--जम्हा दुविहाभिहाणं सत्थयमितरं व घडखपुष्फादी। विट्ठमओ से संका णस्थि व अथिति सिस्सस्स ॥१॥ आत्यत्ति य गुरुवयणं अभिहाणं सत्थयं जतो सव्वं । इच्छाभिहाणपच्चयतुल्लभिधेया सदत्थ| मिण ॥ २ ॥' यश्चास्य सदर्थः स उक्त एव, द्वारं । द्रव्यप्रमाणमधुना-'नेगमववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइ' (८२-६०) इत्यादि निगमनान्तं सूत्रसिद्धमेव, असंख्येयप्रदेशात्मके च लोकेऽनन्तानामानुपूदिद्रव्याणां सूक्ष्मपरिणामयुक्तत्वादवस्थानं भावनीयमिति, दृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेकप्रभापरमाणुव्याप्तेष्वपि प्रतिप्रदीपं भवतामेवानेकप्रदीपप्रभापरमाणूनामवस्थानमिति, न च दृष्टेऽनुपपन्नं नामेत्यलं प्रसङ्गेन, द्वारं । क्षेत्रमधुना, तत्रेदं सूत्रं 'णेगमववहाराणं आणुपुब्बिदबाई लोयस्स किं संखेज्जइभागे होज्जा' | (८३-६०) इत्यादि प्रश्नसूत्रं, एकानुपूर्वीद्रव्यापेक्षया तत्प्रमाणसंभवे सति प्रश्नसूत्र सुगम, निर्वचनसूत्रं च प्रन्थादेव भावनीयं, नवरं 'सव्वलोए वा होज्ज' चि यदुक्तं तत्राचित्तमहास्कन्धः सर्वलोकव्यापकः समयावस्थायी सकललोकप्रमाणोऽवसेय इति, 'णाणादम्बाई पडुच्च' इत्यादि, नानाद्रव्याण्यानुपूर्वीपरिणामवन्त्येव प्रतीत्य प्रकृत्य वाऽधिकृत्येत्यर्थः नियमात्-नियमेन सर्वलोके, न शेषभागेविति, होज्ज' Page #129 -------------------------------------------------------------------------- ________________ श्रीअनु हारि वृत्ती कालोऽन्तरं ॥ ३५॥ AASARAMSARAA त्ति आर्षत्वाद्भवन्ति वर्तन्त इत्यर्थः, यस्मादेवैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूर्वद्रिव्याणि विद्यन्त इति भावना, अनानुपूर्वीअवक्तव्यकद्रव्ये तु एक द्रव्यं प्रतीत्य संख्येयभाग एव वर्तन्ते, न शेषमागेषु, यस्मात्परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यकं | त्वेकप्रदेशावगाद द्विप्रदेशावगाढं च, नानाद्रव्यभावना पूर्ववदिति, द्वारं । साम्प्रतं स्पर्शनाद्वारावसरः, तत्रेदं सूत्रं-'गमववहाराण'मित्यादि (८४-६५) निगमनान्तं निगदसिद्धमेव, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रमवगाहमात्रं स्पर्शना तु स्वचतसृष्वपि दिक्षु तबहिरपि वेदितव्येति, यथेह परमाणोरेकप्रदेश क्षेत्र सप्तप्रदेशा स्पर्शनेति, स्यादेतद्-एवं सत्यणोरेकत्वं हीयत इति, उक्तं च-' दिग् भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यते' इत्येतदयुक्तं, अभिप्रायापरिज्ञानात् , नांशतः स्पर्शना नाम काचिद् , अपि तु नैरन्तर्यमेव शिनां ब्रूम इति, अत्र बहु वक्तव्यं तत्तु नोच्यते विस्तरभयादिति, द्वारं । साम्प्रतं कालद्वारं; तत्रेदं सूत्र-णेगमववहाराण' मित्यादि, (८५-६३) निगमनं पाठसिद्धमेव, णवरमियमित्थं भावणा-दोण्हं परमाणूणं एको परमाणू संजुत्तो समयं चिट्ठिऊण विजुत्तो, एवं आणुपुव्विदव्वं जहण्णेणं एगसमयं होति, उकोसेणं असंखज्ज कालं चिट्ठिऊण विउत्तो, एवमसंखेज्जं कालं, णाणादब्वाई पुण पडुच सम्बद्धा-सर्वकालमे व विद्यन्ते, अणाणुपुव्वीसु तु एगो परमाणू एगसमयं एकल्लगो होऊण एकेग वा दोहि वा बहुपरमाणूहि वा समं जुज्जइ, एवं जहण्णेणं एक समयं होति, उकोसेणं असंखेज्जकालं एकल्लगो होऊण समं जुज्जइ, एवमसंखेज्ज कालं, णाणादवाई पुण पडुब सबका विजंति, एवं | | अवत्तव्वगेसुवि पगं दवं पडुच्च दो परमाणू एगसमयं ठाऊग विजुज्जति, अण्णण वा संजुम्जेति, एवं अवत्तव्वगदव्वं जहण्णेणं एक समय होज्जा, उक्कोसणं असंखेज्जं कालं चिट्ठिऊण विउज्जति संजुज्जति वा, एवं असंखेज्जं कालं, णाणादव्वाइं पडुच्च सव्वद्धं चिट्ठति, द्वारं । अधुनाऽन्तरद्वार, सत्रेदं सूत्रं- गमववहाराणं आणुपुग्विदवाणं अंतरं कालओ केचिरं होती.' % AA-%AASAKAR " Page #130 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्ती आनुपूयादानामन्तर ॥३६॥ त्यादि, (८६-६३ ) इह व्यादिस्कन्धास्यादिस्कन्धतां विहाय पुनर्यावता कालेन त एव तथा भवतीत्यसावन्तरं, एगदव्वं आणुपुग्विदव्यं पडुच जहणण-सव्वत्थोवतया एग समयं--काललक्खणं. कह?. तिपदेसियादियाओ परमाणमादी विउत्तो समयं चिट्ठिऊण पुणो तेण दव्वेण विस्ससापओगाओ तहेव संजुज्जइ, एवमेगं समयं अंतरंति, उकासेणं-उक्कोसगतया अणतं | कालं, कह , ताओ चेव तिपदेसियादियाओ सो चेव परमाणुमाई विउत्तो अण्णेसु परमाणुब्यणुकायकोत्तरवृद्वथा अनन्ताणुकावसानेषु | स्वस्थाने प्रतिभेदमनन्तव्यक्तिवत्सु ठाणेसु उकोसमंतराधिकारातो असई ( उक्कोस ) ठितीए अच्छिऊण कालस्स अनन्तत्तणओ घंसणघोल| गाए पुणोवि नियमण चेव तेणं दवेणं पओगविस्ससाभावओ तहेव संजुज्जत्ति, एवमुक्कोसतो अर्थतं कालं अंतरं भवति, णाणादव्वाई पडुकच णस्थि अंतरं, इह लोके संदैव तद्भावादिति भावना, अणाणुपुब्विचिंताए एग दव्वं पडुक्च जहण्णेणं एगं समयंति, कह?, एगो पर| माणू अण्णणं अणुमादिणा घडिऊण समयं चिंहिता विउज्जति एवं एगसमयमन्तरं, उक्कोसेणं असंखेज्जं कालं, कहं ?, अणाणुपुव्विदव्वं | अण्णण अणाणुपुल्विदव्वण अवत्तव्वगदव्वेणं आणुपुग्विदग्वेण वा संजुत्तं उक्कोसट्ठितियमसंखेज्जकालनियमितलक्खणं होऊण ठितिअन्ते तओ भिण्णो नियमा परमाणू चेव भवति, अण्णदव्वाणवेक्खत्तणओ, एवं उक्कोसेण असंखेज्जकालंति, एत्थ चोदगो भणति-णणु अणंतपदेसगाणुपुब्वीदव्वसंजुत्तं खंडखंडेहि विचडिऊण व्यणुकादिभावमपरित्यजदेवान्यान्यस्कन्धसम्बन्धस्थित्यपेक्षयाऽस्यानन्तकालमेवान्तरं कस्मान्न भवति इति, अत्रोच्यते, परमसंयोगस्थितेरप्यसंख्येयकालादूर्ध्वमभावादणुत्वेन तस्य संयुक्तत्वादणुत्वत एव वियोगभावादिति, कथमिदं ज्ञायत इति चेदुच्यते, आचार्यप्रवृत्तेः, तथाहि-इदमेव सूत्रं ज्ञापकमित्यलं चसूर्येति । 'णाणादव्वाई' तु पूर्ववत्, अवत्तव्वगचिंताए एग दव्वं पडुच्च जहण्णणं एग समय एवं-दुपरमाणुखंधो विउज्जिऊण एगं समय ठाऊण पुणो संजुज्जइ, अण्णेण वा आणुपुवादिणा FACCOLLARAK Page #131 -------------------------------------------------------------------------- ________________ नैगमव्यक हाराम्यांद्र व्यानुपूर्वी श्रीअनुः संजुब्जिय समयमेग तहा चिहिऊण पुणो विजुज्जइत्ति, अवतव्वगं चेव भवतीत्यर्थः, उक्कोसेणं अणतकालं, कहं १, एगमवत्तब्वगदव्वं हारि.वृत्ती अवत्तव्वगत्तेण विजुजिऊण अण्णेसु परमाणु य गुफाये कोत्तरवृदयाऽनन्ताणुकावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेसुकोसंतराधिका | रात् असति उक्कोसगठितीए पच्छिऊण कालस्स अणतत्तणओ घंसणघोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, ॥३७॥ एवमुक्कोसतो अणंतं कालं अंतरं हवति, णाणादब्वाई पडुच्च णत्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं । इदानीं भागद्वार, | तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुधिदबाई सेसदवाणं कतिभागे होज्जा' (७-६५ ) इत्यादि, 'सेसदव्य'त्ति अणाणुपु| बिदव्वा अवत्तव्वगदव्वा य, यद्वा एको रासी को ततो पच्छा चतुरो, एत्थ णिदरिसणं इम-सतस्स संखेजातभागे पंच, पंचभागे सतस्स | वीसा भवंति, सतस्स असंखेजतिभागो दस, दसभागे दस चेव भवंति, सतस्स संखेजसु भागेसु दोमाइएसु पंचभागेसु चत्तालीसादी भवंति, सतस्स असंखेज्जेसु भागेसु अहसु दसभागेसु अतीति भवति, चोदग आह-णणु एतेण दिसण सेसगदव्वाण अणुपुब्बिव्वा ★थोवतरा भवंति, जतो सतस्त असीति थोवतरत्ति, आचार्य आह--ण मया भण्णइ तद्भागसमा ते दट्ठवा, तब्भागत्थेसु वा दब्बेसु ते समा, किंतु सेसव्वाणं आणुपुश्विदव्वा असंखेज्जसु भागेसु अधिया भवंतीति वकसेसो, सेसदव्वा असंखअभागे भवन्तीत्यर्थः, अणाणुपुब्बिव्वा हा अन्वत्तव्वगदव्वा य आणुपुब्विदव्वाणं असंखेज्जभागे भवंति, सेसं सुत्तसिद्धमिति (भाग) द्वारं । साम्प्रतं भावद्वारं, तत्रेदं सूत्र-' नेगमववहा| राणं आणुपुब्बिदव्वाई कयरंमि भावे होज्ज' तीत्यादि (८८-६६) इह कर्मविपाक उदयः उदय एव औदयिकः स चाष्टानां कर्म| प्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदयिका, उपशमो-मोहनीयकर्मणोऽनुदयः स एवौपशमिकस्तत्र भवस्तन वा निवृत्त इति, क्षय:द कर्मणोऽत्यन्तविनाशः स एव क्षायिकस्तत्र भवस्तन वा निवृत्त इति,कर्मण एव कस्यचिदंशस्य क्षयः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च 15555 ECRE Page #132 -------------------------------------------------------------------------- ________________ नैगमव्यवहाराभ्यामल्पबहुत्वं श्रीअनु०। क्षयोपशमौ ताभ्यां निवृत्तः क्षायोपशमिकः, परिणमनं परिणामः, द्रव्यस्य तथा भाव इत्यर्थः, स एव पारिणामिकः तत्र भवस्तेन वा निवृत्त इति, हारि.वृत्तीत सानिपातिको य एषामेव द्विकादिसंयोगादुपजायते, एष शब्दाथे:, भावार्थ पुनरमीषां स्वस्थाने एवोपरिष्टाद्वक्ष्यामः, नवरं निर्वचनं, निर्वचन सूत्रोपयोगीतिकृत्वा परिणामिकभावार्थों लेशतः प्रतिपाद्यत इति, इह परिणामः द्विविध:- सादिरनादिश्च, तत्र धर्मास्तिकायादिद्रव्यादिष्वनादिपरिणामः रूपिद्रव्येष्वादिमांस्तद्यथा अभ्रेन्द्रधनुरादिपरिणाम इत्येवमवस्थिते सतीदं निर्वचनसूत्रं 'णियमा ' इत्यादि, नियमेनअवश्य तया सादिपरिणामिके भावे भवन्ति, तथा परिणतेरनादित्वाभावाद्, उत्कृष्टवो द्रव्याणां विशिष्टैकपरिणामत्वेनासंख्येयकालस्थितेः, शेष सूत्रसिद्ध, द्वारं । साम्प्रतमल्पबहुत्वद्वारं, तत्रेदं सूत्र-' एतेसिग' मित्यादि (८९--६७ ) द्रव्यं च तदर्थश्व द्रव्यार्थः तस्य भावो द्रव्यार्थता, एकानेकपुद्गलद्रव्येषु यथासंभवतः प्रदेशगुणपर्यायाधारतेत्यर्थः, तया द्रव्यत्वेनेतियावत्, प्रकृष्टो देशः प्रदेशः प्रदेशश्चासावर्थश्व प्रदेशार्थस्तस्य भावः प्रदेशार्थता, तेष्वेव द्रव्येषु प्रतिप्रदेशं गुणपर्यायाधारतेति भावना, तया, अणुत्वेनेत्यर्थः, द्रव्यार्थप्रदेशार्थता यथोक्तोभयरूपतया, शेषं सूत्रसिद्धं यावत 'सम्वत्थोवाई गमववहाराणं अव्वत्तव्यगदवाई दवट्ठत्तयाए'ति, का तत्र भावना ?, उच्यते, संघातभेदानमित्ताल्पत्वात्, तेभ्य एव अणाणुपुब्बियाई दबट्टयाए विसेलाधिताई, कथं १, उच्यते बहुतरद्रव्योत्पत्तिनिनित्तत्वात् , तेभ्योऽपि आणुपुब्विदव्बाई दब्बठ्ठयाए असंखेज्जगुणाई, कथं १, उच्यते, व्यायेकप्रदेशोत्तरवृदिया द्रव्यस्थानानां निसर्गत एव | बहुत्वात्, संघातभदनिमित्तबहुत्वाच्च, इह विनेयानुग्रहार्थ भावनाविधिरुच्यते-एग दुग तिग चउप्पदेसा य ठाविता १, २, ३, ४, एत्थ संघातभेदतो पञ्च अवत्तव्वगदब्वाई हवंति, दस अणाणुपुग्विदव्या भेदतो संघाततो वा, एककाले तिणि य आणुपुब्धिदब्वा, कमेण पुण एगदुगादिसंजोगभेदतो अणेगे भवंति, अण्णे भणंति-चौदस हवंति, तदभिमायं तु न वयं सम्यगवगच्छामोऽतिगंभीरत्वादिति,एवं पंचदसा ॥३८॥ Page #133 -------------------------------------------------------------------------- ________________ श्रीअनु: हारि-वृत्ती संग्रहेणद्व्यानुपूर्वी ॥३९॥ दिसु भावेयव्य, सव्वण्णुवरसतो य सद्धेयं, नान्यथावादिनो जिनाः, 'पदेसट्टयाए सव्वत्थोवाईणेगमववहाराण' मित्यादि, स्तोकवे कारणं 'अपदेसट्टयाए' त्ति अप्रदेशार्थत्वेन नास्य प्रदेशा विद्यन्त इत्यप्रदेश:-परमाणुः, उक्तंच-'परमाणुरप्रदेश'इति तद्भावस्तेन, अणोर्निरवयवत्वादित्यर्थः दाह--प्रदेशार्थतया सर्वस्तोकानीत्यभिप्राये अपदेशार्थत्वेनेति कारणाभिधानमयुक्तं, विरोधात् , स्वभावो हि हेतुर्यदि प्रदेशार्थता कथमप्रदेशा र्थता इति, अत्रोच्यते, आत्मीयैकप्रदेशव्यतिरिक्तप्रदेशान्तरप्रतिषेधापेक्षा प्रदेशार्थता, न पुनर्निजैकप्रदेशप्रतिषेधापेक्षापि, धर्मिमण एवाप्रसङ्गा| द्विचारवैयर्थ्यप्रसंगाद् अलं । विस्तरेण ' अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधियाई' अनानुपूर्वर्द्रिव्येभ्य इति, अत्र विनेयासमोहार्थमुदाहरणंबुद्धीए सयमेतं अवत्तव्वगदम्बा कया, अणाणुपुग्विदम्बा पुण दिवसयमेत्तगा, एवं द्रव्यत्वेन विशिष्टविशेषाधिका भवन्ति, पदेसत्तणे पुणा र अणाणुपुश्विदव्वा अप्पणो दब्वट्ठताए तुला चेव, अपदेसत्तणओ, विसिट्टविसेसाधिता(अवत्तब्बया)दुसयमेत्ता भवंति, आणुपुग्विदव्वाई अपदेसठ्ठताए | अणतगुणाई, तेहिंतोवि पदेसठ्ठताए आणुपुग्विदव्वाई अणंतगुणाई, कथं ?, उच्यते, आणुपुब्विदव्वाणं ठाणबहुत्तणओ, तेसिं च संखा अणनपदेहै सत्तणओ, उभयार्थता सूत्रसिद्धव से त' मित्यादि निगमनद्वयं, 'से किंत' मित्यादि (९०-६९) इह सामान्यमात्रसंग्रहणशील: | संग्रहः, शेषं सूत्रासद्धं यावत् 'तिपदेसिया आणुपुव्वी ' त्यादि, इह संग्रहस्य सामान्यमात्रप्रतिपादनपरत्वाद्यावन्तः केचन त्रिप्रदेशिकास्ते त्रिप्रदेशिकत्वसामान्याव्यतिरेकात् व्यतिरेके च त्रिप्रदेशिकत्वानुपपत्तेः सामान्यस्य चैकत्वादेकैव त्रिप्रदेशिकानुपूर्वीति, एवं चतुष्पदेशिकादिष्वपि भावनीय, पुनश्च विशुद्धतरसंग्रहापेक्षया सर्वासामेवानुपूर्वीत्वसामान्यभेदादकैवानुपूर्वीति, एवमनानुपूर्व्यवक्तव्य केष्वपि स्वजात्यभेदतो वाच्यकामेकत्वमिति से त' मित्यादि निगमन, बहुत्वाभावाद्वहुवचनाभावः 'एताए ण' मित्यादि (९२-७०) पाठसिद्धं, यावत् ' अस्थि आणुपुब्वी ' त्यादि सप्त भंगा:, व्यक्तिबहुत्वाभावाद्वहुवचनानुपपत्तितः शेषभंगाभाव इति, एवं भंगोपदर्शनायामपि भावनीय । “से किं तं Page #134 -------------------------------------------------------------------------- ________________ श्रीअनुका संग्रहेणानुगमः ॥॥ समोतारे' त्यादि (९४-७१) सूत्रसिद्ध, यावत् 'संगहस्स आणुपुश्विव्वाई आणुपुग्विदव्वेहि समातरंति' तज्जाती वर्तन्ते, आनुपूर्वी| स्वेन भवन्तीत्यर्थः, एवमनानुपूर्व्यवक्तव्यकद्रव्यचिन्तायामपि भावना कार्या, पाठान्तरं वा 'सट्ठाणे समोतरति ' स्वस्थानं तस्मिन् समवतरंतीति, अत्राह-जं सहाणे समोतरंतीति भणह, किं तं आतभावो सट्ठाणं परदवं वा समभावपरिणामत्तगओ सट्ठाणं ?, जदि आतभावो सट्टाणं | तो आतभावे ठितत्तणतो समोतारो भवति, अह परदव्वं तो आणुपुब्विव्वस्त अगाणुपुब्विअवत्तव्वगदवावि मुत्तित्तवण्णादिएहिं समभाव| त्तणतो सट्ठाणं भविस्संति, एवं चोदिते गुरू भगति-सव्वदव्या आतभावेसु वणिज्जमाणा आतभावसमोतारे भवंति, जतो जीवदव्वं जीवभाPावेसु समोतरिज्जइ णोऽजीवभावसु, अजीबदम्बंपि अजीवभावसु न जीवभावेवित्यर्थः, परदव्वंपि समभावविसेसादिसामन्नत्तगओ सट्टाणं शघेप्पइत्ति ण दोसो, इह पुग अधिकारे आणुपुब्बिभावविसेसत्तगओ आणुपुब्धिदब्वपक्खे समोतरतित्ति सट्टाणं भणितं, एवं अणाणुपुब्वि अवत्तब्बेसुवि सहाणे समोतारो भाणियब्यो इति, सेत' मित्यादि, निगमनं । से कितं अणुगमे ?, अणुगमे अट्ठविहे पण्णत्ते, का तंजहा- सन्तपद' गाहा (९-७१) णवर अप्पाबह णस्थि' ति (९५-७१) विशेषत इयं च नयान्तराभिप्रायतो व्याख्यातेव, | य एवेह विशेषोऽसावेव प्रतिद्वारं प्रतिपाद्यत इति, तत्र 'संगहस्से' त्यादि, ग्रन्थसिद्धमेव, यावन्नियमा एको रासी, एत्थ सुत्तुञ्चारणसमणंतरमेव आह चोदकः--णणु दबप्पमाणे पुढे असिलिट्ठमुत्तरं, जओ एको रासित्ति पमाणं कहियं, जो बहूणं सालिबीयाणं एको रासी भण्णति, एवं बहूणं आणुपुब्बियाणं एको रासी भविस्लति, बहू पुग दया पडिवजितव्या, आचार्य आह--एकरासिग्रहणण बहुसुवि |आणुपुब्बिदब्वेसु एकं चेव आणु धिभावं दसति, जहा भूपु कठीण मुत्त तं, आइवा जहा बहवो परमाणवो खंबत्तभावपरिणता एगखंधो भण्णति, एवं बहुआणुपुब्विव्या आणुपुब्धिभावपरिणयत्तणतो एगाणुवित्तं एगत्तणओ एगो रासीति भणितं न दोसो, 'संगहस्स आणु CANARACK ॥४० Page #135 -------------------------------------------------------------------------- ________________ श्रीअनुः हारि.वृत्ती ॥४१॥ पुब्बिदव्वाई लोयस्स किं संखेज्जतिभागे होज्जा' इत्यादौ निर्वचनसूत्रं 'नियमा सबलोए होज्जा' सामण्णवेक्खाए आणुपुब्बीए औपानिएगत्तणओ सब्वगयत्तणओ य, एवमणाणुपुब्विअवत्तब्वगावि भाणितब्वा । फुसणावि एवं चेव भाणितव्वा, कालतो पुण सव्वद्धं, आणुपुवी |धिकी द्रसामान्यस्य सर्वकालमेव भावात, एवमणाणुपब्विअवत्तब्वगावि भाणियब्वा, अंतरचिन्ताप णत्थि अन्तरं, प्रयोजनमनन्तरोक्तमेव, भाग-1xव्यानुपूवी द्वारेऽपि नियमात् त्रिभागो, जेण तिणि वेस्थ रासः, एत्थ चोदगो भगति-णणु आदीए अवत्तबगहितो अगाणुपूवी विसेसाधिता तेहितो आणुपुब्बी असंखेज्जगुणा, आचार्य आह-- नेगमववहाराभिप्पायवो, इमं पुग संगहाभिप्पायतो भणित, किंचान्यत्-जहा एगस्स रण्गो तओ पुत्ता, तोसें अस्से मग्गन्ताणं एगस्स एगो आसो दिण्णो, सो छ सहस्से लम्भति, वितियस्स दो आसा दिया, ते तिमि तिणि सहस्से पालभंति, तइयस्स बारस आसा दिण्णा, ते पंच पंच सए लम्भति, विसमावि ते मुलभाव पडरूच तिभागपडिता भवंति, एवं आणुपवि मादीवि दव्वा आणुपुब्विअणाणुपुब्विअवत्तब्धगतिभागसमत्तणतो नियमा तिभागेत्ति भणितं ण दोसो, सादिपारिणामिए भावे पूर्ववत् , गता अणोवणिहिया दव्वाणुपुवी । · से कित' मित्यादि, अथ कथमोपनिधिकी द्रव्यानुपूर्वी ?, औपनिधिको द्रव्यानुपूर्वी त्रिविधा प्रज्ञता, तद्यथा-'पूर्वानुपूर्वी' त्यादि ( ९६-७३) तस्मात्प्रथमात्प्रभृति आनुपूर्वी अनुकमः परिपाटी पूर्वानुपूर्वी, पाश्चात्यात--चरमादारभ्य व्यत्ययेनैवानुपूर्वी पश्चानुपूर्वी, न आनुपूर्वी अनानुपूर्वी यथोक्तप्रकारद्वयातिरिक्तनेत्यर्थः, 'से कित' मित्यादि. (९७-७३) तत्र द्रव्यानुपूय॑धिकारात् धर्मास्तिकायादीनामेव च द्रव्यत्वादिदमाह--'धम्मत्थिकाए' इत्यादि, तत्र जीवपुद्गलानां स्वाभाविके क्रियावत्वे गतिपरिण ॥४१॥ तानां तत्स्वभावधारणाद्धर्मः, अस्तय:-प्रदेशास्तेषां काय:-संघातः अस्तिकायः धर्मश्वासावस्तिकायश्चेति समासः, तथा जीवपुगलानां स्वाभाविके क्रियावत्त्वे तत्परिणतानां तत्स्वभावाधारणादधर्मः, शेषं धर्मास्तिकायवत्, तत्र सर्वद्रव्यस्वभावाऽऽदोपनादाकाशं, स्वभावेनावस्थानादि Page #136 -------------------------------------------------------------------------- ________________ पड़द्रव्याणि तत्क्रमथ श्रीअनु त्यर्थः, आशब्दा मर्यादाभिविधिवाची, मर्यादायामाकाशे भवन्ति भावाः स्वात्मनि च, तत्संयोगेऽपि स्वभाव एवावतिष्ठन्ते नाकाशभावमेव यान्ति, अभिविधौ तु सर्वभावब्यापनादाकाशं, सर्वात्मसंयोगादिति भावः, शेषं धर्मास्तिकायवत्, तथा जीवति जीविष्यति जीवितवान् ॥४२॥ जीवः, शेष पूर्ववत्, तथा पूरणगलनधर्माणः पुद्गलाः त एवास्तिकायः पुद्गलास्तिकाय इत्यनेन सावयवानेकप्रदेशिकस्कन्धग्रहोऽप्यव | गन्तव्यः, तथाऽद्धत्ययं कालवचन: स एव निरंशत्वादतीतानागतयोविनिष्टानुत्पन्नत्वेनासत्त्वात्समयः, समूहाभाव इत्यर्थः, आवलिकादयः GIसन्तीति चेत्, न, तेषां व्यवहारमात्रतयैव शब्दात, तथाहि-नानेकपरमाणुनिर्वृत्तस्कन्धसमूहवत् आवलिकादिषु समयसमूह इति । आह-एषां त कथमस्तित्वमवगम्यते ? इति, अत्रोफयते, प्रमाणात , तसंवेदं प्रमाण-इह गतिः स्थितिश्च सकललोकप्रसिद्धा कार्य वर्तते, कार्य च परिणामा-18 ४ पेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथा दर्शनात् , तथाच मृत्पिण्डभावेऽपि दिगदेशकालाकाशप्रकाशाचपेक्षाकारणमन्तरेग न घटो भवति, यदि स्यान्मृपिण्डमात्रादेव स्यात् , न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपारिणामिककारणभावेऽपि न धर्मास्तिकायाख्यापेक्षाII कारणमन्तरेण भवत एव, यतश्च भावो दृश्यते अतस्तत्सत्ता गम्यत इति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः मत्स्यानामिव जलं, तथा स्थितिपरिणामपरिणतानां स्थित्युपष्टम्भकः अधर्मास्तिकायः मत्स्यानामिव मेदिनी, विवक्षया जलं वा, प्रयोगगतिस्थिती अपेक्षाकारणवत्यौ कार्यत्वाद् घटवत्, विपक्षबैलोक्यशुधिरमभावो वेत्यलं प्रसंगेन, गमनिकामात्रमेतत् । आह-आकाशा-11 181 स्तिकायसत्ता कथमवगम्यते १, उच्यते, अवगाहदर्शनात्तथा चोक्तं-- अवगाहलक्षणमाकाश' मिति, आह-जीवास्तिकायसत्ता कथमवग म्यते ?, उच्यते, अवप्रहादीनां स्वसंवेदनसिद्धत्वात् , पुद्गलास्तिकायसत्ताऽनुमानतः, घटादिकार्योपलब्धेः सांव्यवहारिकप्रत्यक्षतश्चीत, आह-कालसत्ता कथमवगम्यते ?. उच्यते, बकुलचम्पकाशोकादिपुष्पफलप्रदानस्य नियमेन दर्शनात्, नियामकच काल इति, आह--पूर्वानुपूर्वी CHAUSSSASSAUSAUSIS 56SOAMROGRA ॥४२॥ Page #137 -------------------------------------------------------------------------- ________________ या भेदाः त्वममीषामित्थमेव किं कृतमिति !, अत्रोच्यते, इत्यमेवोपन्यासवृत्तेः, आह-इत्थमेव क्रमेण धर्मास्तिकायाद्युपन्याप्त एव किमर्थमिति १. श्रीअनु० हारि-वृत्तौ , उच्यते, धर्मास्तिकायादिपदस्य मांगलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यास: गतिक्रियाहेतुत्वाच्च, पुनर्धास्तिकायप्रतिपक्षत्वादधर्मा स्तिकायस्य, पुनस्तदाधारत्वादाकाशास्तिकायस्य, पुनः प्रकृत्याऽमूर्तिसाम्याज्जीवासिकायस्य, पुनस्तदुपयोगित्वात्पुद्गलास्तिकायस्य, पुनर्जीवा- तदानय॥४३॥ जीवपर्यायत्वादद्धासमयस्येति, “से किं तं पच्छाणुपुब्बी' त्यादि, पश्चात् प्रभृति प्रतिलोमपरिपाटी पश्चानुपूर्वी, उदाहरणमुत्क्रमेणेदमेव नोपायच अद्धासमय इत्यादि, निगदसिद्धं, 'से किं तं अणाणुपुब्बी ' त्यादि, न आनुपूर्वी अनानुपूर्वा यत्रायं द्विप्रकारोऽपि क्रमो नास्ति, एवमेवादवितदर्दतया विवक्ष्यत इत्यर्थः, तथा चाह-'एयाए चेव 'त्ति 'एते छच्च समाणे' इति वचनादस्यामेवानन्तराधिकृतायां 'एगादियाए ' त्ति एकादिकायां 'एगुत्तरियाए 'त्ति एकोत्तरायां 'छगच्छगतेति षण्णां गच्छ: समुदायः षड्गच्छः तं गता--प्राप्ता षड्गच्छगता तस्यां " सेढीए' ति श्रेण्यां, किं ?.' अण्णमन्नन्भासो' ति अन्योऽन्यमभ्यासोऽन्योऽन्याभ्यासः, अभ्यासो गुणनेत्यनान्तरं, 'दुरूवूणो' त्ति द्विरूपन्यून:, आद्यन्तरूपरहितोऽनानुपूर्वीति संटकः, एष तावदक्षरार्थः, भावार्थस्तु करणगाथानुसारतोऽवगन्तव्यः, सा चेयं गाथा--'पुवाणुपुब्वि हेट्ठा समयाभेदेण कुण जहाजेर्से । उवरिमतुलं पुरओ णसज्ज पुवकमो सेसे ॥ १॥ त्ति, पुवाणपुब्बिसहत्थो पुव्वं वणितो, हेट्ठत्ति पढमाए पुब्वाणुपुब्बिलताए अधोभागे रयणं वितियादिलतादिसु 'समउ' त्ति इह अणाणुपुत्रिभंगरयणव्यवस्था समयः तं ' अभिंदमाणो 'त्ति तां भंगरचनाव्यवस्था अविणासेमाणो, तस्स य विणासो जति सरिसमकं लताए ठवेति, जति वाऽभिहितलक्षणतो उक्कमेणं ठवेइ IM॥४३॥ तो भिण्णो समओ, उक्तंच-"जहियंभि उ निक्खित्ते पुणरवि सो चेव होइ दायव्यो । सो होति समयभेओ वजेयम्बो पयत्तेणं ॥ १॥" तं भेदं अवञ्चमाणो कुणसु ' जहाजेट्ट' ति जो जस्स आदी एस तस्स जेट्ठो हवति, जहा दुगस्स एको जेट्ठो, अणुजेट्ठो जहा तिगस्त एको, GUR-SAR ORKESUSASAASAASANAISAO Page #138 -------------------------------------------------------------------------- ________________ क्षेत्रानुपव्योदयः श्रीअनु० | जेट्टाणुजट्ठो जधा चउकस्स एको, अतो परं सव्वे जेट्ठाणुजेट्ठा भाणितव्वा, एतेर्सि अण्णतरे ठविते 'पुरओ' ति अग्गओ उवरिलतासरिसे हारि वृत्ताला अंके ठवेज्जा, जेहादिअंकठवणतो जे एगादिया सेसट्टाणा तेसु जे अट्ठविया सेसगा अंका ते पुत्रकोण ठवेज्जा, जस्त्र अणंतरो परंपरो वा पुवो ॥४४॥ | अंको स पुव्वं ठविज्जते पुवकमो भण्णतीत्यर्थः, तत्थ विण्हं पदाणं इमा ठवणा, १२३-२१३-१३२--३१२--२३१-३२१ अहवा अणा| णुपुव्वीणं परिमाणजाणणत्थो सुहविण्णेयो इमो उवाओ धम्मादिए चेव छप्पदे पडुच्च इंसिज्जइ-एगादिएसु परोप्परब्भासेण सत्त सता | वीसुत्तरा भवंति, एकेण दुगो गुणिओ दो दो तिग छ छ चउक्क चउव्वीसं चवीस पंच वीसुत्तरं सतं वीसुत्तरं सतं छक्कगाण सत्त सता वीसुत्तरा, एते पढमंतिमहीणा अणाणुपुवीण सत्त सता अट्ठारसुत्तरा हवंति, अगेण उवातो भणिओ चेव 'पुठवाणुपुब्बी हेट्ठा' इत्यादिना, | एवमन्येऽपि भूयांस एवोपाया विद्यन्ते न च तैरप्रस्तुतैरिहाधिकार इति न दर्श्यन्ते, से तं अणाणुपुव्वीति निगमनं, 'अवे' त्यादि (९८-७७ ) अहवेति प्रकारान्तरदर्शनार्थः, औपनिधिकी द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा-पूर्वानुपूर्वी' त्यादि सूत्रसिद्ध यावनिगमन| मिति, नवरमाह चोदक:-अथ कस्मात्पुद्गलास्तिकाये एव त्रिविधा दर्शिता, न शेषास्ति कायेषु धर्मादिष्विति, अत्रोच्यते, असंभवाद् , असंभवश्व धमाधकिाशानां प्रत्येकमेकद्रव्यत्वादेकद्रव्येषु च पूर्वाग्रयोगात् जीवास्तिकायेऽपि सर्वजीवानामेव तुल्यप्रदेशत्वादेकाघेकोत्तरवृट्य भावादयो न इति, अद्धासमयस्त्वेकत्वादयोग इत्यलं प्रसङ्गेन, प्रस्तुमः प्रकृतं, गता द्रव्यानुपूर्वी । साम्प्रतं क्षेत्रानुपूर्वी प्रति| पाद्यते, तत्रेदं सूत्रं- से किं तं खत्ताणुपुब्बी (९९-७८ ) द्रव्यावगाहोपलक्षित क्षेत्रमेव क्षेत्रानुपूर्वी, सा द्विविधा प्रज त्याद्यत्र यथा द्रव्यानुपूर्वी तथैवाक्षरगमनिका कार्या, विशेषं तु वक्ष्यामः, 'तिपदेसोगाढे आणुपुग्वि' ति त्रिप्रदेशावगाढः व्यणुकादिस्कन्धः अवगाह्यावगाहकयोरन्योऽन्यसिद्धेरभावेऽप्याकाशस्यावगाहलक्षणत्वात् क्षेत्रानुपूर्व्यधिकारात् क्षेत्रप्राधान्यात् क्षेत्रानुपूर्वी ॥४४॥ Page #139 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ 11 84 11 " ति, एवं यावदसंख्येयप्रदेश। वगाढोऽनन्तप्रदेशि कादिरानुपूर्वीति, 'एगपदेसावागढोऽणाणुपुच्वि ' त्ति एकप्रदेशावगाढः परमाणुः यावदनन्ताणुकस्कन्धो वाऽनानुपूर्वी, 'दुपदेसोगाढे अवतन्त्रए द्विप्रदशावगाढो द्वणुकादिरवक्तव्यकं एत्थावगाहो दव्वाणं इभेण विहिणा - अणाणुपुव्विदव्वाणं परमाणूर्ण नियमा एगम्मि चैव पदेसेऽवगाहो भवति, अवतव्वयदव्वाणं पुण दोपदेसियाणं एगमि बा दोसु वा, आणुपुव्विदव्वाणं पुण तिपदेखिगादीणं जहण्गेणं एगम्मि पदेसे उक्कोसेणं पुण जो खंधो जत्तिएहिं परमाणूहिं णिफण्णो सो तत् चैव परसेहिं ओगाहति, एवं जाव संखेज्जासंखेज्जपदेसिओ, अणतपदेसिओ पुण खंधो एगपदेसारद्धो एगपदेसुत्तरखुड्डी को ओव असंखेज्जेसु पदेसेसु ओगाहति, नानन्तेषु, लोकाकाशस्यासंख्येयप्रदेशात्मकत्वात्परतश्चावगाहनाऽयोगादित्यलं प्रसंगेन, शेषं सूत्रसिद्धं यावत् गमववहाराणं आणुपुव्विदव्वाई किं संखेज्जाई असंखेडजाई अणंताई, नेगमवव० आणु० नो संखज्जाई असंखज्जाई नो अणताई, एवं अणापुव्विदव्वाणिवि, तत्र असंख्यात्त क्षेत्रप्राधान्यात् द्रव्यावगाहक्षेत्रस्यासंख्येयप्रदेशात्मकत्वात्तुल्यप्रदेशावगाढानां च द्रव्यतया बहूनामध्येकत्वादिति । क्षेत्रद्वारे निर्वचन सूत्रं-- ' एगं दव्वं पडुच्च लोगस्स संखेज्जतिभागे वा होज्जे ' त्यादि, तथाविधस्कन्धसद्भावाद, एवं शेषेष्वपि भावनीयं यावद् 'देसूणे वा लोए होज्ज ' त्ति आह-अचित्तमहास्कन्धस्य सकळ लोकव्यापित्वात्क्षेत्र प्राधान्यविवक्षायामपि कस्मात्संपूर्ण एव लोको नोच्यते ? इति उच्यते, सदैवानानुपूर्व्यवक्तव्य कद्रव्य सद्भावात् जघन्यतोऽपि तत्प्रदेशत्र येणोनत्वाद् व्याप्तौ सत्यामपि तत्प्रदेशेष्वानुपूर्व्याः प्राधान्याभावाद्, उक्तं च पूर्वमुनिभिः - " महखंधापुण्णेवी अवत्तव्वगणाणुपुव्विदव्वाइं । जंदेसोगाढाई तदेसेणं स लोगोणो ॥ १ ॥ ण य तत्थ तस्स जुज्जइ पाघण्णं वावि तिवि ( तंमि ) देसंमि । तप्पाधन्नत्तणओ इहराऽभावो भवे तासि ॥ २ ॥ " अधिकृतानुपूर्वी स्कन्धप्रदेशकल्पनातो वा देशोन एव लोक इति, यथेोक्तमजीवप्रज्ञापनायां - " धम्मत्थिकाए धम्मत्थिकायस्स देखो धम्मत्थिकायस्स पदेसे, एवमधम्मागासे, क्षेत्रानुपूर्वी ॥ ४५ ॥ Page #140 -------------------------------------------------------------------------- ________________ श्रीअनुठा पुग्गलेसुवि" इह चावयवावयविरूपत्वाद्वस्तुनः अवयवावयविनोश्च कथंचिद्भेदादेशप्रदेशकल्पना साध्वीति, न च देश एव देसी सर्वथा, तवे-18/चत्रानुषी हारि.वृषालाकत्वे देशमात्र एवासौ स्यादेशो वा देशिमात्र इति, अत: स्वदेशस्यैव कथंचिदन्यत्वादशोनो लोक इति । किंच-खेत्ताणुपुब्बीए बाणुपुब्बीअव॥४६॥ तब्बगदव्वविभागत्तणो ण तेसिं परोप्परमवगाहो, परिणमंति वा, ण वा तेसिं खंधभावो अत्थि, कथं?, उच्यते, पदेसाण अचलभावत्तणओ, सतो य अपरिणामत्तणओ, तेसि च भावप्पमाणनिच्चत्तणओ, अतो खेत्ताणुपुब्वीए एग दव्वं पडुच्च देसूणे लोगेत्ति भणिय, दवाणुपु|ब्बीए पुण दव्वाण एगपदेसावगाहत्तणओ एगावगाहेऽवि दव्वाण आयभावेणं भिन्नत्तणओ परिणामत्तणओ खंधभावपरिणामत्तणओ य, अतो पगं दव्वं पडुच्च सव्वलोगेति, भाणितं च-" कह णवि दविए चेऽवेवं खंधे सविवक्खया पिधत्तेणं । बव्वाणुपुग्विताइं परिणामइ खंधभावेण॥१॥" अत्रोच्यते, बादरपरिणामेसु आनुपुग्विदव्वपरिणामो चेव भवति, नो अणाणुपुब्विअवत्तव्वगदब्वेणं, जओ बादरपरिणामो खंधभावे एव भवति, ते | पुण सुहुमा ते तिविहावि अत्थि, किंच-जया अचित्तमहाखंधपरिणामो भवति तदा ते सव्वे सुहुमा आयभावपरिणाम अमुचमाणा तत्परिणता का भवंति, तस्स सुहमत्तणओ सम्वगतत्तणओ य, कथमेवं १. उच्यते, छायातपोद्योतवारपुरलपरिणामवत् , स्फटिककृष्णादिवर्णोपरंजितवत्, 2 सीसो पुच्छइ-दव्वाणुपुब्बिए एगदव्वं सव्वलोगावगाढंति, कहं पुण महं एवर्ग वा भवति', उच्यते, केवालसमुद्घातवत् , उक्तं च-"केवलिउ ग्घाओ इव समयट्टम पूर रेयति य लोये । अच्चित्तमहाखंधो वेला इव अतर णियतो य ॥१॥" अचित्तमहाखंधो सलोगमेत्तो वीससापरिणतो भवति, तिरियमसंखेज्जजोयणप्पमाणो अणियतकालठीती वट्टो उड़महो चोइसरज्जुप्पमाणो मुहुमपोग्गलपरिणामपरिणओ पढमसमए G ॥४६॥ दंडो भवति वितिए कवाडं तइए मंथं करेइ चउत्थे लोगपूरणं पंचमादिसमएसु पडिलोमं संहारेण बहसमयंते सव्वहा तस्स खंधओ विणासो, एस जलनिहिवेला इव लोगपूरणरेयकरणेण ठितो लोगपुग्गलाणुभावो, सव्वण्णुबयणतो सद्धेतो इत्यळ प्रसंगेन ।'णाणादवाई पहुच्च णियमा Page #141 -------------------------------------------------------------------------- ________________ 44 श्रीअनु सव्वलोएवी' त्यादि (१०१--७०), अस्य भावना-व्यादिप्रदेशावगाडैद्रव्यभेदैः सकललोकस्यैव व्याप्तत्वादिति । अनानुपूयोलोचनायां त्वेक क्षेत्रानुपूर्वी हरितद्रव्यं प्रतीत्य असंख्येयभाग एव, तस्य नियमत एवैकप्रदेशावगाढत्वात्, णाणादब्वाई पडुच्च णियमा सव्वलोएत्ति. विशिष्टैकपरिणाम-18 ॥४७॥ वह्निः प्रत्येकप्रदेशावगाद्वैरपि समप्रलोकव्याप्तः, आधेयभेदेन वाधारभेदोपपत्तेः, वस्तुनश्वानन्तधर्मात्मकत्वात्तत्सहकारिकारणसन्निधाने सति तस्य २ धर्मस्याभिव्यक्तेः, धम्मिभेदेन च क्षेत्रप्रदेशाविशेषऽप्यानुपूर्वीतराभिधानप्रवृत्तेरपि सूक्ष्मधिया भावनीयं । एवं अवत्तव्बगदव्वाणिवि, | भावार्थ उक्त एव, नवरमवक्तव्यकैकद्रव्यं विप्रदेशावगाढं भवति, स्पर्शनायां तु यथाऽऽकाशप्रदेशानामेव स्पर्शना, तत:४ लाखल्वानुपूादिद्रव्याधारत्वादिष्टानामेव पदिकस्थितानंतरप्रदेशैरेव सह वाऽवगन्तव्या, इह पुनः किल सूत्राभिप्रायो यथाऽऽकाशप्रदेशाव गाढस्य द्रव्यस्यैवं चिन्तनीयेति वृद्धा व्याचक्षते, भावार्थस्त्वनंतरद्वारानुसारतो भावनीय इति । कालचिंतायामपि यद्याकाशप्रदेशानामेव | कालश्चित्यते ततः किल नभ:प्रदेशानामनाचपर्यवसितत्वात् स एव वक्तव्यः, सूत्राभिप्रायस्त्वानुपूाविद्रव्याणामेवावगाहस्थितिकालाश्चिन्त्यते इत्येके, न चेह क्षेत्रखंडानामपि विशिष्टपरिणामपरिणताधेयद्रव्याधारभावोऽपि चिन्त्यमानो विरुध्यत इति, युक्तिपतितश्वायमेव, क्षेत्रानुपूय॑धिकारादिति, तत्र 'एगं दव्वं पडुप जहन्नेणं एक समय ' मित्यादि, अस्य भावना-द्विप्रदेशावगाढं तदन्यसन्निपाते त्रिप्रदेशावगाद भूत्वा समयानन्तरमेव पुनर्बिप्रदेशावगाढमेव भवति, उत्कृष्टतस्त्वसंख्येयं कालं भूत्वेति, आधेयभेदाच्चहाधारभेदो भावनीय इति, शेष भावितार्थ ।। अन्तरचिंता प्रकटार्था, नवरमुत्कृष्टत: असंख्येयं कालं, नानन्तं यथाऽनानुपूर्व्यामिति, कस्मात् ?, सर्वपुद्गलानामवगाहक्षेत्रस्य स्थितिकालस्य चासंख्ये| यत्वात् , क्षेत्रानुपूर्धधिकारस्य व्याख्येयत्वात् , क्षेत्रानुपूळधिकारे च क्षेत्रप्राधान्याद्, असंख्येयकालादारतश्च पुनस्तत्प्रदेशानां तथाविधाधेयभावेन तथाभूताधारपरिणामभावादित्यतिगहनमेतदवहितैर्भावनीयमिति ॥ भागचिन्तायामानुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयेषु भागेष्वि SANSAR 6456456 Page #142 -------------------------------------------------------------------------- ________________ श्रीअनुत्यु क्तं, अत्रैक ब्याचक्षते-यदा यदा खप्रदेशानुपुब्विमादि चिंतिजति तदा तदा पण्णवणाभिप्पायपरिकप्पणाए समूणातिरित्तभागो भाणितव्यो,81 कालानुहारि.वृत्तौ है| |जया पुण अवगाहिदव्वा तदा संखेज्जेसु भागेसुत्ति, जहा दव्वाणुपुवीए तहा भाणितव्वं, तत्र विनेयजनानुप्रहार्थ क्षेत्रानुपूर्ध्या एव प्रक्रान्तत्वात् द्रव्यानुपूर्व्यास्तूपाधित्वेन गुणीभूतत्वात् क्षेत्रानुपूर्वीमेवाधिकृत्य प्रज्ञापनाभिप्रायः प्रतिपाद्यते-तत्रानुपूर्वार्द्रव्याणि शेषद्रव्येभ्योऽसंरव्येयभागैर॥४८॥ |धिकानीति वाक्यशेषः, इत्थं चैतदंगीकर्तव्यं, यस्मादनानुपूर्व्यवक्तव्यकद्रव्याणि तेभ्योऽसंख्येयभागैरधिकानीति, क्षेत्रानुपूळधिकारात् क्षेत्रखण्डान्यधिकृत्येयमालोचना, ततः खल्वानुपूादिद्रव्याधारलोकक्षेत्रस्य चतुर्दशरज्ज्वात्मकत्वेन तुल्यत्वात्तदंतर्गतप्रदेशानां च सर्वेषामेवानुपूर्व्यादिभिर्द (व्याप्तत्वात् समत्वं द्र) व्याधारलोकक्षेत्रस्य प्रत्युत च्यादिप्रदेशसमुदायेष्वाकाशस्त्रण्डेषु प्रतिखण्डमेकैकानुपूर्वीगणनादानुपूर्वीणामेवा|ल्पता युक्तिमती, अवक्तव्यानानूपूर्वीणां तु द्विप्रदेशकैकप्रदेशिकखंडानां गणनात् बहुता, तकिमर्थ विपर्यय इति?, अत्रोच्यते, इह व्यादिप्रदेशाधेयपरिणामद्रव्याधारत्वेन क्षेत्रानुपूर्योऽभिधीयते, तत्र त्रिप्रदेशाभिधेयपरिणामवंत्यनंतान्यपि द्रव्याणि विशिष्टैकत्रिप्रदेशसमुदायलक्षणक्षेत्रव्यवस्थितान्येकेका क्षेत्रानुपूर्वी, एवं चतुःप्रदेशेष्वाधेयपरिणामवंत्यपि असंख्येयप्रदेशाधेयपरिणामवत्पर्यतानि विशिष्टैकचतुःप्रदेशादसंस्थे| यप्रदेशान्तसमुदायलक्षणक्षेत्रव्यवस्थितानि प्रतिभेदमकैकैवेति, किन्तु यदेकं त्रिप्रदेशसमुदायलक्षणमानुपूर्वीव्यपदेशाई क्षेत्रं तदेव तदन्यानंतचतुःप्रदेशाद्याधेयपरिणामवद्रव्याध्यासितमेकैकक्षेत्रप्रेदशवृद्धया परिणामभेदतो भेदेनानुपूर्वीव्यपदेशमर्हति , असंख्येयाश्च प्रभेदकारिणः क्षेत्रप्रदेशा इति, न चायमवक्तव्यकानानुपूर्वीणां न्यायः संभवति, नियतप्रदेशात्मकत्वादतोऽसंख्येयभागैरधिकानीति स्थितं, न च ॥४८॥ | तज्जेनैव स्वभावेन त्रिप्रदेशाधेयपरिणामवतां द्रव्याणामाधारता प्रतिद्यते, नैव चतुःप्रदेशाद्याधेयपरिणामवतामपि, तेषामति विप्रदेशाधेयपरिणामोपपत्तेः विपर्ययो वा, तदेवमनन्तधर्मात्मके वस्तुनि सति विवक्षितेतरधर्मप्रधानोपसर्जनद्वारेणाखिलमिह भावनीयमित्यलं CAAAAAA Page #143 -------------------------------------------------------------------------- ________________ श्रीअनु० प्रसंगेन । भावचिन्तायामानुपूर्वीद्रव्याणि नियमात् सादिपारणामिके भावे, विशिष्टाधेयाधारभावस्य सादिपारिणामिकात्मकत्वाद् , एवमनानुपूर्वीअ ॐ भावानुपूर्वी हारि.वृत्ती वक्तव्यकान्यपि, अल्पबहुत्वचिन्तायां द्रव्यार्थतां प्रत्यानपूर्वीणामेकैकगणनं, प्रदेशार्थतां तु भेदेन तद्गतप्रदेशगणनं, द्रव्यार्थप्रदेशार्थतां तुभय-माअल्पबहत्त्वं गणनं, तत्र सव्वत्थोवाई गमववहाराणं अवत्तव्वगदव्वाई दव्वट्ठयाए, कथं ?, द्विप्रदेशात्मकत्वादवक्तव्यकद्रव्याणामिति, अणाणुपुग्विवल्याई ॥४९॥ दव्वट्ठयाए विससाधियाई, कथं ?, एकप्रदशात्मकत्वादनानुपूर्वीणां इति, आह- यद्येवं कस्माद् द्विगुणान्येव न भवंत्येक प्रदेशात्मकत्वात् तद्विगु णत्वभावादिति, अत्रोच्यते, तदन्यसंयोगतोऽवधीकृतावक्तव्यकबाहुल्याच्च नाधिकृतद्रव्याणि द्विगुणानि, किंतु विशेषाधिकान्येव, 'आणुपुवीहै दवाई दवट्ठयाए अमंखेज्जगुणाई' अत्र भावना प्रतिपादितैव, 'पदेसट्टयाए सव्वत्थोवाई गमववहाराणं अणाणुपुलिवदव्वाई' ति प्रकटार्थ, 'अवत्तव्वगदव्वाई पदेसट्टयाए विसेसाधिताई' अस्य भावार्थः--इह खलु रुचकादारभ्य क्षेत्रप्रदेशात्मकत्वादवक्तव्यकश्रेणिव्यतिरिक्ततदद्वन्यप्रदेशसंसर्गनिष्पन्नावक्तव्यकगणनया तथा लोकनिष्फुटगतप्रदेशावक्तव्यकायोग्यानानुपूर्वीयोग्यभावतश्चेति सूक्ष्मबुद्ध्या भावनीय इति । इह विनेयजनानुग्रहार्थ स्थापना लिख्यते, शेष भावितार्थ यावत् । सेत्तं णेगमववहाराण अणोवणिहिया खेत्ताणुपुवी' सेयं नैगमव्यवहारयोरनोपनिधिकी क्षेत्रानुपूर्वी । 'से कि तं संगहस्से' त्यादि (१०२-८७) इयमानिगमनं द्रव्यानुपूर्व्यनुसारतो भावनीया, नवरमत्र क्षेत्रस्य प्राधान्यमिति । औपनिधिक्यपि प्रायो निगदतिद्वैव, णवरं पंचत्थिकायमइओ लोगो, सो आयामओ उद्दमहे पतिडिओ, तस्स तिहा परिकप्पणा इमेण विहिणा-बहुसमभूमिभागा रयणप्पभाभागे मेरुमज्झे अट्ठपदेसो रुयगो, तस्स अहोपयराओ अहेण जाव णव योजणशतानि * ॥४९॥ तिरियलोगो, ततो परेण अहे ठितत्तणओ अहोलोगो साहियसत्तरज्जुप्पमाणो, रुयगाओ उपरिहुत्तो णव जोयणसताणि जाव जोइसचक्कस्स उवरितलो ताव तिरियलोगो, तओ उड्डलोगठितत्तणओ उरि उडलोगो देसूणसत्तरज्जुप्पमाणो, अहोलोगडलागाण मज्झे अठ्ठारसजोयण PRAKAR Page #144 -------------------------------------------------------------------------- ________________ SA श्रीअनु सतप्पमाणो तिरियभागठियत्तणओ तिरियलोगो, ' अहव अहो परिणामो खेत्तणुभावेण जेण उस्सणं । असुभो अहोत्ति भणिओ दव्वाणं तेण- औपनिधिहारि.वृत्तो होलोगो ॥१॥ उति उवरिमंति य सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पज्जति य भावा तेण य सो उड़लोगो ति || २॥ मज्झणुभावं है की क्षेत्रानु॥५०॥ खेत्तं जं तं तिरियं वयंणपज्जयओ । भण्णइ तिरिय विसालं अतो य तं तिरियलोगोत्ति ॥३॥' अहोलोक क्षेत्रानुपूर्ध्या रत्नप्रभादीनाम पूर्वी तिर्यनादिकालसिद्धानि नामानि यथास्वममूनि विज्ञातव्यानि, तद्यथा-' घम्मा वंसा सेला अंजण रिट्ठा मघा च माघवती । पुढवीणं नामाई रयणादी हिग्लोकादि लाहोति गोत्ताई॥१॥' रत्नप्रभादीनि तु गोत्राणि, तत्रेन्द्रनीलादिबहुविधरत्नसंभवान्नरकवर्ज पायो रत्नानां प्रभा-ज्योत्सूना यस्यां सा रत्रप्रभा, एवं शेषा अपि यथानुरूपा वाच्या इति, नवरं शर्कग-उपलाः वालुकापंकधूमकृष्णातिकृष्णद्रव्योपलक्षणद्वारेणेति, तिर्यग्लोकक्षेत्रानुपूर्यो जंबुद्दीवे दीवे लवणसमुद्दे धायइसंडे दीवे कालोदे समुद्दे उदगरसे पुक्खरवरदीवे पुक्खरोदे समुद्दे उदगरसे वरुणवरे दीवे वरुणोदे समुद्दे वरुMणरसे खोदवरे दीवे खोदोदे समुदे घयवरे दीवे घओदे समुदे खीरवरे दीवे खीरवरे समुद्दे, अतो परं सव्वे दीवसरिसणामिया समुद्दा, ते य| | सव्वे खोदरसा भाणियव्वा । इमे दीवणामा, तंजह--णंदीसरो दीवो अरुणवरो दीवो अरुणावासो दीयो कुंडलो दीवो, एते जंबूदीवाओ जिरंलोतरा, अतो परं असंखेज्जे गंतुं भुजगवरे दीवे, पुणो असंखज्जे दीवे गंतुं कुसवरे दीवे, एवं असंखेज्जे २ गंतुं इमेसि एकोकं णाम भाणियव्वं, कोंचवरे दीवे, एवं आभरणादओ जाव अन्ते सयंभूग्मणो, से अन्ते समुद्दे उदगरसे इति । जे अन्तरंतरा दीवे तेसिं इहं सुभणामा जे केइ तण्णामाणो ते भाणितब्बा, सब्बेसि इमं पमाणं, ' उद्धारसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोददि रज्जु एवईया ॥५०॥ &॥१॥ ऊर्ध्वलोकक्षेत्रानुपूयों तु सौधर्मावतंसकाभिधानसकलविमानप्रधानविमानविशेषोपलक्षित: सौधर्मः, एवं शेषेष्वपि भावनीयमिति,द लोकपुरुषप्रीवाविभागे भवानि प्रैवेयकानि, न तेषामुत्तराणि विद्यत इत्यनुत्तराणि, मनारभाराकान्तपुरुषवत् नता अंतेषु ईषत्प्राग्भारेत्यलं प्रसंगेन R ASWARA Page #145 -------------------------------------------------------------------------- ________________ ACC अनौपनिधिकी | कालानु-पूर्वी श्रीअनु० प्रकृतं प्रस्तुमः, उक्ता क्षेत्रानुपूर्वी ॥ साम्प्रतं काळानुपूर्म्युच्यते--तत्रेदं सूत्र--' से किं तं कालानुपुब्बी' (१०४-९२) तत्र द्रव्यपर्यायत्वात्काहारि.वृत्तीमा लस्य ज्यादिसमयस्थित्याद्युपलक्षितद्रव्याण्येव । 'कालानुपूर्वी द्विविधा प्रज्ञप्ते' त्यादि, (१०५-९२) अस्या यथा द्रव्यानुपूर्व्यास्तथैवाक्ष रगमनिका कार्या, विशेष तु वक्ष्यामः, तिसमयहितीए आणुपुब्बित्ति त्रिसमयस्थित्यणुकादि द्रव्यपर्याययोः कथंचिदभेदेऽपि आनुपूर्व्यधिकारात्तत्प्राधान्याकालानुपूर्वीति, एवं यावदसंख्येयसमयस्थितिः, एवमेकसमयस्थित्यनानुपूर्वी, द्विसमयस्थित्यवक्तव्यक, शेष प्रगटार्थ, यावत् णो संखेज्जाई असंखज्जाई णो अणन्ताई' अस्य भावना-इह कालप्राधान्यान् त्रिसमयस्थितीनां भावानामनंतानामप्येकत्वात्तदनु समयवृद्धयाऽसंख्येयसमयास्थितीनां परतः खल्वसंभवात् , समयवृद्ध्याऽध्यासितानां चानन्तानामपि द्रव्याणां कालानुपूर्वीमधिकृत्यैकत्वादसंख्येयानि, अथवा ज्यादिप्रदेशावगाहसंबंधिच्यादिसमयस्थित्यपेक्षयेति उपाधिभूतखस्याप्यसंख्येयप्रदेशात्मकत्वादिति, एवं तिमित्ति, आह--एकसमयस्थितीनामनन्तानामप्येकत्वात्तेषां चानन्तानामपि कालापेक्षया प्रत्येकमेकत्वाद् द्रव्यभेदग्रहणे चानन्तप्रसङ्गः कथमनानुपूर्वी (अ) वक्तव्यकयोरसंख्येयत्वमिति, अत्रोच्यते, आधारभेदसंबंधस्थित्यपेक्षया, सामान्यतश्चाधारलोकस्यासंख्येयप्रदेशात्मकत्वादित्यनया दिशाऽतिगहनमिदं सूक्ष्मबुद्धयाऽऽलोकनीयमिति । 'एगं दव्वं पडच्च लोगस्स असंखेज्जतिभागे होज्जा ४ जाव देसूणे वा लोगे होज्जा', कई भणंति-पदेसूणत्ति, कथं ?, उच्यते, दव्वओ एगो खंधो सुहुमपरिणामो पदेसूणे लोए अवगाढो, सो चेव कयाइ तिसमयठितीओ लब्भइत्ति संख्येया आणुपुब्वी, जं पुण समत्तलोगागासपदे| सावगाढं दव्वं तं नियमा चउत्थसमए एगसमयठितीओ लब्भड, तम्हा तिसमयठितीयं कालाणुपुव्वी नियमा एगपदेसूणे चेव लोए लब्भति, माअहवा तिसमयादिकालाणुपुब्विइव्वं जहण्णओ एगपदेसे अवगाहति, तत्थ च पदेसे एगसमयठितियं कालओ अणाणुपुव्विदव्वं दुसमयठितियं लच अवत्तव्वर्ग अवगाहति, जम्हा एवं तम्हा अचित्तो महाखंधो चउत्थसमए कालओ आणुपुग्विदव्वं, तस्स य सव्वलोगावगाढस्सवि ॥५१॥ Page #146 -------------------------------------------------------------------------- ________________ SOCI कालानुपूयोंदि| स्थिति श्रीअनु: एगपदेसूणता कज्जइ, कम्हत्ति ?, उच्यते, जे कालओ अणाणुपुन्विअवत्तव्वा ते तस्स एगपदेसावगाढा, तस्स य तंभि पदेसे अप्पाहणत्तविवहारि.वृत्तो दाक्खाओ, अतो तप्पदेसूणे लोके कतो, एत्थ दिटुंतो जहा खेत्ताणुपुव्वी पदेसोना इत्यर्थः, "एगम्मि तप्पदेसे कारणुपुथ्वादि तिणि वा दव्वा ।। ॥५२॥ ओगाईते जम्हा पदेसूणोत्ति तो लोगो ॥११॥ अण्णे पुण आयरिया भण्णति- कालपदेसो समओ समयचउत्थंमि हवति जंवेलं । तेणूणवत्तणता जं लोको कालमयखंधो ॥२॥" अयमत्र भावार्थ:-इह कालानुपूळधिकारात्कालस्य च वर्तनादिरूपत्वात्पर्यायस्य च पर्यायिभ्योऽभेदात्स खल्वचित्तमहास्वधश्चतु:समयात्मककालरूप: अतः कालप्रदेशः, कालविभागः समय इति, ततश्च समये चतुर्थ भवति-वर्त्तते यद्वेलमिति51 यस्यां वेलायामसौ स्कन्धः, स हि तदा विवक्षयकवाद् न गृह्यते, अतस्तेणूणत्ति विवक्षितः, चतु:समयात्मकस्कन्धस्तेनोनः परिगृह्यते, कथमेतदेवं |' वत्तण 'त्ति वर्त्तनारूपत्वात्कालस्य, जं लोको कालमयखंधोत्ति विवक्षयैव यस्माल्लोकः कालसमयस्कन्धो वर्तते, अतस्तस्य प्रदेशस्य समया| गणने प्रदेशेनोनो लोक इत्येवमन्यथापि सूक्ष्मबुद्धया भावनीयमिति। 'णाणादव्वाई पडुच्च णियमा सव्वलोए ' ति व्यादिप्रदेशावगाहयादिसमयस्थितीनां सकललोके भावात् , अना नुपूर्वीद्रव्यचिन्तायां एगं दव्वं पडुच्च लोयस्य असंखेज्जतिभागो होज्जा, सेसपुच्छा पडिसहितव्वा, भावार्थस्त्वेकप्रदेशावगाहैकसमयस्थितेर्विवक्षितत्वादिना प्रकारेणागमानुसारतो वाच्यः, आदेशांतरेण वा अस्य भावना-अचित्तमहास्कन्धो दंडावत्थारूविदव्वत्वर्ण मोक्तुं कवाडावत्थाभवणं तं अन्नं चेव दव्वं भवति, अण्णागारभावत्तणओ बहुतरसंघातपरमाणुसंघातत्तणओदयठितितो दुपदेसियभवणं व, एवं मंथापूरणलोगापूरणसमएसु महास्कन्धस्याप्यन्यान्यद्रव्यभवनं, अतो कालाणुपुब्विदव्वं सव्वपुच्छासु संभवतीत्यर्थः, 'णाणादबाई पडुरुच नियमा सव्वलोए होज्जति भावितार्थ द्रव्यप्रमाणद्वार एवेति, अवक्तव्यकद्रव्यचिन्तायां 'एग दव्वं पडुछ लोगस्स असंखेज्जतिभागे होज्जा' द्विप्रदेशावगाहद्विसमयस्थितिविवक्षितभावात् , आदेशांतरेण वा महाखंधवज्जमण्णदव्वेसु आदिल्लचउपुच्छासु CCCCCC ॥५२॥ %EOS 3 Page #147 -------------------------------------------------------------------------- ________________ पूच्या श्रीअनु होज्जा, अस्य हृदयं-देशोनलोकावगायपि द्विसमयस्थितिर्भवति, शेष सुगम, यावदन्तरचिन्तायां 'एगं दव्वं पडुच्च जहण्णेणं एक समयं कालानुहारि.वृत्तोउकोसण दो समया' अन्तरं त्वेगं दव्वं पडुच्च जहण्णेणं एकसमय, एगट्ठाणे तिनि वा चत्तारि वा असंखज्जे वा समया ठातिऊण ततो अन्नहिं गतूणं तत्थ एगं समयं ठाइऊण अन्नहिं गंतुं तिणि वा चत्तारि वा असंखेज्जा वा समया ठाति, एवं आणुपुग्विदव्वस्सेगस्स जह-दा अन्तरं ॥५३॥ ण्णण एग समयं अंतर होति, उकोसेण दो समया, एकहि ठाणेहिं तिन्नि वा चत्तारि वा असंखेज्जे वा समये ठाइऊण ततो अन्नहिं ठाणे दो समया ठातिऊण अण्णहिं तिण्णि वा चत्तारि वा असंखेज्जा वा समया ठाति एवं उक्कोमेणं दो समया अंतर होइ, जइ पुण मज्झिमठाणे | तिन्नि समया ठायइ तो मज्झिमे वा ठाणे तं आणुपुब्बिदव्वं चवत्ति अंतरं चेव ण होइ, तेणेवं चेव दो समया अंतरं । आह-जहा अन्नहित ठाणे दो समया ठितं एवमन्नहिपि किमेकं न चिट्ठति?, पुणोवि अन्नहिं दो अण्णहिं एकंति, एवं अणण आयारेण कम्हा असंखज्जा समया | अंतरं न भवति ?, उच्यते, एत्थ कालाणुपुव्वी पगता, तीए य कालस्स पाधण्ण, जहा य अण्णण पदेसट्टाणेण अंतरं कज्जइ तदा खेत्तदारेण | करणाओ खेत्तस्स पाहण्णं कतं भवति ण पुण कालस्स, अतो जेण केणइ पगारेण तिसमयादि इच्छति तेणेव कालपाहणतणओ आणुपुब्वी लब्भइत्ति काउं दो चेव समया अंतरंति स्थित, णाणाव्वाई पडुच्च णत्थि अंतरं, जेण असुण्णो लोगो, अणाणुपब्विअंतरपुच्छा, एकद्रव्यं प्रकृत्योच्यते-जहण्णेणं दो समया, पढमे ठाणे एगसमयं ठाइऊण मज्झिमे ठाणे दो समय ठाइऊण अन्तिमे एगं समयं ठाति, एवं जह-IG | ण्णेणं अंतरं दो समया, जति पुण मज्झिमेवि एक समयं ठायइ ततो अंतरं चेव न होति, मज्झिमिल्लठाणे अणाणुपुब्बी चेवत्ति, तम्हा दो चेव जहण्णेणं समया, उक्कोसणं असंखेज्जकालं, पढमे ठाणे एकं समयं चिट्ठिऊण मझिमे ठाणे असंखेज्जे समए चिट्ठिऊण अन्तिमे ठाणे एक ॥५३॥ समयं ठाति, एवमसंखेज्जं कालं उक्कोसेणं अंतरं होंति, णाणादव्वाई पडुच्च णत्थि अंतरं, भागद्वारं तथा भावद्वारं अल्पबहुत्वद्वारं च क्षेत्रा 55445 CRANCCCCCCA Page #148 -------------------------------------------------------------------------- ________________ श्रीअनुनुपूर्व्यनुसारतो व्याक्षेपान्तरमपास्य स्तिमितोपयुक्तेनान्तरात्मना कालप्राधान्यमधिकृत्य निखिलमेव भावनीयमिह पुन वितार्थत्वाद्रंथ- समयादयः हारि.वृत्तौ । | विस्तरभयाच्च नोक्तमिति, शेष सूत्रसिद्धं, यावत् 'अहवोवणिहिया कालाणुपुब्बी तिविहा पनत्ते' त्यादि (११४-९८) अत्र सूर्यक्रि- * शीर्षप्रहेलियानिर्वृत्तः कालस्तस्य सर्वप्रमाणानामाद्यः परमः सूक्ष्मः अभेद्यः निरवयवः उत्पलपत्रशतवेधाधुदाहरणोपलक्षितः समयः, तेसिं असंखेज्जाण कान्ताः ॥५४॥ समुदयसमितीए आवलिया, संखेज्जाओ आवलिआओ आणुत्ति-ऊसासो, संखेज्जाओ आवलियाओ णिस्सासो, दोहवि कालो एगो पाणू, सत्तपाणूकालो एगो थोवो, सत्तथोवकालो एग लवो, सत्तहत्तरिलवो एगमुहुत्तो, अहोरत्तादिया कंठा जाव वाससयसहस्सा, 'इच्छियठाणेण | गुणं पणसुण्णं चढरासीतिगुणितं च । काऊण तइयवारा पुव्वंगादीण मुण संखं ॥१॥ पुवंगे परिमाणं पंच सुण्णं चउरासीय १, तं एगं [४ पुवंग चुलसीए सतसहस्सहिं गुणितं एग पुष्वं भवति, तस्स इमं परिमाणं [दस सुण्णा] छप्पण्णं च सहस्सा कोडीणं सत्चरि लक्खा य २, तं &ाएग पुव्वं चुलसीए पुष्वसतसहस्सेहिं गुणितं से एगे तुडियंगे भवति, तस्स इमं परिमाण-पण्णरस सुण्णा य, तओ चउरो सुण्णं सत्त दो |णव पंच ठव्वेज्जा ३, एवं चुलसीतीए सतसहस्सा गुणिता सव्वठाणे कायव्वा, ततो तुडियादयो भवंति, तेसिं जहासंखं पारमाणं-तुडिए वसिम सुण्णा, ततो छ ति एगो सत्त अट्ठ सत्तणव चउरो ठ्वेज्जा ४ अडडंगे पणवीसं सुण्णा ततो चउ दो चउ नव एक्को एको दो अट्ट एको चउरो य ठवेज्जा ५ अडडे तीस सुण्णा तओ छ एको छ एक्को ति सुण्णं अटु णव दो एक्को पण तिगं ठवेज्जा ६, अववंगे पणतीसं सुण्णा, तओ चउ चउ सत्त पण पण छ चउ ति सुण्णं णव सुण्णं पण णव दो य ठवेज्जा ७, चत्तालसिं सुण्णा तओ छ णव चउ दो अट्ठ सुण्णं एको एको णव अट्ठ पण सत्त अट्ठ सत्त चउ दो य ठवेजजाहि अववे य ८ हूहूयंगे य पणचसालसिं सुण्णा, तओ चउ छ छ णव दो णव | |॥५४॥ | सुण्णं ति पण अट्ट चउ सत्त पंच एको दो अट्ट सुण्णं दो य ठवेज्जा ९, हूहूए पण्णास सुण्णा, तओ छ सच सत्त एगो णव सुण्णं अट्ठ णव SANSARASWARACKS Page #149 -------------------------------------------------------------------------- ________________ श्रीअनु० दापण छ सत्त अट्ठ दो दो एको सुण्णं णव चउ सत्त एकच ठवेज्जा १०, उप्पलंगे पणपण्ण सुण्णा, तओ चउ अह एको णव सुण्णं सत्त हारि.वृत्ती समयादयः णव ति दो चउ ति छ एको दो तिणि सुण्णं सत्त एको णव छ चउ एगं च ठवेज्जा ११, उप्पले सद्धिं सुण्णा, तओ छ पण चउ एको सत्तशीषेप्रहलि॥५५॥ पण पण ति एको छ सत्त दो सत्त एगो सुण्णं सत्तं सुण्णं ति सुण्ण एको चउ ति दो एक ठवेज्जा १२, पउमंगे पणसहि सुण्णा, चउ सुण्णं कान्ताः ति दो सुन्नं सुन्नं अट्ठ अट्ठ ति पण णव एको एक्को पण चउणव य अठ्ठ सत्त पण छ चउ छ छ ति सुण्णं एगं च ठवेज्जा १३, पउमे सत्तरि सुण्णा, तओ छति पण ति णव एको दो णव पण दो एको चउ, सुण्णं सुण्णं णव ति एक्को ति छ दो एको ति अट्ठ सत्त सुण्णं सत्त अट्ठ य ठवेज्जा १४, णलिणंगे पंचसत्तरि सुण्णा, ततो चउ दो सुण्ण सत्त पण दो चउ चउ सत्त सत्त पण छ चउ ति छ सत्त छ ति सुण्ण एको * छ दो अट्ठ सत्त पण चउ एको ति सत्त ठवेज्जा १५, णलीणे असीतिं सुण्णा, ततो छ एको सुण्णं सुण्णं णव पण सत्त एक्क पण सुण्ण पण दो एको र Bएको ति एक्को अट्ठ अट्ठ सुण्णं सत्त दो णव ति सत्त पण चउ दो चउ चउ एको छ ठवेज्जा १६, अत्थणिउरंगे पंचासी मुण्णा, तओ चउ चउy ति एको छ पण सत्त सत्त चउति चउ सुण्णं पण चउ एको सुण्ण ति सुण्णं चउ पण सत्त अट्ठ णव सुण्ण दो चउ छ छ एको एको छ एक्को पंच य ठवेज्जा १७, अस्थिणिउरे णउति सुण्णा, तओ छ णव अट्ठ दो पण एको पण एक्को एक्को दो पण छ ति अट्ठ एको दो ति पण अट्ठ ति ति पण णव दो छ ति णव सत्त णव सत्त ति पण ति ति चउरो य ठवेज्जा १८, अउयंगे पंचणवति सुण्णा, तओ चउ छ दो ति चउ अट्ठ दो सत्त छ सत्त सत्त सत छ दो चउ ति सुण्णं सत्त छ ति चउ अट्ट सुण्णं अट्ट अट्ट चउ छ छ दो सुण्ण णव एको सत्त एको चउ छ तिण्णि य ठवेज्जा १९, अउते सुण्णसतं, ततो छ सत्त एको चउ ति अह अट्ट एगो पण चउ दो ति णव चउ अट्ठ सत्त अट्ठ सुण्णं ति अट्ठ दछ अट्ट सुण्णं णव णव णव चउ अट्ठ ति दो अट्ठ णव ति चउ सुण्ण णव पण सुण्ण तिण्णि य ठवेज्जा २०, णउतंगे सुण्णसतं पंचाधित, तओ HORECASSASARALASS ॥ ५५ Page #150 -------------------------------------------------------------------------- ________________ SSC श्रीअनु०. चउ अट्ठ सत्त सुण्णं सत्त सुण्णं दो अट्ठ पण णव पण दो ति चउ ति णव सत्त ति णव सत्त ति णव दो ति दो णव णव ति ति सुण्ण समयादयः हारि.वृत्तौ दो पण चउ णव छ णव पण णव छ पण दोन्नि य ठवेज्जा २१, णतुते सुण्णसयं दसाधित, तओ छ पण अट्ठ पण चउ णव ति णव अट्ट चउशापग्रहाल सुण्ण अट्ट ति ति अट्ठ चउछ अट्ट सत्त छ अट्ठ सत्त छ छ पण पण ति पण पण अट्ट सुण्णं सत्त णव ति ति चउ एक्को छ चउ अट्ठ पण RI ॥५६॥ कान्ताः | एक्को दोण्णि य ठवेज्जा २२, पयुतंगे पणरसुत्तरं मुण्णसतं, तओ चउ सुण्णं णव एको पण चउ एक्को णव सुण्ण एको एको छ णव ति सुण्ण छ चउ छ सुण्ण सुण्ण णव सुण्ण मुण्ण एक्को छ सत्त अट्ट णव चतु अट्ठ एक्को पण पण ति पण चउ मुण्ण छ सत्त मुण्ण एक्को ति एको अट्ट एगं ठवेज्जा २३, पउते वीसत्तरं सुण्णसतं, तओ छ ति णव णव पण णव एको अट्ठ छ एको ति ति सत्त दो ति सत्त छ। दो चउ पण छ पण सत्त चउ दो णव पण णव अट्ठति पण पण ति अट्ठ णव सुण्णं अटू सत्त अट्ठति सुण्णं एको सुण्णं ति दो पण एग च ठवेज्जा २४, चूलियंगे पणवीसुत्तरं सुण्णसतं, तओ चउ दो छ चउ ति छ चउ अट्ठ दो एको छ अट्ठ पण णव चउ पण पण चउ अट्ठ पण णव चउ पण णव सत्त छ सत्त पण दो सत्त दो पण अट्ट एक्को छ दो सुण्ण छ सत्त पण दो सत्त अट्ठ दो तिणि नव सत्त दो एगं च ठवेज्जा २५, चूलियाए तीसुत्तरं सुण्णसतं, तओ छ एक्को चउ अट्ट सुण्ण ति णव सुण्ण णव सत्त चउ ति बे पण छ एको छ दु सुण्णं एक्को पण छ एक्को दो अढ सुण्णं पण चउ छ णव अट्ट दो छ पण णव णव एको छ अट्ठ ति छ णव दो एक छ ति छ चउ सत्त सुण्ण एक च ठवेज्जा २६, सीसपहेलियंगे पणतीसुत्तरं सुण्णसतं, तओ चउ चउ नव छ सुण्णं णव एको अट्ठ ति चउ दो दो सत्त णव सत्त अट्ठ सत्त लोणव एको छ अट्ठ छ अट्ट एक्को सुण्ण णव छ अट्ठ एक्को सुण्णं ति ति अट्ट दो ति छ सत्त सुण्णं चउ चउ छ णव अट्ठ अट्ट चउ ति चउ णव छ दो सुण्ण णव २७, सीसपहेलियाए चत्तालं सुण्णसय, ततो छ णव दो ति अट्ठ एक्को सुण्णं अट्ठ सुण्ण अट्ठ चउ अट्ट छ छ णव अट्ट एक्को ककककक ॥५६ Page #151 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ५७ ॥ दो छ सुष्णं चत्र छ जव छ पण सत्त जब जब छ पण ति सत्त जब सत्त पण एको एको चउ दो सुण्णं एको सुण्ण ति सत्त सुण्ण विपण दो ति छ दो अट्ठ पण सच य ठवेज्जा २८, एवं सीसपहेलिया चडणवतिठाणसतं जाव य संववहारकालो ताव संववहारविसए, तेण य पढमढविणेरइयाणं भवणवंतराण य भरहेरवएसु सुसम दुस्समाए पच्छिमे भागे णरतिरियाणं आउए उवमिज्जन्ति, किं च- सीसपहेलि याए य परतो अस्थि संखेज्जो कालो, सो य अणतिसईणं अववहारिउत्तिकाउं ओबम्मे पक्खित्तो, तेण सीसपहेलियाए परतो पलिओवमादि उवण्णत्था, शेषमानिगमनं कालानुपूर्व्या पाठसिद्धं । ' से किं तमित्यादि, ( ११५-१००) उत्कीर्त्तनं-- संशब्दनं यथार्थाभिधानं तस्यानुपूर्वी— अनुपरिपाटी त्रिविधा प्रज्ञप्ता, तथथा – पूर्वानुपूर्वीत्यादि पूर्ववत् तत्र पूर्वानुपूर्वी : उसभ' इत्यादि, आहवस्तुत आवश्यकस्य प्रकृतत्वात् सामायिकं चतुर्विंशतिस्तव इत्यादि वक्तव्यं किमर्थमेतत्सूत्रान्तरमिति, अत्रोच्यते, शेषश्रुतस्यापि सामान्यमेतदिति ज्ञापनार्थं, तथाहि - आचाराद्यनुयोगेऽपि प्रत्यध्ययनमेतत्सर्वमेवाभिधातव्यमित्युदाहरणमात्रत्वाद्भगवतामेव च तीर्थप्रणेतृत्वात्, शेषं सूत्रसिद्धं यावत् 'से तं उत्तिणाणुपुव्वि' त्ति 'से किं त' मित्यादि ( ११७-१०१ ), इहाकृतिविशेष: संस्थानं, तत् द्विविधं जीवाजीवभेदात्, इह जीवसंस्थानेनाधिकारः, तत्रापि पंचेंद्रियसंबंधिना, तत्पुनः स्वनामकर्मप्रत्ययं पविधं भवति, आह च- 'समचतुरंसे' त्यादि, तत्र समं - तुल्यारोहपरिणामं संपूर्णागोपाङ्गावयवं स्वांगुलाष्टशतोच्छ्रायं समचतुरश्रं, नाभीत उपर्यादि लक्षणयुक्तं अधस्तादनुरूपं न भवति तम्मात्प्रमाणाद्धीनतरं न्यग्रोधपरिमंडलं, नाभीतः अधः आदि लक्षणयुक्तं संक्षिप्तविकृतमध्यं कुब्जे, स्कंधपृष्ठदेशवृद्धमित्यर्थः, लक्षणयुक्तमध्यग्रीवाद्युपरिहस्तपादयोरप्यादिरलक्षणं न्यूनं च लिंगेऽपि वामनं, सर्वावयवाः प्रायः आदिलक्षणाविसंवादिनो यस्य तत् हुंडं, उक्तं च-'तुलं वित्थरबहुलं उस्सेहबहुं च मडहकोट्टं च । होलिकायमडद्दं सव्वत्थासंठियं हुंडं ॥ १ ॥' पूर्वानुपूर्वीक्रमश्च यथाप्रथममेव प्रधानत्वादिति शेषमानिगमनं कालानु पूर्वी ॥ ५७ ॥ Page #152 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्ती ॥५८॥ SHAHDOO SARAASARAMCHECK पाठसिद्धमेवेति । 'से किं तं सामायारियाणुपुथ्वी' त्यादि, इह समाचरणं समाचार:-शिष्टाचरितः क्रियाकलाप: तस्य भावः 'गुणवचन-3 संस्थान ब्राह्मणादिभ्यः कर्मणि व्यञ् चे ति (पा-५-१-१२४) ध्य, सामाचार्य, सोऽयं भावप्रत्ययो नपुंसके भावे भवति, पित्करणसामर्थ्याच्च सामाचा| स्त्रीलिंगोऽपि, अत: खियां की सामाचारी, सा पुनखिविधा-'पदविभागे त्ति वचनात् इह दशविधसामाचारीमधिकृत्य भण्यते, 'इच्छामिच्छे-11 योनुपूयः | त्यादि (*१६-१०२) तत्र इच्छाकार: मिथ्याकारः तथाकारः, अत्र कारशब्दः प्रत्येकमभिसंबध्यते, तत्रैषणमिच्छा-क्रियाप्रवृश्यभ्युपगमः करणं कारः इच्छया करणं इच्छकारः आज्ञाबलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः, एवमक्षरगमनिका कार्या, नवरं मिथ्या-वितथमयथा यथा भगवद्भिरुक्तं न तथा दुष्कृतमेतदिति प्रतिपत्तिः मिथ्यादुष्कृतं, मिथ्या-अक्रियानिवृत्युपगम इत्यर्थः, अविचार्य गुरुवचनकरणं तथाकारः, अवश्य गंतव्यकारणमित्यतो गच्छामीति अस्यार्थस्य संसूचिका आवश्यकी, अन्यापि कारणापेक्षा या या क्रिया साफिया अवश्या क्रियेति सूचितं, निषिद्धात्मा अहमास्मिन् प्रविशामीति शेषसाधूनामन्वाख्यानाय त्रासादिदोषपरिहरणार्थ, अस्यार्थस्य संसूचिका नौषेधिकी, इदं करोमीति प्रच्छनं आप्रच्छना, सकृदाचार्येणोक्त इदं त्वया कर्त्तव्यमिति पुनः प्रच्छन्नं प्रतिप्रच्छन्न, छंदना-प्रोसाहना, इदं भक्तं भुक्ष्व इति, निमंत्रणं अहं ते भक्तं लब्ध्वा दास्यामाति, उक्तं च-"पुरुबगहिएण छंदण निमंतणा होइऽगहिएणं । तवाहमित्यभ्युपगमः श्रुताधर्थमुपसंपत्, उक्तं च-'सुय सुहदुक्खे | खेत्ते मग्गे विणयोवसंपदा एयं । एवमेताः प्रत्तिपत्तयः सामाचारीपूर्वानुपूर्व्यामिति, आह-किमर्थोऽयं मनियम इति, येनेत्थमेव पूर्वानुपूर्वी | प्रतिपाद्यत इति, उच्यते, इह मुमुक्षुणा समप्रसामाचार्यनुष्ठानपरेण आज्ञावलाभियोग एप स्वपरोपतापहेतुत्वात्प्रथमं वर्जनीयः, सामायिकाख्यप्रधानगुणलाभात् , ततः किंचित्स्खलनसंभव एव मिथ्यादुकृष्तं दातव्यं, ततोऽप्येवंविधेनैव सता यथावद् गुरुवचनमनुष्ठेय, सफलप्रयासत्वात्, परमगुरुवचनाव्यवस्थितस्य त्वसामायिकवत: स्खलनामलिनस्य वा गुरुवचनानुष्ठानभावेऽपि पारमार्थिकफलापेक्षयानिष्पन्नपदानी()त्यतः | RS Page #153 -------------------------------------------------------------------------- ________________ 4 % द्विनाम श्रीअनु० हारि.वृत्तौ ॥ ५९॥ % A है क्रमनियमः, शेष सुगम यावनिगमनमिति । 'से किं त' मित्यादि (११९-१०४) तत्र कर्मविपाक उदयः उदय एवौदधिकः, यद्वा तत्र भव स्तेन वा निवृत्त इत्येवं शेषेष्वपि व्युत्पत्तिर्योजनीया इति, नवरनुपशमः मोहनीयस्य कर्मणः, ( सर्वासां प्रकृतीनां ) उदयश्चतुर्णामष्टानां वा |प्रकृतीनां क्षयः, कस्यचिदंशस्य क्षयः कस्यादुपशम इति क्षयोपशमौ, प्रयोगविश्रसोद्भवः परिणामः, अमीषामेवैकादिसंयोगरचनं सन्निपातः, क्रमः पुनरमीषां स्फुटनारकादिगत्युदाहरणभावतः प्राप्यस्तदन्याधारश्च प्रथममौदायकस्तत: सर्वस्तोकत्वादीपशमिकः ततस्तद्वहुतरत्वादेव भायो| पशमिकः ततोऽपि बहुत्वात् क्षायिकः ततोऽपि सर्वबहुत्वात्पारिणामिकः ततः औदयिकादिमेलनसमुत्पन्नका सानपातिक इति, शेष प्रकटार्थ | यावत् 'से तं आणुप्रवित्ति निगमनं वाच्यं । _ 'से किं तं दुनामे १२ दुविहे पत्ते, तं०-एगक्खरिए य अणेगक्खरिए य' (१२२-१०५) एकशब्दः संख्यावाचकः, व्यज्यतेऽनेनार्थ: प्रदीपेनेव घट इति व्यंजन-अक्षरमुच्यते, तरुचेह सर्वमेव भाष्यमाणं अकारादि हकारान्तमेवार्थाभिव्यंजकत्वाच्छब्दस्य, एकं च तदक्षरं चर एकाक्षरेण निव्वत्तं एकाक्षरिक, एवमनेकाक्षरिकं नाम, ही:-लज्जा श्री:-देवताविशेष:-धी:-बुद्धिः स्त्री प्रतीता, से किं तं अणेगक्खरिये| त्यादि प्रकटार्थ, यावत् 'अवससियं जीवदव्वं विसेसिय नेरइय' इत्यादि, तत्र नरकेषु भवो नारक: तिर्यग्योनी भवः तिर्यक् मननान्मनुष्यः दीव्यति देवः, शेष निगदसिद्धं यावद् द्विनामाधिकारः, नवरं पर्याप्तके विशेषः पर्याप्तनामकमोदयात् पर्याप्तकः, अपर्याप्तनामकर्मोदयाच्चापर्या|तक इति । एकेन्द्रियादिविभागेषु स्पर्शनरसनघ्राणचक्षुश्रोत्राणांद्रियाणि कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि, सूक्ष्मवादरविशेषोऽपि सूचमबादरनामकर्मोदयनिबंधन इति, संमूछिमगर्भव्युत्क्रांतिकभेदेषु संमूर्छिमः तथाविधकर्मोदयादगर्भज एकेंद्रियादिः पंचेंद्रियावसानः, गर्भन्युक्रान्तिकस्तु गर्भजः पंचेंद्रिय एव, 'से तं दुनामे' ति । 'से किं तं तिनामे ?' ( १२३-१०९) अविकृतं नाम त्रिविधं प्रज्ञप्तं, तद्यथा REASOॐॐ ॥५९॥ AAA Page #154 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्त ॥ ६० ॥ द्रव्यनाम गुणनाम पर्याय नाम, एतानि प्रायो ग्रंथत एव भावनीयानि, नवरं द्रव्यगुणपर्यायस्वरूपं द्रव्यं धर्मास्तिकायादि, गुणा गत्यादयः, तद्यथा- गतिगुणो धर्मास्तिकायः स्थितिगुणोऽधर्मास्तिकाय: अवगाहगुणमाकाशं उपयोगगुणा जीवा वर्त्तनादिगुणः कालः पुद्गलगुणा रूपादयः, पर्यायास्त्वमीषाम गुरुलघवः अनंता, आह-तुल्ये द्रव्यत्वे किं पुद्गलास्तिकायगुणादीनां प्रतिपादनं न धर्मास्तिकायादिगुणादीनां, ( यथा) पुद्गलानामिन्द्रियप्रत्यक्षविषयतया तस्य तद्गुणानां च सुप्रतिपादकत्वं न तथाऽन्येषामिति, इह च वर्णः पंचधा कृष्णनीललोहितकापोतशुक्लाख्यः प्रतीत एव कपिशादयस्तु संसर्गजा इति न तेषामुपन्यासः, गंधो द्विधा - सुरभिर्दुरभिश्च तत्र सौमुख्यकृन् सुरभिः दौर्मुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टग्रह इति संसर्गजत्वादेव नोक्तः, एवं रसेष्वपि संसर्गजानभिधानं वेदितव्यं रसः पंचविधस्तिक्तकटुकषायाम्लमधुराख्यः, श्लेष्मादिदोषहन्ता तिक्तः वैशद्यच्छेदनकृत्कटुः अन्नरुचिस्तंभनकर्मा कषायः आश्रवणक्लेदन कृदम्ल: ह्लादनबृंहणकृन्मधुरः, लवण: संसर्गजः, स्पर्शोऽष्टविधः स्निग्धरूक्षशीतोष्णलघुगुरुमृदुकीठनाख्यः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः तथैवाबन्धकारणं रूक्षः वैशद्यकृत्सुमन:स्वभावः शीतो मार्दवपाककृदुष्णः प्रायस्तिर्यगूर्ध्वगमनहेतुर्लघुः अधोगमनहेतुर्गुरुः संनतिलक्षणो मृदुः अनमनात्मकः कठिन, संस्थानानि संस्थानानुपूर्व्या पूर्वोक्तानि, पर्यायानां त्वेकगुणकालकादि, तत्रैकगुणकालकस्तारतम्येन कृष्णकृष्णतरकृष्णतमादीनां यत आरभ्य प्रकर्षवृत्तिः, द्विगुणकालकस्तु ततो मात्रया कृष्णतरः, एवं शेपेष्वपि भावनीयं यावदनंतगुणकृष्ण इति तत्पुनर्नाम सामान्येनैव त्रिविधं प्राकृतशैलीमधिकृत्य, स्त्रीलिंगादिनाम्नां उदाहरणानि प्रकटार्थान्येव, 'से तं तिणामे' ति । 'से किं तं चउनामे' स्यादि, ( १२४-११२ ) तत्राऽऽगमेन पद्मानि पयांसि अत्र 'आगमः उदनुबंध: स्वरादन्त्यात्परः' आगच्छतीत्यागम:, आगम उकारानुबंध: स्वरादंत्यात्परो भवति, सिद्धं पद्मानीत्यादि, से तं आगमेणं, लोपेनापि ते अत्र इत्यादि, अनयोः पदयोः संहितायां 'पदात्परः पदान्ते लोपमकार:' त्रिनाम चतुर्नाम च ॥ ६० ॥ Page #155 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ६१ ॥ ( कातन्त्र रूप. ११५ ) पदान्ते यौ एकारौकारौ ताभ्यां परः अकारो लोपमापद्यते, ततः सिद्धं ते अत्र, से तं लोवेणं, से किं तं पयतीए यथाऽग्नी एतौ इत्यादि, एतेषु पदेषु 'द्विवचनमनौ' ( कातन्त्रं ६२ ) द्विवचनमौकारान्तं यत् भवति तल्लक्षण न्तरेण स्वरेण स्वरे परतः प्रकृत्या भवति, सिद्धं अभी एतौ इत्यादि, विकारेणापि दंडस्य अमं इत्यादि, अत्र 'समानः सवर्णे दीर्घो भवति परच लोपमापद्यते' (का० २४) सिद्धं दंडा इत्यादि, से तं विगारेणं, एवं चतुर्णाम | पंचनाम्नि 'से किं' मित्यादि सूत्रं ( १२५-११३ ) तत्राश्व इति नामिकं द्रव्याभिधायकत्वात्, खल्विति नैपातिकं, खलुशब्दस्य निपातत्वात्, धावतीत्याख्यातिकं क्रियाप्रधानत्वात् परीत्योपसर्गिकं सर्वतोभाव इत्युपसर्गपाठे पठितत्वात्, संयत इति मिश्र, समेकीभाव इत्यस्योपसर्गत्वात् 'यती प्रयत्न' इति च प्रकृतेरुभयात्मकत्वात् मिश्रमिति, तदेतत्पंचनाम || 'से किं तं छणामे ?, छव्विहे पण्णत्ते' इत्यादि ( १२६ - ११३ ) अत्र षड् भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्र - 'से किं तं उदयिए १, २ दुविहे पण्णत्ते, तं० उदए य उदयनिष्फण्णे य, अत्रोदय:-अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः सत्ताऽवस्थापरित्यागेनोंदीरणावलिका मतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, 'ण' मिति वाक्यालङ्कारे, अत्र चैवं प्रयोगः- उदय एव औदधिकः, उदयनिष्पन्नस्तु द्वेधा-जीवोदयनिप्पण्णे य अजीवोदयनिष्फण्णे य, तत्र जीवे उदयनिष्पन्नो जीवोदयनिष्पन्नः, जीवे कर्मविपाकानेवृत्त इत्यर्थ, अथवा कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतं, अन्ये तु जीवोदयाभ्यां निष्फण्णो जीवोदयनिष्पन्न इति व्याचक्षते, इदमप्यदुष्टमेव परमार्थतः समुदायकार्यत्वात्, एवमजीवोदयनिप्फण्णोपि वाच्यः, तथा चौदारिकशरीरप्रायोग्यपुद्गलग्रहणशरीरपरिणतिश्च न तथाकर्मोदयमन्तरेणेति अत उक्तमौदारिकं वा शरीरभित्यादि, औदारिकशरीरप्रयोगपरिणामिकतया द्रव्यं तच्च वर्णगंधादिपरिणामितादि च न चेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति, एवं वैक्रियादिष्वपि योजनीयं, इह च वस्तुतः द्वयोरपि द्रव्यात्मकत्वे पंचनाम पड्नाम च ॥ ६१ ॥ Page #156 -------------------------------------------------------------------------- ________________ श्रीअनु० एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्चोपपन्नमेव जीवोदयनिष्पन्नं अजीवोदयनिष्पन्नं चेत्यलं विस्तरेण, से तं उदयिए । औदयिकाहारि.वृत्ती दासे किं तं उमसमिए', वसमिए दुविहे पन्नत्ते, तं०-उवसमे य उवसमनिष्फण्णे य, तत्रोपशमो-मोहनीयस्य कर्मणः अनन्तानुबन्धादिभेद- दयो भावाः ॥२॥ भिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदाननंतानुबंध्यादीन् उपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत् , उपशम एवोप| शमिकः, उपशमनिष्पन्नस्तूपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, से तं उवसमिए । 'से किं तं खइए १,४ खइए दुविहे पण्णत्ते, तंजहा-खए य खयनिप्फन्ने य, तत्र क्षयः अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिभेदानां, क्षयः कर्माभाव एवेत्यर्थः,* 'ण' मिति पूर्ववत् , क्षय एव क्षायिकः, क्षयनिष्पण्णस्तु फलरूपो विचित्र आत्मपरिणामः, तथा चाह-'उप्पण्णणाणदंसणे' त्यादि, उत्पन्ने श्या| मतापगमेनादर्शमंडलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञानदर्शने यस्य स तथाविधः, अरहा अविद्यमानरहस्य इत्यर्थः, रागादिजेतृत्वाज्जिनः, केवलमस्यास्तीति केवली, संपूर्णज्ञानवानित्यर्थः, अत एवाह-क्षीणाभिनिबोधिकज्ञानावरणीय इत्यादि, विशेषविषयमेव, यावत् अनावरण:-अविद्यमानावरण: सामान्येनावरणरहितत्वात् , विशुद्धांबरे चन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनीवतया च, निर्गतावरणो-निरावरण: आगंतुकेतरावरणस्याप्यभावात् राहुरहितचन्द्रबिम्बवत् , तथा क्षीणमेकान्तेनापुनर्भावतयाऽऽवरणं यस्यासौ क्षीणावरणः, अपाकृतमलावरणजात्यम|णिवत् , तथा ज्ञानावरणीयेन कर्मणा विविधम्-अनेकैः प्रकार प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त इति. निगमनम, एकार्थिकानि वैतानि. नयमतभेदेनान्यथा वा भेदो वाच्य इति, केवलदर्शी-संपूर्णदर्शी,क्षीणनिप्फन्नेन च, निद्रादिस्वरूपमिदं-'सुहपडिबोहो निद्दा दुहपडिबोहो य निहनिदा य । पयला होति ठियस्स उ पयलपयला य चंकमओ ॥ १॥ अतिसंकिलिदुकम्माणुवेदणे होइ थीणगिद्धीओ । महनिदा दिणचिंतियवावार ॥६२॥ | पसाणी पायं ॥ २॥ सातावेदनीयं प्रीतिकारी, कृध कोपे' क्रोधनं क्रोधः, कोपो रोषो दोषोऽनुपशम इत्यर्थः, मानः स्तंभो गर्व उत्सुको CARRIERS Page #157 -------------------------------------------------------------------------- ________________ श्रीअनु हारि. वृत्तौ ॥ ६३ ॥ अहंकारो दर्पः स्मयो मत्सर ईध्येत्यर्थः, माया प्रणिधिरुपधिर्निकृति वंचना दम्भः कूटमभिसंधानं साठ्यामनार्जवमित्यर्थः, लोभो रागो गार्ग्यभिच्छा मूर्च्छाऽभिलाषो संग: कांक्षा स्नेह इत्यर्थः, माया लोभश्च प्रेम क्रोधो मानश्च द्वेषः, तत्र यदईदवर्णवादहेतुलिंगं अर्हदादिश्रद्धानविघातकं | दर्शनपरीषहकारणं तन्मिथ्यादर्शनं, यन्मिथ्यास्वभावप्राचितपरिणामं विशेषाद् विशुध्यमानकं सप्रतिघातं सम्यक्त्वकारणं सम्यग्दर्शनं, यन्मिथ्या| त्वस्वभावचितं विशुद्धाविशुद्धश्रद्धा कारि तत्सम्यग्मिथ्यादर्शनं, त्रिविधं दर्शनमोहनीयमुक्तं कर्म, चारित्रमोहनीयं द्विविधं कषायवेदनीयं नोकषायवेदनीयं च, द्वादश कषायाः अप्रत्याख्यान्याद्याः क्रोधायाः, नव नोकषायाः हास्यादयः, नारक तिर्यग्योनीसुरमनुष्यदेवानां भवनशरीरस्थितिकारणमायुकं, तांस्तानात्मभावान् नामयतीति नाम कर्मपुद्गलद्रव्यं, प्रति स्वं गत्यभिधानकारणं, जातिनाम पंचविध मे केन्द्रियजातिनामादिकारणं, शरीरनाम शरीरोत्पत्तिकारणं, तदंगोपांगनाम यथा शरीरनाम पंचविधौदारिकशरीरनामादिकार्येण साधितं यदेषामेवांगोपांग निव्वत्तिकारणं तदंगोपांगनाम, तथाऽन्यत् शरीरनाम्नः कथं?, अंगोपांगाभावेऽपि शरीरोपलब्धेः तच्च प्राक् शरीरत्रये नान्यत्र, बोंदिः तनुः शरीरमिति पर्यायः, अनेकता च जघन्यतोऽप्यौदारिकतैजस कार्मणयोंदिभावात् वृंदं तु तद्गतांगोपांग संघातभेदात् संघातः पुनरेकैकांगादेरनन्तपरमाणुनिर्वृत्तत्वादिति । तथा सामायिकादिचरणक्रियासिद्धत्वात्सिद्धः, तथा जीवादितस्वशेधाद् बुद्ध:, तहा बाह्याभ्यन्तरप्रन्थभेदनेन मुक्तत्वान्मुक्त:, तथा प्राप्तव्यप्रकर्षप्राप्तौ परि:- सर्वप्रकारैर्निर्वृत्तः परिनिर्वृतः, संसारान्तकारित्वादन्तकृत्, एकान्तेनैव शारीरमानसदुःखप्रहीणा: सर्वदु :प्रहीणा इति उक्तः क्षायिकः । 'से किं तं खओवसभिए ?, खओवसमिए दुविहे पण्णत्ते, तं० खओवसमे य खओवसमनिष्फण्णे य, ' तत्र क्षयोपशमश्चतुर्णां घातिकर्मणां केवलज्ञानाप्रतिपन्नकानां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणां क्षयोपशमः, ण मिति पूर्ववत्, इह चोदीर्णस्य क्षथः अनुदर्णिस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह औपशमिकोऽप्येवंभूत एव, न, तत्रोपशमितस्य प्रदेशानुभवतोऽप्यवेदनादस्मिंश्च औदयिकादयो भावाः ॥ ६३ ॥ Page #158 -------------------------------------------------------------------------- ________________ k ६ श्रीअनु: हारि.वृत्ती ॥६४॥ वेदनादिति, अयं च क्षयोपशमः क्रियारूप एव, क्षयोपशमनिवृत्तस्त्वाभिनिबोधिकज्ञानादिलब्धिः परिणाम आत्मन एवेति, तथा चाह-'खओवस-18 औदयिका| मिया आभिणिबोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिथ्यादृष्टेरसंयतस्य, पडितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्यदयो भावाः तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए । “से किं तं पारिणामिए', परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो ह्यर्थान्तरगमनं न च सर्वथा ह्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥ स एव पारिणामिकः, तत्र | सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थ जीर्णग्रहणमन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथा परिणतेरन्यथेत्ये(था तदेतदभावादिति कृतमत्र प्रसङ्गेन । अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपकाः संध्याच्छेदावर णरूपाः, उक्तंच-'संझाछेदावरणो उ जूवओ सुक्के दिण तिण्णि' यक्षादीप्तिकानि-अग्निपिशाचा:धूमिका-रूक्षप्रविरला धूमामा महिका-स्निग्धा घना च रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणामि, चन्द्रपरिवेशादयः प्रकटार्थाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्रसिद्धाः, नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वतः स्थित्यभावात्सादिपरिणामतेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्य स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिणामिए' । से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, तथा चाह-'एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगकरूपः, इह च व्यादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्रं 'तत्थ णं दस दगसंयोगा' इत्यादि, प्रकटार्थ, तथाऽपरिज्ञातद्वयादिसंयोगभंग ॥४॥ भावोत्कीर्तनज्ञापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इमं' इत्याद्युत्तानार्थमेव, अतः परं सान्निपातिकभंगोपदर्शनां सविस्तरामजानानः पृच्छति विनेय:-'कतरे से णामे उदइए' इत्यादि, आचार्याह-'उदइएत्ति मणूसे इत्यादि सूत्रसिद्धमेव, इह च यद्यप्यौदायकोपशमिकमात्रनिर्वृत्तः Page #159 -------------------------------------------------------------------------- ________________ पणनामानि श्रीअनु० हारि.वृत्ती असंभवी, संसारिणां जघन्यतोऽप्यौदयिकक्षायोपशमिकपरिणामिकभावत्रयोपेतत्वान, तथापि भंगकरचनामात्रदशनार्थत्वाददृष्टः, एवमन्योऽप्यसंभवी वेदितव्य इति, अविरुद्धास्तु पंचदश एवं सानिपातिकभदाम्ते अत्रानधिकृता अपि प्रदेशान्तरे उपयोगिन इति सानिपातिकसाम्यान्निदश्यते-'उदइयखओवसमिय परिणामियउनि गतिचरकवि । ग्वययोगेणऽवि चउरो तयभाव उवसमेणंपि ।। १॥ उवसमसेढी एको कंवलिणो बिइय तहेव सिद्धस्म । अविरुद्धसनिवादित एमने हुँति पन्नरस ।। २॥' औदयिकक्षायोपशम कपारणामिकसान्निपातिक एकैको गतिचतुकेऽपि, तद्यथा-उदात्त रइए खोबसमियाई इंदियाई परिणाभियं जीव, जया खइयं समत्तं तदा ओदइयखओवसमखइयपारिणामिकनिपन्न: सान्निपातिकः, एकैको गतिचतुष्के पु, तद्यथा-उदपत्ति णेरइए खओवसमियांई इंदियाई खइयं समतं पारिणामिए जीवे, एवं तिर्यगादिष्वपि वाच्यं, तिर्यक्ष्वपि नायिकसम्यग्दृष्टयः कृतभंगसंख्याऽन्यथाऽनुपपत्तेरिति भावनीयं, तदभावे नायिकाभावे चशब्दात शेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गातिचतुष्टये ऽपि भावात 'ऊसरदेसं दडलयं च विज्झाति वणवो पप्प । इय मिच्छस्स अणुदए उबसमसम्म लहइ जीवो ।। १ ।।' अविशिष्योक्तत्वात , तथा 'उत्सामियं तु सम्मत्तं । जो वा अकततिपुंजो अखवियमिकछो लइह सम्म |॥ १ ॥ मित्यत्र श्रेणिव्यतिरेकेण विशिष्यैवोक्तत्वात , अभिलाप: पूर्ववत , नवरं क्षायिकसम्यक्त्वस्थाने ओवशमिकसम्मत्तेति वक्तव्यं, एते चाष्टौ भंगा: प्राक्तना|श्चत्वार इति द्वादश, उपशमश्रेण्यां एगो भङ्गम्तम्य मनुष्येष्वेव भावात् , अभिलाप: पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव-उद इए मणुस्से खइयं समत्तं पारिणामिए जीवे, तथैव सिद्धस्स एक एव-खइयं समत्तं पारिणामिए जीवे, एवमेते त्रयो भंगा: सहिताः अविरुद्ध| सान्निपातिकभेदाः पंचदश भवंति, कृतं प्रसंगेन । से तं सन्निवातिये नाम, योजना सर्वत्र कार्यो, से तं छ णामे, गतं पडनाम । 'से कि तं सत्त नामे' त्यादि (१२७-१२७ ) सप्तनाम्नि सप्त स्वराः प्रज्ञप्ताः, तंजहा-'सज्जे' त्यादि (*२५-१२७), 'पड्जो रिषभो ॥६५ Page #160 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्त ॥ ६६ ॥ गंधारो मध्यमः पंचमस्वरः रेवतश्चैव निषादः स्वराः सप्त व्याख्याताः संख्यामसहन् कश्चिदाह- 'कज्जं करणायन्तं जीहा य सरस्स ता असंखेज्जा । | सरसंख असंखेज्जा करणस्स असंखयत्तातो || १ || सत्त य सुत्तणिबद्धा कह ण विरोद्दो गुरू तओ आह । सत्तणुवाती सब्वे बादरगहणं वर्ग तब्द ॥२॥ आश्रित्य सरा प्रोक्ताः 'एतेसिं ण' मित्यादि, तत्र - णाभिसमुत्थो उ सरो अविकारी पप्प जं पदेसं तु । आभोगियरेणं वा उवकारकरं सरट्ठाणं । 'सज्जं व' सिलोगो 'णीसाया' सिलोगो (२६।२७-१२८) 'जियऽजीयणिसीयत्ता णिस्सासिय अहव निसरिया तेहिं । जीवेसु सन्न वित्ती पओगकरणं अजीवेसु || १|| तत्थ जीवणिस्सिआ 'सज्जं रवति' दो सिलोगा (४२८।३०-१२८) गोमुही-काहला तीए गोसिंग अण्णं वा मुद्दे कज्जति तेण एसा गोमुही गोधा चम्मावणद्धा गोहिता सा य दद्दरिया आडंबरेत्ति पडहो, 'सरफलमब्बहिचारी पाओ दिहं निमित्तमंगेसु । | सरणिव्वित्तिफलाओ लक्खे सरलक्खणं तेण ॥ १ ॥ 'सज्जेण लभति वित्ति' सप्त सिलोगा ( *३२|३३|३४|३५/३६।३७।३८-१२९ ) 'सज्जादि तिधा गामो ससमूहो मुच्छणाण विण्णेओ । तो सत्त एकएके तो सत्त सराण इगवीसा ॥ १ ॥ अण्णोष्णसरविसेसा उप्पार्थतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इब, कुणते मुच्छ व सोयत्ति || २ || मंदिमादियाणं एगवीसाए मुच्छणाण सरविसेसो पुब्बगते सरपाहुडे भणिओ, तन्निग्गतेसु य भरहविसाहलादिसु विण्णुओ इति, 'सत्त सरा कओ' (*४३ १३०) एस पुच्छासिलोगो । 'सत्त सरा नाभीओ' उत्तर सिलोगो ( ४४-१३१ ) गेयस्स इमे तिणि आगारा 'आदिमिउ' गाहा (*४५-१३१) किं चान्यत् 'छदोसे' गाहा (४३४६ - १३१ ) इमे छद्दोसा वज्जणिज्जा- 'भीतदु गाहा (*४७ - १३१) भीतं उचस्तमानसं दुतं त्वरितं उत्पित्थं श्वासयुतं चरितं च पाठान्तरेण हस्वस्वरं वा भाणितव्वं, उत्प्राबल्येन अतिताल अस्थानतालं वा उत्ताल, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकमनुनासं नासास्वरकारीत्यर्थः, 'अट्टगुणसंपउत्तं गेयं भवति' ते य इमे - 'पुण्णं रत्तं च' गाहा (*४८-१३१) स्वरकलाभिः पूर्णं गेयरागेणानुरकं अण्णाण्णसर विसेसफुडसुभकरणत्तणयो अलंकृतं, सप्त नामानि ॥ ६६ ॥ Page #161 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ 1180 11 अक्खरसरफुडकरणत्तणओ व्यक्तं विश्वरं विक्रोशतीव विघुमविघुट्ठ मधुरं कोकिलारववत्, तालवंशस रादिसमणुगतं समं ललितं ललतीय स्वरघोलनाप्रकारेण सोइंदियस कुसणासु हुप्पादत्तणओ वा सुकुमाल, एभिरष्टभिर्गुणैर्युक्तं गीतं भवति, अन्यथा विडंबना, किंचान्यत्-'उरकंठ' गाहा (*४९-१३१) जइ उरे सरो विसालो तो उरविशुद्धं, कंठे जइ सरो वट्टितो अफुडितो य कंठविशुद्धं, सिरं पत्तो जइ णाणुणासितो तो सिरविशुद्धं, अथवा उरकंठसिरेषु श्लेपणा अव्याकुलेषु विशुद्धेषु गीयते, किंविशिष्टं १, उच्यते-'मउयं' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च स्वरो अक्षरेषु घोलनास्वरविशेषेषु च संचरन रंगतीव रिभितः, गेयनिबद्धं पदमेवं गीयते तालंसरेण समं च शरं समताल मुखकंसिकादिआताज्जाणाद्दताणं जो धाणे पदुक्खेवो वा तेण य समं नृत्यतो वा पदुक्खेवस, एरिसं पसत्थं गिज्जति, सत्तसरसीभरं व गिज्जइ, के य ते सत्तररसभरसमा ?, उच्यते, इमे अक्खरसमं' गाछा (५०-१३१) दीहक्खरे दीहं सरं करोति, हस्से हस्तं, प्लुते प्लुतं, सानुनासिके निरनुनासिके जं गेयपदं णाभिकादि अणंतरपदवद्वेण बद्धं तं जत्थ सरो अणुवादी तत्थेव तं गिज्जमाणं पदसमं भवति इत्थतलपरोप्पराहतसुराण तंतीतालसमं लयः शृंगदारुदतमयो वा अंगुलिकोशिकः तेनाहूतः तंत्रिस्वरप्रचालो लयः तं लयमणुसरतो गेयं लयसमं, पढमतो वंसतंतिमादिएहिं जो सरो गहितो तस्समं गिज्जमाणं गहसमं, तेहिं चैव वंसतंतिमादिएहिं अंगुलिसंचारसमं गिज्जइ तं सं-चारसमं, सेसं कंठ्यं । जो गेयसुत्तनिबंधो, सो इमेरिसो 'णिद्दोस' सिलोगो (५१-१३१) हिंसा लियादिबत्तीस सुत्तदासवीज्जतं णिद्दोसं अत्थेण जुत्तं सारखं च अत्थगमकारणजुत्तं कव्वलंकारेहिं जुत्तं अलंकियं उवसंहारोबणपछि जुत्तं उवनीतं जं अनिट्राभिहाणेण अविरुवालज्जणिज्जेण बद्धं तं सोवयारं सोत्प्रासं वा, पदपादाक्षरैर्मित नापरिमितमित्यर्थः, मधुरंति-त्रिधा शब्दअर्थाभिधानमधुरं च । 'तिष्णि य वित्ताई' ति जं वृत्तं तस्स व्याख्या 'समं अद्धसमं' सिलोगो (*५२-१३१) कंठयः । 'दुण्णी य भणीतीयो' त्ति अस्य व्याख्या 'सक्कया' सिलोगो (*५३-१३१) भणितित्ति सप्त नामानि ॥ ६७ ॥ Page #162 -------------------------------------------------------------------------- ________________ श्रीअनुः हारि.वृत्ती ॥ ६८॥ AAAAAAAAE%EKAR | भासा, सेसं कठ्यं । इत्थी पुरिसा वा केरिसं गायइत्ति पुच्छा 'केसी' गाहा (*५४-१३१) उत्तरं 'गोरी' गाहा (*५५-१३१) इमो सर-13 मंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाहा (*५६-१३२) तती ताना ताणो भन्नइ सज्जादिसरेसु एकेके सत्तत्ताणओ अउणपणासं, एते नामानि वीणाए सत्ततंतीए सरा भवंति, सज्जो सरो सत्तहा तंतीताणसरेण गिज्जइ, ते सव्वे सत्तद्राणा । एवं सेसेसवि ते चेव, इगतंतीए कंठेण| वा गिज्जमाणो अउणपण्णासं ताणा भवन्ति, ते सं सत्त नाम । 'से किं तं अट्ठणामे' (१२८-१३३) अटुविधा-अष्टप्रकारेण, उच्यन्ते इति वचनानि तेषां विभक्तिर्वचनविभात्तिः, विभजनं विभक्तिः सि-1 औजासत्यादित्रित्रिवचनसमुदायात्मिका प्ररूपिता अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, तंजहा-'निद्देसे पढमे' त्यादि (*५७/५८।१३३) सिलोगदुर्ग णिगदसिद्धं, उदाहरणप्रदर्शनार्थमाह-'तत्थ पढमे' त्यादि, (*५९-१३३) तत्र प्रथमा विभक्तिनिर्देशे, स चायं अहं चेति निर्देशमात्रत्वात् , द्वितीया पुनरुपदेशे, उपदिश्यत इत्युपदेशः, भणइ कुरु वा एतं वा तं चेति कर्मार्थत्वात् , तृतीया करणे कृता, कथं ?, भणितं वा कृतं वा तेन वा मया वेति करणार्थः, हंदीत्युपदर्शने णमो साहाएत्ति उपलक्षणं, नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च (पा. २-३-१६) नमो । देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा अग्नये, भवति चतुर्थी संप्रदाने, तत्रैके व्याचक्षते--इदमेव नमस्कारादि संप्रदानं, अन्ये पुनरुपाध्यायाय गां| प्रयच्छतीत्यादीनि । 'अवणय' इत्यादि(*६१-१३३)अपनय प्रहणे (गृहाण अपनय अस्मात् इत इति वा पंचमी अपादाने 'ध्रुवमपायेऽपादान'मिति (पा.१-४-२४ ) कृत्वा, षष्ठी तस्यास्य वा गतस्य च भृत्य इति गम्यते स्वामिसंबंधे भवति, पुनः सप्तमी तद्वस्तु अस्मिन्निति आधारे काले भावे, यथा कुण्डे बदराणि वसंते रमते चारित्रे अवतिष्ठत इति, आगंत्रणी तु भवेत् अष्टमी विभक्तिः, यथा हे जुवानत्ति, वृद्धवैयाकरण 1 ॥६८॥ दर्शनभिदमिदंयुगीनानां त्वियं प्रथमैव, तदेतदष्टनामेति । RSHAN Page #163 -------------------------------------------------------------------------- ________________ नवरसाः श्रीअनु० 'से किं तं नवनामे' इत्यादि, (१२९-१३५ ) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-"मिदुमधुरिभितसु-18 हारि.वृत्ती भतरणीतिणिदोसभीसणाणुगता । मुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते ॥ १ ॥'वीरो सिंगारों' इत्यादि (*६३-१३५) वीरः शंगारः अद्भुतश्च रौद्रश्च भवति बोद्भव्यः बीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च, एते च लक्षणत उदाहरणतश्चीच्यते-तत्र वीररसलक्षण॥६९॥ माभधित्सुराह-'तत्थ' गाहा (*६४-१३६) व्याख्या-तत्र परित्यागे च तपश्चरणे-तपोऽनुष्ठाने शत्रुजनविनाशे च-रिपुजनव्यापत्ती च यथा| संख्यमननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किं वा कृतमिति विषाद, तपश्चरणे ला धृति न त्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमो न वैक्लव्यम् , एतल्लिंगो वीरो रसो भवति, उदाहरणमाह-' वीरो रसो यथा-'सो नाम' गाहा MI(*६५-१३६) निगद सिद्धा, 'सिंगारोणाम रसो' (*६६-१३६) शृंगारो नाम रस:, किंविशिष्ट इत्याह-'रतिसंयोगाभिलाषसजनन: तत्कार-1 णानि, मंडनविलासविब्योकहास्यलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्भो रम्यो नयनादिविभ्रम: विब्बोकः देशी पदं | अंगजविकारार्थे हास्यलीले प्रतीते रमणं-क्रीडनं एतच्चिन्ह इति गाथार्थः, उदाहरणमाह-शंगारो रसो यथा 'मधुर' गाहा, (*६७-१३६) निगदसिद्धा, अब्भुतलक्षणमाह-'विम्यकरो' गाहा (*६८-१३६) विस्मयकर: अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्वे वा पुनरुत्पन्ने यो| दरसो भवति स हविषादोत्पत्तिलक्षण: तीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाइअब्भुतो रसो यथा 'अद्भुततरं' गाहा (*६९-१३६) निगदसिद्धा । रौद्ररसलक्षणमाह-'भयजणण' गाहा (*७०-१३७) भयजननरूपशब्दान्धकारचिंताकथासमुत्पन्न इत्यत्र भयजननशब्दः रूपादीनां प्रत्येकमभिसंबद्धयते, भयजननरूपदर्शनात् समुत्पन्न एव भयजननशब्दश्रवणाद्भयजननांधकारयोगात् भयजननचिन्तासमूद्भूतः | भयजननकथाश्रवणात समुत्पन्न:-संजातः, किंविशिष्ट ? इत्यत्राह-'सम्मोहसंभ्रमविषादमरणलिंगो रौद्रः, तत्र सम्मोहः--अत्यन्तमूढता संभ्रम: MARWARA RECAकर ॥६ - C Page #164 -------------------------------------------------------------------------- ________________ नवरसा: श्रीअनु० किंकर्त्तव्यतावदान्येन आत्मपरिणामः, विषादमरणे प्रतीते इति गाथार्थः । उदाहरणमाह-रौद्रो रसो यथा 'भिउडि' गाहा (*७१-१३७) हारि.वृत्तोलभृकुटि:-ललाटे वलिभंगः, तथा विडंबितं-न्यत्कृतं मुखं यस्य तथाविधः, तस्यामंत्रणं हे भृकुटिविडंचितमुख ! संदष्टोष्ठ-प्रस्तओष्ठ इत्यर्थः, इतः16 ॥७ ॥ इतीतश्चेतश्च रुधिरोत्कीर्ण:-विक्षिप्तरुधिर इति भावः, हंसि-पसुं व्यापादयस्यतः असुरनिभ:-असुराकारः भीमरसित:-भयानकशब्द! अतिरौद्रः | रौद्रो रस इति गाथार्थः। ब्रीडनकलक्षणमाह-'विणओ' गाहा (*७२-१३७) विनयोपचारगुह्यगुरुदारव्यतिक्रमोत्पन्न इति, विनयो-। | पचारादिष व्यतिक्रमशब्दः प्रत्येकमभिसंबद्धयते, भवति रसो ब्रीडनक:. लज्जाशंकाकरण इति गाथार्थ:. उदाहरणमाह-वीडनको रसो यथा | 'किं लोइय' गाहा (*७३-१३७) विदेशाचारोऽतिनववध्याः प्रथमयोन्युड्रेदरक्तरंजितं तन्निवसनमक्षतयोनिसंज्ञापनार्थ पटलकविन्यस्तसंपादितपूजोपचारः सकललोकप्रत्यक्षमेव तद्गुरुजनो परिवंदते इत्येवं चात्मावस्थां सांपुरतो वधूभणति 'किं लौकिकक्रियायाः लज्जनकतरम् ? इह हि लज्जिता भवामि, निवारेज्जा-विवाहो तत्र गुरुजनो परिवदति यद्वधूपोत्ति-वधूनिवसनमिति गाथार्थः । बीभत्सरसलक्षण| माह-'असुई' गाहा (*७४-१३८) अशुचिकुणपदर्शनसंयोगाभ्यासगंधनिष्पन्न:. कारणाशुचित्वादशुचि शरीरं तदेव प्रतिक्षणमासन्नकुणपभावात | कुणपं तदेव च विकृतप्रदेशत्वाद् दुर्दर्शन तेन संयोगाभ्यासात्तद्धोपलब्धेर्वा समुत्पन्न इति निर्वेदाद् विहिंसालक्षणो रसो भवति बीभत्स इति गाथार्थः, उदाहरणमाह-बीभत्सो रसो यथा 'असुई गाहा (*७५-१३८) सूत्रसिद्धं । हास्यलक्षणाभिधित्सयाऽऽह-'रूववय' गाहा (*७६-१३८) | रूपवयोवेषभाषाविपरीतविडम्बनासमुत्पन्नो हास्यो मनःप्रहर्षकारी प्रकाशालिंग:-प्रत्यक्षलिंगो रसो भवतीति गाथार्थः, उदाहरणमाह-'हास्यो | रसो यथा 'पासुत्तमसी' गाहा (*७७-१३९) प्रकटार्था। करुणरसलक्षणमाह-'पियविप्पिओग' गाहा (*७८-१३९) प्रियविप्रयोगबांधव| व्याधिनिपातसंभ्रमात्पन्नः शोचितविलपितप्रम्लानरुदितलिंगो रसः करुणः, तत्र शोचित-मानसो विकारः, शेष प्रकटार्थमिति गाथार्थः, उदाहर ॥ ७० ॥ Page #165 -------------------------------------------------------------------------- ________________ नवरसाः श्रीअनु० हारि.वृत्ती ॥७१॥ णमाह-करुणो रसो यथा 'पज्झाय' गाहा (*७९-१३९) प्रध्यातेन-अतिचिंतया लांतं-बाप्पागतप्रप्लुताक्षं स्यन्दमानाच-च्योतलोचनमिति भावः, शेषं सूत्रसिद्धीमति गाथार्थः। प्रशान्तरसलक्षणमाह-'निद्दोस' गाहा (*८०-१३९) निर्दोषमन:समाधानसंभवः, हिंसादिदोषरहितस्य इंद्रियविषयविनिवृत्त्या स्वस्थमनसो यः प्रशान्तभावेन-क्रोधादित्यागेन अविकारलक्षण:-हास्यादिविकारवर्जितः असौ रस: प्रशान्तो ज्ञातव्य इति गाथार्थः, उदाहरणमाह-प्रशान्तो रसो यथा 'सम्भाव' गाहा (*८१-१३९) सद्भावनिर्विकार' न मातृस्थानत: उपशांतप्रशांतसौम्यदृष्टि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-क्रोधादित्यागतः अनेनोभयेन सौम्या दृष्टिर्यस्मिन् तत्तथा, हीत्ययं मुनेः प्रशांतभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलं पीवरश्रीकं-प्रधानलक्ष्मीकमिति गाथार्थः। 'एते णव' गाहा (८२-१३९) एते नव काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संग्रामादिषु हिंसया भवति तपःसंयमकरणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा चाह-गाथाभ्यः उक्तलक्षणाभ्यः मुणितव्या भवंति शुद्धा वा मिश्रा वा, शुद्धा इति काश्चिद्गाथा:-सूत्रबंधः अन्यतमरसेनैव शुद्धेन प्रतिबद्धाः, काश्चन मिश्रा: द्विकादिसंयोगेनेति गाथार्थः ॥ उक्तं च नवनाम, अधुना दशनामोच्यत, तथा चाह 'से किं तं दसनाम ? (१३०-१४०) दसनाम दशविधं प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे' गुणनिप्पण्णं गौणं, क्षमतीति क्षमण इत्यादि, 'से किं तं नांगोणे?' नोगोणो-अयथार्थ, अकुंतः सकुंत इत्यादि, अविज्जमानकुंताख्यप्रहरणविशेष एव सकुंत इत्युच्यते, एवं शेषेष्वपि भावनीय। 'से कितं आदाणपदेणं ? २' आदानपदेन धर्मो मंगलमित्यादि, इहादि-15 पदमादानपदमुच्यते । 'से किं तं पडिवक्खपदेणं २ प्रतिपक्षेषु नवेषु-प्रत्यग्रेषु मामाकरनगरखेटकटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस AAAAAEब ॥ ७१।। Page #166 -------------------------------------------------------------------------- ________________ नामानि श्रीअनु० | निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशब्दपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा त्वनियमः, अनिः शीतला विषं मधुरकं, हारि.वृत्तौ त कलालगृहेषु अम्लं स्वादु मृष्टं न त्वम्लमेव सुरासंरक्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्तः ॥७२॥& प्राकृतशैल्या अलक्तः, यदपि-च लाबु 'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदलाबु, यः शुभकः शुभवर्णकारी 'से' ति असौ कुसुंभकः, आलपन्तं लपन्तं अत्त्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकश्चेति समासः अभाषक इत्यर्थः, आहेद नोगौणान्न भिद्यते?, न, तस्य प्रवृत्तिनिमित्तकतज्जभावमात्रापक्षितत्वात् , इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव । स किं पाहणत्ताए, पाहणता एवं, चंपकप्रधानं वनं-चंपकवनं अशोकप्रधानं अशोकवन मित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न | भिज्जते, न, तत्तन्नामनिबंधनभूतायाः क्षपणादिक्रियायाः सकलस्याधारभूतवस्तुव्यापकत्वादशोकादश्च बनाव्यापकत्वादुपाधिभेदसिद्धयुंज्जत इति, 'से किं तं' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, सत्किमनादिसिद्धान्तेनानादिपरिच्छेदे| नेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधयस्य तदन्यत्वायोगात् , अनेनैव चोपाधिना गौणाद्भेदाभिधानेऽप्यदोष इति । से किं तं नामेण पितुपितु:-पितामहस्य नाम्ना उन्नामित-उत्क्षिप्तो यथा बंधुदत्त इत्यादि । 'से किं तं अवयवेणं, अवयवः-शरीरैकदेशः परिगृह्यते तेन शंगीत्यादि(*१८३-१४२)पकटार्थ, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसन,सिक्थुना द्रोणपाक, कविं चैकया गाथया, तत्तदष्यधिकृतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणाद्भिन्नमेवेति । से कितं संयोएणं?, संयोएणं संयोग:-संबंधः, स चतुर्विधःप्रज्ञप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान् , छत्रमस्थास्तीति छत्री, हलेन व्यवहरतीति हालिकः, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातः' (पा.४-३-२५) 'सोऽस्य निवास' इति (पा.४-३-४९) वा ARROCARE २ ॥७२॥ %EO Page #167 -------------------------------------------------------------------------- ________________ श्रीअनु हारि . वृत्तौ ॥ ७३ ॥ अण् भारतः, एवं शेषेष्वपि द्रष्टव्यं, सुषमसुषमायां जातः 'सप्तम्यां जनेर्ड : ' (पा. ३-२-९२) सप्तम्यन्ते उपपदे जनेः ड प्रत्यय:, सुषमसुषमजः, एवं शेषमपि, ज्ञानमस्यास्तीति ज्ञानी, एवं शेषमपि, संयोगोपाधिनैव चास्य गौणाद्भेद इति । 'से किं तं पमाणेणं, पमाणे' प्रमाणं चतुर्विधं प्रज्ञप्तं, तद्यथा-नामप्रमाणमित्यादि, नामस्थापने क्षुण्णार्थे, नवरमिह जीविका हेतुर्यस्या जातमात्रमपत्यं म्रियते सा रहस्यवैचित्र्यात्तं जातमेवाकरादिपूज्झति, तदेव च तस्य नाम क्रियत इति, आभिप्रायिकं तु गुणनिरपेक्षं यदेव जनपदे प्रसिद्धं तदेव तत्र संव्यवहाराय क्रियते अम्बकादि, अत एव प्रमाणता, उक्तं द्रव्यप्रमाणनाम 'से किं तं भावप्पमाणनामे' भावप्रमाणं सामासिकादि, तत्र द्वयोर्बहूनां वा पदानां मीलनं समासः, स जात एषां समासितो 'उभयप्रधानो द्वन्द्व' इति द्वन्द्वः दंतोष्ठ, तस्य चकारः अर्थः, | इतरेतरयोगः अस्तिप्रभृतिभिः क्रियाभिः समानकालो युक्तः, स्तनौ च उदरं च स्तनोदरं, एवं शेषोदाहरणान्यपि द्रष्टव्यानि, 'अन्यपदार्थप्रधान बहुव्रीहि:' पुष्पिताः कुटजकदम्बा यस्मिन् गिरौ सोऽयं गिरिः पुष्पितकुटजकदम्बः, गिरविंशेष्यत्वादन्यपदार्थप्रधानतेति, तत्पुरुषः समानाधिकरणः कर्मधारयः, धवलश्चासौ वृषभश्च विशेषणविशेष्यबहुलमिति तत्पुरुषः, धवलत्वं विशेषणं वृषभेण विशेष्येण सह समस्यति, द्वे पदे एकमर्थ ब्रुवत इति समानाधिकरणत्वं, एवं श्वेतपटादिष्वपि द्रष्टव्यं, अयं कर्मधारयसंज्ञः, त्रीणि कटुकानि समाहृतानि ' तद्धितार्थोत्तरपदसमाहारे च' (पा, २-१-५०) तत्पुरुष: त्रिकटुकमित्युत्तरपदार्थप्रधानः, 'संख्यापूर्वी द्विगु, रिति द्विगुसंज्ञा, एवं त्रिमधुरादि, तीर्थे काक इव आस्ते 'ध्वांक्षेण क्षेप' इति ( पा. २ -१-४२) तत्पुरुषः समासः तर्थिकाकः, वणहस्त्यादीनामस्मादेव सूत्रात् निबंधनज्ञापकात्सप्तमीसमासः, पात्रेसमितादिप्रक्षेपाद्वा, अनु प्रामादनुप्रामं प्रामस्य समीपेनाशनिर्गता, 'अनुर्यत्समया (पा.२-१-१५) अनु यः समयार्थ:, ग्रामस्य अनु समीपः, द्रव्यभशनिं ब्रवीमि यस्य यस्य समीपे तेन सुबुत्तरपदेन, ग्रामस्य समीपे ग्रामेणोत्तरपदेन अव्ययीभावः समासः, ग्रामस्तूपलक्षणमात्रं, समासः अतः पूर्व तद्धितना नि प्रमाण नाम ॥ ७३ ॥ Page #168 -------------------------------------------------------------------------- ________________ श्रीअनुमापदार्थप्रधानः, 'अव्ययं विभक्तिसमीप' इति (पा. २-१-६) सिद्धे विभाषाधिकारे पुनर्वचनं येषां तु समयाशब्दो मध्यवचनः तेषामप्राप्ते | 1तद्धितनाहारि.वृत्तो मामस्य मध्येनाशनिर्गता 'अनुर्यत्समया' इति (पा.२-१-१५) समासः, अनुप्राम, एवमणुणइयं इत्यादि, यथा एकः पुरुषः तथा बहवः पुरुषा अत्र नि प्रमाण 'सरूपाणामेकशेष एकविभक्ता' (पा. १-३-६४) विति समानरूपाणां एकविभाक्तियुक्तानां एकः शेषो भवति-सति समास एकः शिष्यते, अन्ये नाम ॥७४॥ | लुप्यन्ते, शेषश्च आत्मार्थे लुप्तस्य लुप्तयोः लुप्तानां वाऽर्थे वर्त्तते, बहुष्वर्थेषु बहुवचनं, पुरुषौ पुरुषाः, एवं कार्षापणाः, तदेतत्सामासिकं । 'से किं तं तद्धितए?, २ तद्वितं कर्मशिल्पादीति, तथा चाह-'कम्मे सिप्पसिलोए' इत्यादि (१९२-१४९) कर्मतद्धितनाम दौषिकादि, तत्र दूषाः पण्यमस्य | 'तदस्य पण्यं' (पा. ४-४-५१) तदिति प्रथमासमर्थने, अस्येति पष्ठयर्थे, यथाविहितं प्रत्ययः ठक् दौषिकः, एवं सूत्रं पण्यमस्य सूत्रिक | इत्यादि, तथा शिल्पतद्धितनाम वस्त्रं शिल्पमस्य तत्र 'शिल्प' (पा. ४-४-५५) मस्मिन्नर्थे यथाविहितं प्रत्ययः ठक् वाखिकः, एवं तंतुवायनं | शिल्पमस्य तांत्रिकः, इह तुण्णाएत्ति भाणितं, न चात्र तद्धितप्रत्ययो दृश्यते कथं तद्वितं?, उच्यते, तद्वितप्रत्ययप्राप्तिमात्रमंगीकृत्योक्तं, प्राप्तिश्च न तद्धितार्थेन विना भवति, अन्तः स्थगितार्थस्तद्धितार्थः, तद्धितः प्रत्ययस्तर्हि केन बाधितः १, उच्यते, लोकरूडेन वचनेन, यतस्तेनार्थः प्रतीयते, येन चार्थः प्रतीयते स शब्दः, अथवाऽस्मादेव वचनादत्र जातास्तद्विता इति तद्भूितसंज्ञा, श्लाघातद्धितनाम श्रवण इत्यादि, अस्मा देव सूत्रनिबंधात् श्लाघार्थस्तद्वितार्थ इति । संयोगतद्धितमाह-राज्ञः श्वसुर इत्यादावप्यस्मादेव सूत्रनिबंधात् तद्धितार्थतेति, चित्रं च शब्दप्राभृत| मप्रत्यक्षं च न इत्यतो न विद्मः, समीपतद्धितनाम गिरेः समीपे नगरं गिरिनगरं, अत्र 'अदूरभवश्चे' (पा. ४-२-७०) त्यण् न भवति, गिरि- ॥७४॥ | नगरमित्येव प्रसिद्धत्वात् , विदिशाया: अदूरभवं णगरं वैदिशं, अदूरभवेत्यण् भवति, एवं प्रसिद्धत्वात् , संजूहतद्धितनाम तरंगवतीकार इत्यादि | संजूहो-ग्रन्थसंदर्भकरणं, शेषं पूर्ववद्भावनीयमिति । ऐश्वर्यतद्धितनाम 'राज्ञे त्यादि, अत्रापि राजादिशब्दनिबंधनमैश्वर्यमवगंतव्यं, शेषं | Page #169 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ७५ ॥ सूत्रोपज्ञं ज्ञापकसिद्धमेव । अपत्यतद्धितनाम सुप्रसिद्धेनाप्रसिद्धं विशेष्यते, विशेष्यते मात्रा पुत्रः, यथा आश्वलायन:, इह पुत्रेण माता, तंजावित्थगरमाता चक्कवडिमातेत्यादि तदेतत्तद्धितं । 'से किं तं धातूए,' भू सत्तायां परस्मैपदे भाषा इत्यादि, तत्र भू इत्ययं धातुः सत्तायामर्थे वर्चते अतो (धातोः) इत्ययं प्रमाणभावः, नामनैरुक्तं निगदसिद्धं, भावप्रमाणनामता चास्य भावप्रधानशब्दनयगोचरत्वात्, गुरवस्तु व्याचक्षते -सा| मासादिनाम्ना गुणाभिधानादितिभावः, अनेनैव चोपाधिना शेषभेदा भावनीया इत्त्येवं यथागमं मया अपौनरुक्त्यं दर्शितम्, अन्यथापि सूक्ष्मधिया भावनीयमेव, अनन्तगमपर्यायत्वात्सूत्रस्य तदेतत्प्रमाणनाम, तदेतन्नामेति, नामेतिमूलद्वारमुक्तं । 'अधुना प्रमाणद्वारमभिधित्सुराद्द 'से किं तं पमाणे' ( १३१ - १५१ ) प्रमीयत इति प्रमितिर्वा प्रमीयते वा अनेनेति प्रमाणं, चतुर्विधं प्रज्ञप्तं इत्यादि, प्रमेयभेदात् द्रव्यादयोऽपि प्रमाणं, प्रस्थकादिवत् ज्ञानकारणत्वात्, तत्र द्रव्यप्रमाणं ( १३२- १५१ ) द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च, प्रदेशनिष्पन्न परमाण्वाद्यनंत प्रदेसिकांतं, स्वात्मनिष्पन्नत्वादस्य तथा चाण्वादिमानमिति, विभागनिष्पन्नं तु पंचविधं प्रज्ञप्तं, विविधो भागः विभाग:-विकल्पस्ततो निर्वृत्तमित्यर्थः, पंचविधं मानादिभेदात् तत्र मानप्रमाणं द्विविधं प्रज्ञप्तं, तद्यथा - धान्यमानप्रमाणं च रसप्रमाणं च 'से किं त' मित्यादि, धान्यमानमेव प्रमाणं । 'दो असतीओ पसती दो पसतीओ य सेइएत्ति, अत्र आह-ओमत्थमियं जं धन्नप्पमाणं सो असती, उप्पराहुत्तमिदं पुण प्रसृतिरिति, इह च मानमधिकृत्य द्वे प्रसूती, 'से किं त' मित्यादि, धान्यमानप्रमाणं तं सुगममेव, नवरं मुत्ताली - मोट्ठा मुख:-कुशुल इति । 'से किं त' मित्यादि, रसमानमेव प्रमाणं २, धान्यमानप्रमाणात्सेतिकादेः प्रमाणेन चतुर्भागविवर्द्धितं अभ्यन्तरशिखायुक्तं शिखाभागस्य तत्रैव कृतत्वात् रम्रमानं विधीयत इति, तद्यथा चतुःषष्टिकेत्यादि, तत्थ चैव छप्पण्णपलसतपमाणा माणिया, तीसे चउसट्टिभागो, चडसट्टिभागा य चउपलप्रमाणा, एवं बत्तीसियादओवि जाणियव्वा, वारको घटविशेषः, शेषा अपि भाजनविशेषा एव तदेतन्मानं । 'से किं द्वितीये प्रमाणद्वारे द्रव्यप्रमाणं ॥ ७५ ॥ Page #170 -------------------------------------------------------------------------- ________________ ISREG प्रमाणे श्रीअनु:181 उम्माणपमाणे ?' उन्मीयतेऽनेनोन्मीयत इति वोन्मानं-तुलाकर्षादि सूत्रसिद्धं, नवरं पत्रम्-एलापत्रादि चोयः-अदुलविशेष: मच्छडिया-सकरा- प्रमाणद्वारे | विसेसो । 'से किं तं ओमाणप्पमाणे, अवमीयते-तथा अवस्थितमेव परिच्छिद्यतेऽनेनावमीयत इति वाऽवमानं हस्तेन वेत्यादि, चतुर्हस्ता द्रव्यक्षेत्र दण्डादयः सर्वेऽपि विषयभेडेन मानचिन्तायामुपयुज्जत इति भेदोपन्यासः, खातं खातमेव चितमिष्टकादि करकचितं-करपत्रविदारित कटपटादि ॥ ७६॥ प्रकटार्थमेव । 'से किं तं गणिमए ?,' गाणर्म-संख्याप्रमाणमेकादि तत्परिच्छिन्नं वा बज्झमेव, भृतकभृतिभक्तवेतनकायव्ययनिवृत्तिसंसृतानां द्रव्याणां गणितप्रमाण निवृत्तिलक्षणं भवति, अत्र भृतक:-कर्मकरः भृति:-वृत्तिः भक्त-भोजनं वेतन-कुंविदादेः. भूतत्वे सत्यपि विशेषेण लोकप्रतीतत्वाद्भेदाभिधानं, एतेषु चायव्ययं संमृतानां प्रतिबद्धानामित्यर्थः, गणितप्रमाणं निर्वृत्तिलक्षणं इयत्ताऽवगमरूपं भवति, तदेतदवमानं । 'से किं तं पडिमाणप्पमाणे?' प्रतिमीयतेऽनेन गुंजादिना प्रतिरूपं वा मानं प्रतिमानं, तत्र गुजेत्यादि, गुंजा चणट्ठिया, सपादा गुंजा कागणी, पादोना दो गुजा निष्फावो-वल्लो, तिण्णि णिप्फावा कम्ममासओ चेव चउकागणिकोत्त वृत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीस IN काणिप्फावा अडयालीसं कागणिओ सोलस मासगा सुवण्णो' अमुमेवार्थ दर्शयति--पंच गुंजाओ' इत्यादि, एवं चतु:कर्ममासक: काकण्यपे-14 झया, एवं अष्टचत्वारिंशद्भिः काकणीभिः मंडलको, भवतीति शेषः, रजतं-रूपं चन्द्रकान्तादयो मणयः शिला-राजपट्टक: गंधपट्टक इत्यन्ये, शेष सूत्रसिद्धं । से किं तं खेत्तप्पमाणे इत्यादि, प्रदेशा:-क्षेत्रप्रदेशाः तैर्निष्पन्नं, विभागनिष्पन्नं त्वंगुलादि सुगम, णवरं रयणी-हत्थो, दोणि हत्था कुच्छी, * ॥७६ ॥ द सेढी य लोगाओ निष्फज्जति, सो य लोगो चउद्दसरज्जूसितो हेट्ठा देसूणसत्तरज्जूविच्छिण्णो, तिरियलोगमझे रज्जुविच्छिण्णो, एवं बंभलोगमज्झे है। | पंच, उवरि लोगते एगरज्जूविच्छिण्णो, रज्जू पुण सयंभुरमणसमुद्दपुरथिमपच्चत्थिमवेइयंता, एस लोगो बुद्धिपरिछेदेणं संवट्टेउं घणो %-SHES Page #171 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्ती ॥ ७७॥ ॐARIHARAE% कीरड, कथं ?, उच्यते, णालियाए दाहिणिल्लमहोलोगखंडं हेट्ठा देसूणतिरज्जूविच्छिण्णं उवरिं रज्जूअसंखविभागविच्छिन्नं अतिरित्त-IA लोक श्रेणिः सत्तरज्जूसितं, एयं घेत्तुं ओमत्थियं उत्तरे पासे संघातिज्जइ । इदाण उड्डलोए दाहिणिलाई खंडाई बंभलोगबहुसममज्झे देसभागे बिरज्जुविच्छिण्णाई सेसतेसु अंगुलसहस्सदोभागविच्छिण्णाई देसूणअध्धुट्ठरज्जूसिताइ, एताई घेत्तुं उत्तरे पासे विवरीताई संघातिज्जंति, एवं कतेसु किं जातं ?, हेहिमं लोगद्ध देसूणचउरज्जूविच्छिण्णं सातिरित्तसत्तरज्जुस्सियं देसूणसत्तरज्जूवाहलं, उवरिल्लमद्धपि अंगुलसहस्सदोभागाधियतिरज्जूविच्छिण्णं देसूणसत्तरज्जूसिय पंचरज्जुबाहलं, एयं घेत्तुं हेडिल्लउत्तरे पासे 'संघातिज्जति, 'जं तं अहे खंडस्स सत्तरज्जू आहियं उवरिं तं घेत्तुं उत्तरिल्लस्स खंडस्स रज्जूओ बाहलं ततो उट्ठाय संघातिज्जति, तहावि सत्त रज्जूउ ण धरंति, ताहे जे दक्खिणिलं तस्स जमधियं बाहल्लओ तस्सद्धं छित्ताओ उत्तरओ बाहल्ले संघातज्जइ, एवं किं जात ?, वित्थरतो आयामतो य सत्तरज्जू बाहल्लतो रज्जूए असंखभागेण अधिगाओ छ रज्जू, एवं एस लोगो ववहारतो सत्तरज्जुप्पमाणे दिट्ठो, एत्थं जं ऊणातिरित्तं बुद्धीय जधा जुज्जइ तहा संघातिज्जा, सिद्धते य जत्थ अविसिहॅ सेढिगहणं तत्थ एताए सत्तरज्जूआयताए अवगंतव्वं, संप्रदायप्रामाण्यात्, प्रतरोऽप्येवंप्रमाण एव, आह-लोकस्य कथं प्रमाणता ?, उच्यते, आत्मभावप्रामाण्यकरणात्,तदभावे तबुद्ध्यभावप्रसंगात् । 'से किं तं अंगुले ? अंगुले ( इत्यादि ) आत्मांगुलं उच्छ्यांगुल प्रमाणांगुलं, तत्रात्मांगुलं प्रमाणानवस्थितेरनियतं, उच्छ्यांगुलं त्वंगुलं परमाण्वादिक्रमायातमवास्थितं, उस्सेहंगुलाओ य कागणीरयणमाणमाणीतं, तओवि | वद्धमाणसामिस्स अद्धंगुलप्रमाणं, ततो य पमाणाओ जस्संगुलस्य पमाणमाणिज्जति तं पमाणांगुलं, अवस्थितमेव,अत्र बहुवक्तव्यं तत्तु नोच्यते,ग्रन्थविस्तरभयाद् विशेषणवत्यनुसारतस्तु विज्ञेयमिति । नव मुखान्यात्मीयान्येव पुरुषः प्रमाणयुक्तो भवति, द्रौणिकः पुरुषो मानयुक्तो भवति, मह ४ ॥७७॥ | त्यां जलद्रोण्या उदकपूर्णायां प्रवेशे जलद्रोणादूनात्तावन्मात्रोनायां वा पूरणादित्यर्थः, तथा सारपुद्गलोपचितत्वात्तुलारोपितः सन्न भारं तुलयन् | SCREGA Page #172 -------------------------------------------------------------------------- ________________ आत्मा श्रीअनु: हारि.वृत्ती ॥७८॥ पुरुष उन्मानयुक्तो भवति, तत्तोल्लमाणे सकळगुणोपेता भवंति, आहच-'माणुम्माण' गाहा (१९६-१५६ ) भवंति पुनरधिकपुरुषाश्चक्रवादय उक्तलक्षणमानोन्मानप्रमाणयुक्ता, लक्षणव्यंजनगुणैरुपेताः, तत्र लक्षणानि-स्वस्तिकादीनि व्यंजनानि मशादीनि गुणा:-क्षान्त्यादयः गुलाउत्तमकुलप्रसूता उत्तमपुरुषा मुणितव्या इति गाथार्थः ॥ उत्तमादिविभागप्रदर्शनार्थमेवाह-'होति पुण' गाहा-( ९७-१५७) भवंति पुन-1 धिकार | रधिकपुरुषाश्चक्रवर्त्यादयः अष्टशतमंगुलानां उब्विद्धा-उम्मिता उच्चैस्त्वेन वा पुनःशब्दोऽनेकभेदसंदर्शकः, षण्णवतिमधमपुरुषाश्चतुरुत्तरं, शतमिति गम्यते, मज्झिमिल्ला उ-मध्यमाः, तुशब्दो यथानुरूपं शेषलक्षणादिभावाभावप्रतिपादनार्थमिति गाथार्थः॥ स्वरादीनां प्राधान्यमुपदर्शयन्नाह'हीणा वा' गाहा (१९८-१५७) उक्तलक्षणं मानमधिकृत्य हीनाः स्वर आज्ञापकप्रवृत्ति:गम्भीरो ध्वनिः सत्वं-अदैन्यावष्टंभ: सार:-शुभपुद्गलोपचयः तत एवंभूताः उत्तमपुरुषाणां-पुण्यभाजा अवश्य परतंत्राः प्रेष्यत्वमुपयान्ति, उक्तं च-'अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्टित ॥ १॥” मिति गाथार्थः, शेषं सुगमं यावत् वावी चउरस्सा वटुला पुक्खरिणी पुष्करसंभवतो वा सारिणी रिजू दीहिया सारिणी चेव वंका गुंजालिया सरमेगं तीए पंतिठिता दो सरातो सरसरं कवाडगेण उदगं संचरइत्ति सरसरपंती, विविध| रुक्खसहितं कयलादिपच्छन्नघरेसु य वीसभिताण रमणट्ठाणं आरामो, पत्तपुप्फफलछायोवगादिरुक्खोवसोभित बहुजणविविहवेसु-ट ण्णममाणस्स भोयणट्ठा जाणं उज्जाणं, इत्थीण पुरिसाण एगपक्खे भोज्जं जं तं काणणं, अथवा जस्स पुरओ पव्वयमडवी वा सव्ववणाण य | अंते वर्ण काणणं, शीर्ण वा एगजाइयरुक्खेहि य वर्ण, अगंगजाइएहिं उत्तमेहि य वणसंडं, एगजातियाण अणेगजातियाण वा रुक्खाण पंती व-18॥७८॥ णराई, अहो संकुडा उवरिं विसाला फरिहा, समक्खया खाहिया, अंतो पागाराणतरं अट्ठहत्थो रायमग्गो चारिया, दोण्ह दुवाराण अन्तरे गोपुरं, |तिगो णामागासभूमि तिपहसमागमो य, संघाडगो तिपहसमागमो चेव तियं, चउरस्सं चउपहसमागमो चेव, चत्वरं छप्पसमागमं वा, एतं Page #173 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि.वृत्ती ॥७९॥ चच्चरं भण्णइ, देवउलं चउमुई, महतो रायमग्गो, इतरा पहा, सत्-सोभणाविहु जं भयंते पोत्थयवायणं वा जत्थ अण्णतो वा मणुयाणं आत्मांगुल | अच्छनट्ठाण वा सभा, जत्थुदगं दिज्जति सा पवा,बाहिरा लिंदो, सुकिधी अलिंदो वा सरण, गिरिगुहा लेणं, पब्वयस्सेगदेसलीणं वा लेणं कप्प- मुत्सेधाडिगादि व जत्थ लयंति तं लेणं, भंडं भायणं, तं च मृन्मयादि मात्रो-मात्रायुक्तो, सो य कंसभोयणभीडका, उवकरणं अणेगविहं कडगपिडग-दा गुलं च सूर्यादिकं, अहवा उवकरणं इमं सगडरहादियं, तत्थ रहे। ति जाणरहो संगामरहो य, संगामरहस्स कडिपमाणा फलयवेड्या भवति, जाणं पुण गंडिमाइयं, गोल्लविसए जंपाणं द्विहस्तप्रमाणं चतुरस्रं सवेदिक उपशोभितं जुग्गं लाडाण थिल्ली जुग्गयं हस्तिन उपरि कोल्लरं| गिलतीव मानुषं गिल्ली लाडाणं जं अणपल्लाणं तं अण्णविसएसु थिल्ली भणइ, उवरिं कूडागारछादिया सिविया दीहो जंपाणविसेसो पुरिसस्स, स्वप्रमाणवगासदाणत्तणओ संदमाणी, लोहित्ति कावेल्ली लोहकडाहंति-लोहकडिल्लं, एतं आयंगुलेणं मविज्जति, तथाऽद्यकालीनानि च | जोजनानि मीयंते, शेषं निगदसिद्धं यावत् से तं आयंगुले ॥ &ा 'से किं तं उस्संहगुले २, उच्छ्यांगुलं कारणापेक्षया कारणे कार्योपचारादनेकविध प्रज्ञप्त, तथा चाह-'परमाणु' इत्यादि (*९९-१६०) परमाणुः त्रसरेणू रथरेणुरमं च वालस्य लिक्षा यूका च यवः, अट्ठगुणविवर्द्धिताः क्रमशः उत्तरोत्तरवृद्धथा अंगुलं भवति, तत्थ णं जे से सुहुमो से | ठप्पत्ति स्वरूपख्यापनं प्रति तावत् स्थाप्यो, अनधिकृत इत्यर्थः, 'समुदयसमितिसमागमेणं' ति अत्र समुदायख्यादिमेलकः परमाणुपुद्गलो निष्फज्जते, तत्र चोदकः पृच्छति-से णं भंते !' इत्यादि, सो भदन्त ! परमाणुः असिधारं वा क्षुरधारां वा अवगाहेत-अवगाह्यासीत असि:- ॥७९॥ खड्गः क्षुरो-नापितोपकरणं, प्रत्युत्तरमाह-इन्तावगाहेत 'हन्त संप्रेषणप्रत्यवधारणविवादेष्वि'ति वचनात् , स तत्र छिद्येत भिद्येत वा, तत्र छेदो| द्विधाकरणं भेदोऽनेकधा विदारणं, प्रश्ननिर्वचनं-नायमर्थः समर्थः, नैतदेवमिति भावना, अत्रैवोपपत्तिमाह-न खलु तत्र शस्त्रं संक्रामति, सूक्ष्म Page #174 -------------------------------------------------------------------------- ________________ श्रीअनु वादिति भावः, स भदन्त ! अग्निकायस्य-वढेमध्यंमध्येन-अंतरेण गच्छेत्-यायात् ?,हन्त गच्छेत् , स तत्र दह्यतेत्यादि पूर्ववत् , नवरं शस्त्रमग्नि-18 उत्सेधांगुलं हारि.वृत्तौ । मयं गृह्यत इति, अवादि च-'सत्थग्गिविस' मित्यादि, एवं पुक्खलसंवर्त्तमपि भावनीयं, नवरं अस्यैवं प्ररूपणा 'इह वद्धमाणसामिणो निव्वा॥८ ॥ णकालाओ तिसट्ठीए वाससहस्सेसु ओसप्पिणीए (पंचमछट्ठारगेसु उस्साप्पिणीए) य एकवीसाए वीइस्तेसु एत्थ पंच महामेहा भावस्संति, तंजहा-पढमे पुक्खलसंवट्टए य उदगरसे बीए खीरोदे तइए घओदे चउत्थे अमितोदे पंचमे रसोदे, तत्र पुक्खलसंवत्तॊऽस्य भरतक्षेत्रस्य अशुभभावं पुष्कलं संवर्तयति, नाशयतीत्यर्थः, एवं शेषनियोगोऽपि प्रथमानुयोगानुसारतो विज्ञेयः, स भदन्त ! गंगाया महानद्याः प्रतिश्रोतो हव्य-शीघ्रमागच्छेत् १, स तत्र विनिघातं-प्रस्खलनमापोत-प्राप्नुयान्छेषं पूर्ववत् , स भदन्त ! उदकावर्त्त वा उदकबिंदु वा अवगाह्य ति| टेन् , स तत्रोदकसंपर्कात्कुध्येत वा पर्यापद्येत वा?, कुथनं पूतिभावः, पर्यायापत्तिस्तु अन्यरूपापत्तिः, शेषं सुगम, यावत् अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन सा एका उच्छूक्ष्णश्लक्ष्णिकति वेत्यादि, अत्र उच्छ्क्ष्ण श्लक्षिणकादीनामन्योऽन्याष्टगुणत्वे सत्यप्यनंतत्वादेव परमाणुपद्गलसमुदायस्याद्योपन्यासोऽविरुद्ध एव, तत्र लक्ष्णश्नक्षिणकाद्यपेक्षया उत्-प्राबल्येन श्लक्ष्णमात्रा उच्छ्क्ष्ण श्लदणोच्यते, लक्ष्णलक्ष्णा त्वोघत ऊध्वरेण्वपेक्षया ऊर्ध्वाधस्तिर्यकचलनधर्मोपलभ्यः ऊर्ध्वरेणुः, पौरस्त्यादिवायुप्रेरितस्त्रस्यति-च्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुः, वालाग्रलिक्षायूकादयः प्रतीताः, शेष प्रकटार्थ यावदधिकृतांगुलाधिकार एव, नवरं नारकाणां जघन्या भवधारणीयशरीरावगाहना अंगुलासंख्येयभागमात्रा उत्पद्यमानावस्थायां, न त्वन्यदा, उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाद्यसमयेऽप्यंगुल संख्येयभागमात्रैवेति, एवमसुरकुमारादिदेवानामपि, नवरं नागादीनां नवनिकायदेवानामुत्कृष्टोत्तरवैक्रिया योजनसहस्रमित्येके, पृथिवीकायिकादीनां त्वंगुलासंख्येयभागमात्रतया तुल्यायामप्यवगाहनायां विशेषः, 'वणऽणतसरीराण एगाणिलसरिगं पमाणेण । अणलोदगपुढवीणं असंखगुणिया भवे वुड्डी | 5e5ORNSRCE Page #175 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ८१ ॥ ॥ १ ॥ " से किं पमाणं' २ एकैकस्य राज्ञश्चतुरन्तचक्रवर्त्तिनः, तत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं, निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं, पट्खंडभरतादिभोक्तृत्वप्रतिपादनार्थे चतुरंतचक्रवर्त्तिन इत्यत्रान्ये, चत्तारि मधुरतणफला एगो सेयसरिसवो, सोल सरिसवा एवं घण्णमासफलं दो घण्णमासफलाई गुंजा, पंच गुंजाओ एगो कम्ममासगो, सालसम्ममा एगो सुवण्णो, एते य मधुरतणफलादिगा भरहकालभाविणो धिप्पंते, जतो सव्वचकवट्टीणं तुल्लमेव कागणीरयणंति, षट्तलं द्वादशाश्रि | अष्टकर्णिकं अधिकरणिसंस्थानसंस्थितं प्रज्ञप्तं, तत्र तलानि-मध्यभाण्डानि अश्रय:- कोटयः कर्णिका:-कोणिविभागाः अधिकरणिः-सुवर्णकारे।पकरणं प्रतीतमेव, तस्य काकणिरत्नस्य एकैका कोटि उच्छ्रयागु प्रमाणविष्कम्भ कोटीविभागा, विक्खंभो वित्थारो, तस्स य समचउरभाव सव्वकोटीण तुल्लायामविष्कंभगहणं, तच्छ्रमणस्य भगवतो महावीरस्याद्धीङ्गुलं, कहं १, जतो वीरो आदेसंतरतो आयंगुलेण चुलसीतिमंगुलमुव्विद्धो, उस्सेहं पुण सतसङ्कं सयं भवति, अतो दो उस्सेहंगुला वीरस्स आयंगुलओ, एवं वीरस्सायंगुलाओ अद्धं उस्सेहंगुलं दिट्ठ, जेसिं पुण वीरो आयंगुलेण अट्टुत्तरमंगुलसतं तेसिं वीरस्स आयंगुळेण एकमुस्सेहंगुलं उस्सेहंगुलस्थ य पंच वभागा भवति, जेसिं पुणो वीरो आयंगुलेण वीसुत्तरमंगुलसयं तेसेिं वीरस्सायंगुलेणगमुस्सेहंगुलं उस्सेहंगुलस्स य दो पंचभागा भवंति एवमेतं सव्वं तेरासिय करणेण दट्ठव्वं, उच्छ्रयांगुलं सहस्रगुणितं प्रमाणाङ्गुलमुच्यते, कथं ?, भण्णति-भरहो आयंगुळेण वीसुत्तरमंगुलसतं, तं च सपायं धणुयं, उस्सेइंगुलमाणेण पंचधणुसया, जइ सपाएण धणुणा पंच धनुसए लभामि तो एगेण धणुणा किं लभिस्सामि १, आगतं च धणुसताणि सेढीए, एवं सब्बे अगुंलजोयणादयो दट्ठव्वा, एगंमि सेढिपमाणांगुले चडगे उस्सेहंगुलसया भवति, तं च पमाणंगुलं उस्से हंगुलप्पमाणेण अद्धातियंगुलवित्थडं, ततो सेढीए चउरो सता अड्डाइयंगुलगुणिया सहस्स उस्सेहंगुलाणं तं एवं सहस्सगुणितं भवति, जे यप्पमालाओ काकिणी रत्नं उत्सेधांगुलं च ॥ ८१ ॥ Page #176 -------------------------------------------------------------------------- ________________ 4 समयनिरूपणं श्रीअनुमा पुढवादिपमाणा आणिज्जति ते पमाणगुलविक्खंभेणं आणेतव्वा, ण सूइअंगुलेणं, शेषं सुगम, यावत् तदेतत्क्षेत्रप्रमाणमिति, नवरं काण्डानि हारि.वृत्तौ है। रत्नकाण्डादीनि भवनप्रस्तटान्तरे टंका:-छिन्नटकानि रत्नकूटादयः कूटाः शैलाः मुंडपर्वताः शिखरवन्तः शिखरिणः प्राग्भाग-ईषदवनता इति । ॥८२॥ 'से किं तं कालप्पमाणं' इति (१३४-१७५) कालप्रमाणं द्विविधं प्रज्ञप्तं , तद्यथा-प्रदेशानिष्पन्न विभागनिष्पन्नं च, तत्र प्रदेशनिष्पन्नं | एकसमयस्थित्यादि यावदसंख्येयसमयस्थितिः, समयानां कालप्रदेशत्वादसंख्येयसमयस्थितेश्वोर्ध्वमसंभवात् , विभागनिष्पन्नं तु समयादि, | तथा चाह- समयावलिय गाहा (१०३-१७५) कालविभागाः खल्विमाः, समयादित्वाच्चैतेषामादौ समयनिरुपणा क्रियते, तथा चाह-'से | किं तं समय' (१३७-१७५) प्राकृतशल्याऽभिधेयवल्लिंगवचनानि भवन्तीति न्यायादथ कोऽयं समय इति पृष्टः सन्नाह-समयस्य प्ररूपणां ४ करिष्याम इति, तद्यथा नाम तुम्नदारकः स्यात् सूचिक इत्यर्थः तरुणः प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति किं विशेषणेन ?, | न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावस्तस्य चासन्नमृत्युत्वादेव विशिष्टसामानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारंभ इति, अन्ये तु वर्णादिगुणोपचितो भिन्नवयस्तरुण इति व्याचक्षते, बलं-सामर्थ्य तदस्यास्तीति बलवान्, युग:-सुषमदुष्षमादिकाल: & सोऽस्य भावेन न कालदोषतयाज्स्यास्तीति युगवान् , कालोपद्रवोऽपि सामर्थ्यविनहेतुरिति, जुवाणं युवा वयाप्राप्तः, दारकाभिधानेऽपि तस्यानेकधा भेदाद्विशिष्टवयोऽवस्थापरिप्रहार्थमिदमदुष्ट, 'अस्पातंक:' आतङ्को-रोगः अत्राल्पशब्दोऽभाववचन:, स्थिरामहस्त: लेखकवत् प्रकृतपटपाटनोपयोगित्वाच विशेषणाभिधानमस्योपपद्यत एव दृढः पाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सर्वांगावयवरुत्तमसंहनन इत्यर्थः, तलयमलयुगलपरिघनिभबाहुः परिष:-अर्गला तनिभबाहुस्तत्थ य तदाकारबाहुरिति भावार्थः, आगंतुकोपकरणजं सामर्थ्यमाह-चर्मेष्टकदुघनमुष्टिसमाइतनिचितकाय इति, ऊरस्यबलसमन्वागतः, आन्तरोत्साहवीर्ययुक्त इत्यर्थः, व्यायामवत्त्वं दर्शयति-लंघनप्लवनशीघ्रव्यायामसमर्थः, 545455445 SSSSSSSSSROO Page #177 -------------------------------------------------------------------------- ________________ समयनिरूपणं ॥८३॥ KAISE श्रीअनुका जैनशब्दों शीघ्रवचनःछेक:-प्रयोगज्ञः दक्षः-शीघ्रकारी प्राप्तार्थ:-अधिगतकर्मनिष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आलोचितकारी मेधावी-सकृत्श्रुतहारि.वृत्ती रष्टकर्मशः निपुण:-उपायारम्भकः निपुणशिल्पोपगत:-सूक्ष्मशिल्पसमन्वितः, स इत्यभूतः एका महतीं पटशाटिकां वा पट्टशाटकं वा श्लक्ष्णतया पटशाटिकेति भेदेनाभिधानं, गृहीत्वा 'सयराह' मिति सकृद् झटिति कृत्वेत्यर्थः, हस्तमात्रमपि उत्सारयेत् पाटयेदित्यर्थः । तत्र चोदकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमुक्तवान्-कि?, येन कालेन तेन तुन्नवायदारकेण तस्याः पटशाटिकाया सकृद्धस्तमात्रमपसारित-पाटितमसौ समय | इति?, प्रज्ञापक आह-'नायमर्थः समर्थः' नैतदेवमित्युक्तं भवति, कस्मादिति पृष्ट उपपत्तिमाह-यस्मात्संख्ययानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत् , पटशाटिका निष्पद्यते, तत्र उवरिल्लात्त-उपरितने तंतौ अच्छिन्ने-अविदारिते 'हेडिल्ले त्ति अधस्तनस्तन्तुर्न छिद्यते, अन्यस्मिन्काले आद्योऽन्यस्मिश्चापरस्तस्मादसौ समयो न भवति, एतच्च प्रत्यक्षप्रतीतं, संघातस्त्वनंतानां परमाणूनां विशिष्टेकपरिणामयोगस्तेषामनन्तानां संघातानां संयोगः-समुदयस्तेषां समुदयानां याऽन्योऽन्यानुगतिरसौ समितिस्तेषामेकद्रव्यानिवृत्तिसमागमेन पट: निष्पद्यत इति, समयस्य चातोऽपि | सूक्ष्मत्वात् , परमाणुव्यतिक्रान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिंत्यसक्तियुक्तत्वाद्, अभागे च तन्तुविसंघातोपपत्तेस्तुल्यप्र यत्रप्रवृत्तानवरतप्रवृत्तगंत्रतुल्यकालेनेष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरईद्वचनाच, उक्तंच-' आगमश्वोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अती| न्द्रियाणामीना, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ज्या त्वसंभवात् ॥२॥ उपपत्ति भवेयुक्तिर्या सद्भावप्रसेधिका। सा स्वन्वयव्यतिरेकलक्षणा सूरिभिः स्मृते ॥शा" ति, निदर्शनं चेहाभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् , का शेष सूत्रसिद्धं यावत् 'हवस्से त्यादि(*१०४-१७८) हृष्टस्य-तुष्टस्य अनवकल्लस्य-जरसा अपीडितस्य निरुपक्लिष्टस्य-व्याधिना पूर्व सांप्रतं | वाऽनभिभूतस्य जन्तोः मनुष्यादेः एक उच्छ्वासनिच्छ्वास एक: प्राण इत्युच्यते-'सत्त पाणूणि सिलोगो (*१०५-१७९)निगदसिद्ध एव, 4%ASAASAHABHAR Page #178 -------------------------------------------------------------------------- ________________ श्रीअनु हारि वृत्तौ || 28 || उच्छ्वासमानेन मुहूर्त्तमाह- 'तिष्णि सहस्सा' गाहा - ( * १०६ -१७९ ) सत्तहिं ऊरसासेहिं थोवो सत्त थोवा य लवे, सत्तथोवेण गुणितस्स| विजया लेवे अउणपण्णं उस्सासा लवे, मुहुत्ते य सत्तहत्तर लवा भवति, ते अउणपण्णासाए गुणिता एयप्पमाणा हवंति, शेषं निगदसिद्धं यावत् एतावता चैव गणितस्स उवओगो इमो अंतोमुहुत्ता दिया जाव पुव्वकोडित्ति, एतानि धम्मचरणकालं पडुच नरतिरियाण आउपरिणामकरणे उवउज्जेति णारगभवणवंतराणं दसवाससहस्सादिया, उवउज्जंति आउयचिंताए तुडियादिया सीसपहेलियता, एते प्रायसो पुव्वगतेसु |जवितेसु आउसेढीए उवउज्जंतित्ति ॥ 'से किं तं उमय' ति ( १३८-१८० ) उपमया निर्वृत्तमौपमिकं, उपमामन्तरेण यत्कालप्रमाणमनतिशयिना प्रहीतुं न शक्यते तदौपमिकामेति भावः तच्च द्विधा - पल्योपमं सागरोपमं च तत्र धान्यपल्यवत्पल्यः तेनोपमा यस्मिंस्तत्पल्योपमं तथाऽर्थतः सागरेणोपमा यस्मिन् तत्सागरोपमं, सागरवन्महत्परिणामेनेत्यर्थः । तथ पल्योपमं त्रिधा- 'उद्धारप लिओ मं' इस्यादि, तत्र उद्धारो वालाणां तत्खण्डानां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपमं उद्धारपल्योपमं तथाऽद्धत्ति कालाख्या, ततश्च वालाप्राणां तत्खंडानां च वर्षशतोद्धरणादद्धापल्यस्तेनोपमा यस्मिन्, अथवाऽद्धा आयुःकालः सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमं, तथा क्षेत्रमित्याकाशं, ततश्च प्रतिसमयमुभयथापि क्षेत्र प्रदेशापहारे क्षेत्रपल्योपममिति । 'से किं तं उद्धारपलिओ मे अपोद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-खंडकरणात् सूक्ष्मं, बादराणां व्यावहारिकत्वात् व्यावहारिकं, प्ररूपणा मात्रव्यवहारोपयोगित्वाद्वयावहारिकमिति, 'से ठप्पे' त्ति सूक्ष्मं तिष्ठतु तावद् व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया इत्यतः पश्चात्प्ररूपयिष्यामः, तत्र यत्तद्व्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणं, तद्यथा नाम पल्यः स्यात् योजनं आयामविष्कम्भाभ्यां वृत्तत्वात्, योजनमूर्ध्वमुच्चत्वेन अवगाहनतयेति भावना, तद्योजनं त्रिगुणं सत्रिभागं परिश्येण, परिधिमधिकृत्येत्यर्थः, स एकाहिक व्याहिक याहि कादीनां उच्छ्वा सादि निरूपणं पल्योपमं च ॥ ८४ ॥ Page #179 -------------------------------------------------------------------------- ________________ श्रीअनु० मं हारि.वृत्ती 555555 उत्कृष्टं सप्तरात्रिकाणां भृतो वालानकोटीनामिति प्रायोग्यः, तत्रैकाहिक्यो मुण्डिते शिरस्यकेनाहा या भवतीति, एवं शेषेष्वपि भावना कार्येति । कथंभूत १, इत्याह-सम्मढे सण्णिचिए'त्ति सम्मृष्ट:-आकर्णभृतः प्रचयविशेषाग्निविडा, किंबहुना ?, इत्थं भृतोऽसौ येन तानि वालाप्राणि | नानिर्दहेत , नापि वायुहरेत् , न कुथेयुः, प्रचयविशेषात्सुषिराभावाद्वायोरसंभवान्नासारतां गच्छेयुरित्यर्थः,न विध्वंसेरन् ,अत एव न कतिपयपरिशाटमप्यागच्छेयुः, अत एव पूतित्वेनार्थाद्विभक्तिपरिणाम: ततश्च पूतिभावं न कदाचिदागच्छेयुः, अथवा न पूतित्वेन कदाचित्परिणमेयुः, 'तेणं वालग्गा समए' ततस्तेभ्यो वालाप्रेभ्यः समय २ एकैकं वालाग्रमपहत्य कालो मीयत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो व्यावहारिकापोद्धारपस्योपममुच्यते इति शेषः, तत्र व्यवहारनयापेक्षया पल्यधान्य इव कोष्ठागारः | स्वल्पवालाप्रभावेऽपि क्षीण' इत्युच्यते तदभावज्ञापनार्थ आह-नीरजाः, एवमपि कदाचित्कवितसूक्ष्मवालाग्रावयवसंभव इति तदपोहायाहनिर्लेप इति, एवं त्रिभिः प्रकारैः विरित्तो निष्ठितः इत्युच्यते, रसवतीदृष्टान्तेन चैतद्भावनीयं, एकार्थिकानि वा एतानि, 'सेत्त' मित्यादि निगमनं, शेष सूत्रसिद्धं, यावत् नास्ति किंचित्प्रयोजनमिति, अनोपन्यासानर्थकताप्रतिषेधायाह-केवलं तु प्रज्ञापनार्थ प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः, आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात् , उच्यते, सूक्ष्मपल्योपमोपयोगित्वात्सप्रयोजनैव प्ररूपणेत्यदोषः, वक्ष्यति च 'तत्थ णं एगमेगे वालग्गे' इत्यादि, आह-एथमपि नास्ति किंचित्प्रयोजनमित्युक्तमयुक्तमस्यैव प्रयोजनत्वाद्, एतदेवं, एता-15 वतः प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति, शेषमुत्तानार्थ यावत्तानि वालाप्राण्यसंख्ययखंडीकृतानि दृष्ट्यवगाहनातोऽसंख्येयभागमात्राणि, एतदुक्तं भवति-यत् पुद्गलद्रव्यं विशुद्ध चक्षुदर्शनः छद्मस्थः पश्यति तदसंख्येयभागमात्राणीति, अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि, अयमत्र भावार्थः-सूक्ष्मपनकजीवावगाहनाक्षेत्रादसंख्येयगुणक्षेत्रावगाहनाना CSCRk Page #180 -------------------------------------------------------------------------- ________________ उद्धारादा क्षत्रपल्योपमानि श्रीअनु:४|मित्यादि, बादरपृथिवीकायिकपर्याप्तकशरीरतुल्यानीति वृद्धवादः, शेष निगदसिद्धं यावत् 'जावइया अद्धाइज्जाण' मित्यादि, यावन्तोऽर्द्धतृतीये |पु सागरेष्वपोद्धारसमया वालाप्रापोद्धारोपलक्षिताः समया आपोद्वारसमयाः एतावन्तो द्विगुणद्विगुणविष्कंभा द्वीपसमुद्रा आपोद्वारेण प्रज्ञप्ताः, असंख्येया इत्यर्थः, उक्तमपोद्धारपल्यापमं, अद्धापल्योपमं तु प्रायो निगदसिद्धमेव, नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवे॥८६॥ | विति स्थितिः, जीवितमायुष्कमित्यनर्थान्तरं, यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणामितानां यदवस्थानं सा | स्थितिः तथाप्युक्तपुद्गलानुभवनमेव जीवितमिति तच रूढितः इयमेव स्थितिरिति, पज्जत्तापज्जत्तगविभागो य एसो-णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लद्धिं पुण पडुच्च णियमा पज्जत्तगा घेव, तओ अपज्जत्तगकालो सव्वाउगातो अवणिज्जति, सेसो |य पज्जत्तगसमयोत्ति, एवं सव्वत्थ दळुव्वं, एवं देवावि करणपज्जत्तीए चेव अपज्जत्तगा दहब्वा, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव, गम्भवतियपंचिदिया पुण तिरिया मणुया य जे असंखेज्जावासाउया ते करणपज्जत्तीए चेव अपज्जत्तगा दहव्वा इति, उक्तंच-नारगदेवा तिरिमणुग गम्भजा जे असंखवासाऊ । एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥ १ ॥सेसा तिरियमणुस्सा लदि पप्पोववायकाले या । | दुइओविय भइयव्वा पन्जत्तियरे य जिणवयणं ॥ २॥' इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव, णवरं अप्फुण्णा वा अणफुण्णा वत्ति अत्र अप्फुण्णा-स्फुटा आक्रान्ता इंतियावद्विपरीतं अणफुण्णा, आह-यद्येते सर्वेऽपि परिगृह्यते किं वालाप्रैः प्रयोजन?, उच्यते, एतद् दृष्टिवादे द्रव्यमानोपयोगि, स्पृष्टास्पष्टैश्च भेदेन मीयंत इति प्रयोजनं, कूष्माण्डानि-पुंस्फलानि मातुलिंगानि-बीजपूरकाणि, अस्पृष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाप्राणां बादरत्वादिति, 'धम्मत्थिकाए' इत्यादि, (१४१-१९३) धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था एव, णवरं धर्मास्तिकायः | संप्रहनयाभिप्रायादेक एव, धर्मास्तिकायस्य व्यवहारनयाभिप्रायादेशादिविभागः, धर्मास्तिकायस्य प्रदेशा इति, ऋजुसूत्रनयाभिप्रायादन्त्या 4 ॥८६॥ Page #181 -------------------------------------------------------------------------- ________________ शरीरपश्चर्क श्रीअनुः हारि.वृत्ती ॥ ८७॥ D |एव गृहमन्ते, असंख्येयप्रदेशात्मकत्वारुच बहुवचनं, अद्धासमय इति वर्तमानकालः, अतीतानागतयोर्विनष्टानुत्पन्नत्वादिति ।। । 'कति णं भंते ! सरीरा' इत्यादि (१४२-१९५) कः पुनरस्य प्रस्ताव इति, उच्यते, जीवद्रव्याधिकारस्य प्रक्रान्तत्वात्सरीराणामपि च | तदुभयरूपत्वादवसर इति, व्याख्या चास्य पदस्यापि पूर्वाचार्यकृतैव, न किंचिदधिकं क्रियत इति, 'ओरालिय' इत्यादि, शीर्यत इति शरीरं, | तत्थ ताव उदारं उरालं उरलं उरालियं वा उदारियं, तित्थगरगणधरसरीराई पडुरुच उदारं, उदारं नाम प्रधान, उरालं नाम विस्तरालं, विशालंति वा जं भणित होति, कह ', सातिरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं अण्णभेदहमित्तं णत्थि, वेउब्वियं होज्जा लक्खमाहियं, अवडियं पंचधणुसते, इमं पुण अवहितपमाणं अतिरेगजोयणसहस्सं वनस्पत्यादनिामिति, उरलं नाम स्वल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च | भिण्डवत् , उरालं नाम मांसास्थिस्नाय्बाद्यवयवबद्धत्वात् बैंक्रिय विविधा विशिष्टा वा क्रिया विक्रिया. विक्रियायां भवं वैक्रियं. विविधं विशिष्टं । वा कुर्वति तदिति वैकुर्विकं, आहियत इत्याहारकं, गृह्यते इत्यर्थः, कार्यपरिसमाप्तेश्च पुनर्मुच्यते याचितोपकरणवत् , तेजोभावस्तैजसं, रसाचाहारपाकजननं लविनिबंधनं च, कर्मणो विकार: कार्मण. अष्टविधकर्मनिष्पन्नं सकलशरीरनिबंधनं च, उक्तंच. तत्थोंदारमुरालं उरलं ओरा-1 | लमह व विण्णेयं । ओरालियंति पढमं पडुच्च तित्थेसरसरीरं ॥१॥ भण्णइ य तहोरालं वित्थरवंत वणस्सर्ति पप्प । पयतीय णत्थि अण्णं एइहमेत्तं विसालंति ॥ २ ॥ उरलं थेवपदेसोचियपि महल्लग जहा भेंडं। मंसट्टिण्हारुबद्धं उरालियं समयपरिभासा ॥ ३ ॥ विविहा विसिट्ठगा वा किरिया विकिरिय तीऍ जं तमिह । नियमा विउब्वियं पुण णारगदेवाण पयतीए ॥ ४ ॥ कज्जमि समुप्पण्णे सुयकेवलिणा विसिट्ठलद्धीय । जं एत्थ आदरिजा भणति आहारयं तं तु ॥ ५ ॥ पाणिदयरिद्धिसंदरिसणथमत्थावगणहे वा । संसयवोच्छयत्थं गमणं जिणपायमूलंमि ।। ६॥ सव्वस्स उम्इसिद्धं रसादिआहारपागजणणं च । तेयगलद्धिनिमित्तं तेयगं होइ नायव्वं ॥ ७ ॥ कम्मवि 4% A6-% Page #182 -------------------------------------------------------------------------- ________________ -296 औदारिक शरीरे बद्धमुक्तविचार: श्रीअनुमा | वागो (गारो) कम्मणमट्टविहविचित्तकम्मणिप्फण्णं । सव्वेसि सरीराणं कारणभूतं मुणेयव्वं ॥ ८॥ अत्राह-किं पुनरयमौदारिकादिः क्रमः, हारि.वृत्तौ | अत्रोच्यते, परं परं सूक्ष्मत्वात् परं परं प्रदेशबाहुल्यात् प्रत्यक्षोपलब्धित्वात् कथित एबौदारिकादि: क्रमः, 'केवइया णं भंते ओरालियसरीरा ॥८८॥ | पण्णत्ता' इत्यादि, ताणि य सरीराणि जीवाणं बद्धमुक्काणि दव्वखेत्तकालभावहिं साहिज्जति, द्रव्यैः प्रमाणं वक्ष्यति अभव्यादिभिः, क्षेत्रेण श्रेणि- प्रतरादिना, कालेनावलिकादिना, भावो द्रव्यान्तर्गतत्वात् न सूत्रेणोक्तः, सामान्यलक्षणत्वाच्च वर्णादीनामन्यत्र चोक्तत्वात् , 'उरालिया दुविहा बद्धिल्लया मुकिल्लया, बद्धं गृहीतमुपातमित्यनर्थान्तरं, तत्थ णं जे ते बद्धेल्लया इत्यादि सूत्रं । इदानीमर्थतः संखेज्जा असंखेज्जा ण तरंति संखातुं एत्तिएण जहा इत्तिया णाम कोडिप्पभितिहि ततोऽवि कालादीहिं साहिज्जंति, कालतो वा समए समए एककं सरीरमवहीरमाणमसंखेज्जाहि | उस्सपिर्णाओसाप्पिणीहि अवहीरंति, खित्तओवि असंखेज्जा लोगा, जे बद्धिल्ला तेहिवि जइवि एकेके पदेसे सरीरमेक्ककं ठविज्जति ततोविय | असंखज्जा लोगा भवंति, किंतु अवसिद्धंतदोसपरिहारत्थं अप्पणप्पणियाहि ओगाहणाहिं ठविज्जंति, आह-कहमणताणमोरालसरीरीणं असंखेज्जाई सरीराई भवंति?, आयरिय आह-पत्तेयसरीरा असंखेज्जा, तसिं सरीरावि ताव एवइया चेव बद्धेल्लया, मुक्केल्लया अणंता, कालपरिसंखाणं अणंताणं उस्सप्पिणीअवसप्पिणीणं समयरासिप्पमाणमेत्ताई, खेत्तपरिसंखाणं अणंताणं लोगप्पमाणमेत्ताणं खेत्तखंडाणं पदेसरासिप्पमा. णमेत्ताई, दवओ परिसंखाणं अभव्वसिद्धियजीवरासीओ अणतगुणाई, ता किं सिद्धरासिप्पमाणमेत्ताई होज्जा ?, भण्णति-सिद्धाणं अणंतभा| गमेत्ताई, आह-ता किं परिवडियसम्मरिद्विरासिप्पमाणाई होज्जा ?, तेसि दोहवि रासणि मज्झे पाडिज्जंतित्ति काउं भण्णइ-जदि तप्पमा&णाई होताई ततो तेसिं चेव निदेसो होति, तम्हा ण तप्पमाणाई, तो किं तसिं हेट्ठा होज्जा ?, भण्णइ-कयाई हेट्ठा कयाई सवार होंति कदाई PIतुल्लाई, तेण सदाऽनियतत्वात् ण णिच्चकालं तप्पमाणंति ण तीरइ वोत्तुं, आह-कहं मुक्काई अणताई भवंति उरालियाई ?, जदि ताव NAMA 1८८ Page #183 -------------------------------------------------------------------------- ________________ श्रीअनुका हारि.वृत्ती ॥८९॥ मुक्तौदारिकाणि 4 | उरालियाई मुक्काई जाव अविकलाई ताव घेप्पंति, तो तेसिं अणतकालवत्थाणाभावतो अणंतत्तणं ण पावइ, अह जे जीवहिं पोग्गला ओरा- लियत्तेण घेत्तं मुका तीतद्धाए तेसिं गहणं, एवं सब्वे पोग्गला गहणभावावण्णा, एवं जं तं भण्णति-अभवसिद्धी एहितो अणंतगुणा सिद्धाणम गंतभागोत्ति तं विरुज्झति, एवं सव्व वेहितो बहुएहिं अणंतत्तं पावति, आयरिय आह-ण य अविकलाणामेव केवलाण गहणं एतं. ण य | ओरालियगणमुक्काणं सब्वपोग्गलाणं, किंतु जं सरीरमोरालियं जीवेणं मुकं होति तं अणंतभेदाभिण्णं दो ति जाव ते य पोग्गला तं जीव| णिव्वत्तियं ओरालियं ओरालियसरीरकायप्पओगंण मुयंति, ण जाव अण्णपरिणामेण परिणमंति, ताव ताई पत्तेयं २ सरीराई भणति, एवमेकेकस्स ओरालियसरीरस्स अणतभेदभिण्णत्तणओ अणंताई ओगलियसरीराइं भवंति, तत्थ जाई दव्वाइं तमोरालियसरीरप्पओगं मुयंति ताई मोत्तुं सेसाई ओरालियं चेव सरीरत्तेणोवचरिज्जति, कह ?, आयरिय आह-लवणादिवत् , यथा लवणस्य तुलाढककुडवादिष्वपि लवणोपचारः, एवं यावदेकसकरायामपि सैव लवणाख्या विद्यते, केवलं संख्याविशेषः, एवमिहापि प्राण्यंगैकदेशेऽपि प्राण्यंगोपचारः लवणगुडादिवत् , एवमन तान्यौदारिकादीनि, सत्राह-कथं पुन तान्यनन्तलोकप्रदेशप्रमाणान्येकस्मिन्नेव लोके अवगाहंत इति, अत्रोच्यते, यथैकप्रदीपार्थिषि भवनावभासिन मन्येषामप्यत्तिबहूनां प्रदीपानामचिषस्तत्रैवानुप्रविशत्यन्यो| ऽन्याविरोधात् , एवमौदारिकान्यपाति, एवं सर्वशरीरेष्वप्यायोज्यनिति, अत्राह-किमुत्क्रमेण कालादिभिरुपसंख्यानं क्रियते ?, कस्माद् द्रव्यादिभिरेव न क्रियते, कालान्तरावस्थायित्वेन पुद्गलानां सरीरोपचया इतिकृत्वा कालो गरीयान , तस्मा उदादिभिरुपसंख्यानमिति । ओरा| लियाई ओहियाई दुबिहाइंपि, जहेयाई ओहियओरालियाई एवं सव्वेसिपि एगिंदियाणं भाणियव्बाई, किं कारणं ?, त... ओरालियाइपि | ते चेव पडच्च बुच्चंति । % 4 ॥८९॥ ACA Page #184 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ९० ॥ 'केवतिया णं भंते! उब्विय' इत्यादि, वेडब्बिया बद्धेल्लया असंखेज्जप्पदेसरासिप्पमाणमेत्ताई, मुक्काई जहोरालियाई । 'केवइयाणं भंते! आहारग' इत्यादि, आहार गाई बद्धाई सिय अस्थि सिय णत्थि, किं कारणं?, जेण तस्स अंतरं जहण्णेणं एवं समयं, उक्कोसेणं छम्मासा, तेण ण होंविवि कदाई, जदि हाँति जहण्णेणं एक वा दो वा तिष्णि वा उक्कोसेण सहस्सपुडुत्तं, दोहिंतो आढत्तं पुहुत्त सण्णा जाव णव, मुक्काई जह ओरालियाई मुक्काई । 'केवइयाणं भंते! तेयासरीरा पण्णत्ता?' इत्यादि, तेया बद्धा अनंता अनंताहिं उस्सप्पिणीहिं, कालपरिसंखाणं, खेत्तओ अनंता लोगा, दव्बतो सिद्धेहिं अनंतगुणा सब्बजीवाणंतभागूणा, किं कारणं अनंताई?, तस्सामीणं अणन्तत्तणतो, आह-ओरालियापि सामिण अणंता १, आयरिओ आह-ओरालिय सरीरमणंताण एगं भवति, साहारणत्तणओ, तेयाकम्माई पुण पत्तेयं सव्वसरीरीणं, तेयाकम्माई पडुच्च पत्तेयं चैव सव्वजीवा सरीरिणो, ताई च सव्वसंसारीणंति काउं संसारी सिद्धेहितेऽणन्तगुणा होंति, सव्वजीवाण अणन्तभागूणा, के पुण ते १, ते चैव संसारी सिद्धेहिं ऊणा, सिद्धा सव्वजीवाणं अनंतभागो जेण तेण उणाऽणंतभागूणा भवंति, मुक्काई अणताई, अणंताहिं उस्सप्पिणीहिं कालपरिसंखाणं, खेत्तओ अनंता, दोवि पूर्ववत्, दव्वतो सव्बजीवेहिं अनंतगुणा, जीववग्गस्स अनंतभागो, कहं सव्वजीवा अनंतगुणा?, जाई ताई तेयाकम्माई मुकाई ताई तहेब अणतभेदभिण्णाई असंखेज्जकालवत्थादणि जीवेहिंतोऽणंतगुणाई हवंति, केण पुण अणंतरण गुणिताई ?, तं चैव जीवाणंततं तेणेव जीवाणंतरण गुणियं जीववग्गो भण्णति, एत्तियाई होज्जा ?, आयरिय आह-एत्तियं ण पावति, किं कारणं ?, असंखेज्जकालावत्थाइत्तणओ तेर्सि दव्वाणं, तो कित्तियाइं पुण हवेज्जा १, जीववग्गस्स अनंतभागो, कहं पुण एतदेवं घेत्तव्वं १, आयरिय आह-ठवणारासीहिं णिदर्शनं कीरइ, सब्बजीवा दस सहस्सा बुद्धीए घप्पंति, तेसिं वग्गो दस कोडीओ हवंति, सरीराई पुण दससयसहरुलाई बुद्धीए अवधारिज्जंति, एवं किं जातं?, सरीरयाइं जीवेहिंतो सयगुणाईं जाताई, जीववग्गस्स सतभागे संवृत्ताई, णिदरिसणमेतं, इहरहा सब्भावतो वैक्रियाहारकतैजसकार्मणानि ॥ ९० ॥ Page #185 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥ ९१ ॥ एते तिणिवि रासी अनंता दटुब्बा, एवं कम्मयाईपि, तस्स सहभावित्तणओ तत्तसंखाई भवंति, एवं ओहियाई पंच सरीराई भणिताई । 'रइयाणं भंते!' इत्यादि विसेसिय णारगाणं बेडब्बिगा बद्धेल्या जाव. या एव णारगा, ते पुण असंखेज्जा, असंखेज्जाहिं उस्सप्पिणीहिं कालप्पमाणं, खेत्तओ असंखेज्जाओ सेढीओ, तासि पदेसमेत्ता णारगा, आह् पयरंभि असंखेज्जाओ सेढीओ, आयरिय आह-सयलपयरसेढीओ ताब न भवंति, जदि होतीओ तो पयरं चेष भण्णति, आइ-तो ताओ सेढीओ कि देसूणपयरवत्तिणीओ होज्जा, तिभागच उभागवत्तिणओ होज्जा ?, जा अ णं सेढीओ पतरस्स असंखेज्जतिभागो, एयं विसेसिययरं परिसंखाणं कथं होति, अवा इदमण्णं विसेमिततरं विक्खंभसूईए एएसिं संखाणं भण्णति, भणइ-वासि णं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलं वितियवग्गमूलोप्वाइयं तावइयं जाव असंखेज्जाइसंमितस्स, अंगुलविक्खंभखेत्तवत्तिणो सेढीरासिस्स जं पढमं वग्गमूलं तं वितिएण वग्गमूलेण पशुप्पातिज्जति, एवइयाओ सेढीओ बिक्खंभसूई, अह्वा इयमण्णप्पारेण पमाणं भण्णइ अहवा तमंगुलवितियवग्गमूलघणप्पमाणमेत्ताओ, तस्से बंगुलप्पमाणखेत्तवत्तिणो सेढिरासिस्स जं वितियं वग्गमूलं तस्स जो घणो एवतियाओ सेढीओ विक्खंभसूई, तासि णं सेढीणं पएसरासिष्यमाणमेत्ता नारगा, तस्स सरीरा च, तेसिं पुण ठवणंगुले निदरसणंदो छप्पण्णाई सेढिवग्गाई अंगुळे बुद्धीए घेप्पंति, तस्ल पढमं वग्गमूलं सोलस, बितियं चत्तारि, तइयं दोणि, तं पढमं सोलसयं वितिएण चक्कएण वग्गमूलेण गुणियं चडसट्टी जाया, वितियवग्गमूलस्स चक्कयरल घणा चेव चडसट्ठी भवति, एत्थ पुण गणितधम्मो अणुयत्तिओ होति, जदि बहुयं थोवेण गुणिज्जति, तेण दो पगारा गुणिता, इहस्था तिष्णिवि हवंति इमो तइओ पगारो-अंगुलबितियवग्गमूलं पढमवग्गमूलपडुप्पण्णं, षोडशगुणाश्चत्वार इत्यर्थः एवंपि सा चैव चडसट्ठी भवति एते सब्बे रासी सम्भावतो असंखेज्जा ददुव्वा, एवं ताई नारगवेउब्वियाई बढाई, मुक्काई जोद्दियओरालियाई, एवं सब्बसि सरीरीणं सव्वसरशिई मुकाई भाणियव्वाई, वणस्सइतेयाकम्माई मोत्तुं, नारकाणांवैक्रियाणि ॥ ९१ ॥ Page #186 -------------------------------------------------------------------------- ________________ Stsite.in श्रीअनु: देवणारगाणं तेयाकम्माई दुविहाईपि सट्टाणवेउब्वियसरीराई, सेसाणं वणस्सतिवज्जाणं सट्टाणोरालियसरिसाई । इदाणं जस्स ण भणियं तं असुरादाना हारि.वृत्तौ द्रा | भणीहामो-'असुरकुमाराणं भंते!' इत्यादि, असुराणं वेउब्विया बद्धेल्लया असंखेज्जा, असंखेज्जाहिं उसप्पिणीहिं कालओ, तहेव खेत्तओ असं क्रियाणि ॥ ९२ खेज्जाओ सेडीओ पतरस्स असंखेज्जतिभागो, तासि णं सेढीणं विक्खंभसूई अंगुळपढमवग्गमूलस्स संखजतिभागो, तस्स णं अंगुलविक्खंभ13ाखेत्तवत्तिणो सेढिरासिस्स तं पढमं वग्गमूल तत्थ जाओ सेढीओ तासिपि संखेज्जतिभागो, एवं नेरइएहिंतो संखेज्जगणहीणा विक्खंभसूई|3| भवति, जम्हा महादंडावि असंखज्जगुणहीणा सब्वे चेव भुवणवासी रयणप्पभापुढविनेरइपहिंतोवि, किमु न सम्वोहितो ?, एवं जाव थणियकुमाराणंति, पुढविआउतेउस्स उवउज कंठा भाणियव्वा । 'वाउकाइयाणं भंते! इत्यादि, बाउकाइयाणं वेउव्विया बद्धेल्लया असंखेज्जा, समए समए अवहीरमाणा पलिओवमस्स असंखज्जतिभागमेतणं कालेणं अबहीति, णो चेव णं अवहिता सिया, सूत्रं, का पुण पलिओवमस्स असंखज्जतिभागसमयमेत्ता भवंति ?, आयरिय आह-वाऊकाइया चउब्विहा- सुहुमा पज्जत्ताऽपज्जत्ता, बादरावि य पज्जत्ता अपज्जत्ता, तत्थ तिणि रासी पत्तेयं असंखज्जलोगप्पमाणप्पदेसरातिप्पमाणमेत्ता, जे पुण बादरा पज्जत्ता ते पनरासंखेज्जतिभागमेत्ता, तत्थ ताव तिण्हं रासीणं वेउब्बियलद्धी चेव णत्थि, बायरपज्जत्ताणपि अखज्जतिभागमेत्ताणं लद्धी अस्थि, जेसिपि लद्धी अस्थि तओवि || पलिओवमाऽसंखेज्जभागसमयमेत्ता संपर्य पुच्छासमए उब्धियवत्तिणा, केई भणति-सव्वे वेउब्विया वायंति, अवेउब्वियाणं वाणं चेव II ण पवत्तइत्ति, तं ण जुज्जति, किं कारणं ?, जेण सब्बेसु चेव लोगादिसु चला यायवे। विजंति, तम्हा अबेउव्वियावि वातंतीति घेत्तव्यं, P ॥ ९२ सभावो तेसिं वाईयब्वं, 'वणप्फइकाइयाण' मित्यादि कंस्यं ।। । Page #187 -------------------------------------------------------------------------- ________________ श्रीअनु० 'बेइंदियाणं भंत!' इत्यादि, इंदिओरालिया बद्धेल्या असंखिजाहि जस्सपिणीओसप्पिणीहिं कालपमाणं तं चव, सत्तओ असंख- दीन्द्रियाहारि.वृत्ती जाओ सेढीओ, तहेव पयरस्स असंखज्ज इभागो, केवलं विखंगसूईए विसेसो, विक्खंभसूई असंखज्जाओ जोयणकोडाकोडीओत्ति विसेसितं दीनां परं परिसंखाणं, अहवा इदमण्णं विसेसिततरं-असंखजाई सेढिवग्गमूलाई, किं भणितं होति?, एकेकाए सेढीए जो पदेसरासी पढमं वग्गमूलं ॥ ९३॥ बितियं तइयं जाव असंखेज्जाई वग्गमूलाई संकलियाई जो पएसरासी भवति तप्पमाणा विक्खंभसूई इंदियाणं, णिदरिसणं-सेढी पंचसट्टिसहस्साई पंच सयाई छत्तीसाई पदेसाणं, तीसे पढ़मं वग्गमूलंबे सता छप्पण्णा वितिय सोलस तइयं चत्वारिंचउत्थं दोष्ण, एवमेताई वग्गमूलाई संकलिताई दो सता अट्ठसत्तग भवंति, एवइया पदेसा, तासिणं सेढीणं विक्खंभसूईए, ते सम्भावाओ असंखजा वग्गमूलरासी पत्तेयं पत्तेयं घेत्तव्या । इदाणिं इमा मग्गणा-पिमाणाहिं ओगाहणाहिं रइज्जमाणा बेदिया पयरं पूरिज्जंतु ?, ततो इमं सुत्तं बेइंदियाणं ओरा लियबद्धेल्लयेहिं पयरं अवहीरति असंखेज्जाहिं उस्सप्पिणीओसप्पिणीहि कालओ, तं पुण पतरं अंगुलपतरासंखेज्जभागमेत्ताहि ओगाहणाहिं जीरइज्जंतीहिं सव्वं पूरिज्जति, तं पुण केवइएणं कालेणं रइज्जइ वा पूरइइ वा?, भण्णति, असंखेज्जाहि उस्सप्पिणीओसप्पिणीहिं, किं पमाणेण PIपुण खेत्तकालावहारेणं?, भण्णइ-अंगुलपतरस्स आवलियाए य असंखेज्जतिपलिभागेणं जो सो अंगुलपतरस्स असंखज्जतिभागो एएहि पलि भागेहि हीरति, एस खेत्तावहारो, आह असंखेज्जतिभागग्गहणण चेव सिद्धं कि पलिभागग्गहणेणं ?, भण्णति-एककं बेइंदियं पति जो भागो सो पलिभागो, जं भाणतं अवगाहोत्ति, कालपलिभागो अवलियाए असंखेज्जतिभागो, एतेण आवलिअ.ए असंखेज्जइभागमेत्तेणं कालपलिभागेणं ॥९३।। एकेको खेत्तपलिभागो सोहिज्जमाणेहिं सव्वं लोगपतरं सोहिज्जइ खत्तओ, कालओ असंखेज्जाहिं उस्सप्पणिओसारिणीहिं, एवं बेइंदियोरा-17 हालियाणं उभयमभिहितं संखप्पमाणं ओगाहणापमाणं च, एवं तेइंदियचउरिदियचंदियतिरिक्खजोणियाणवि भाणितब्वाणि, पंचेंदियतिरिक्खवे 27.५ Page #188 -------------------------------------------------------------------------- ________________ हारि.वृत्ती ॥९४॥ BHABHISHEHSAASHASAN उव्वियवद्धेल्लया असंखेज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणाहिं कालतो तहेव खेत्तओ असंखज्जाओ सेढीओ पतरस्स असंखेजतिभागे 3. मनुष्याणां | विक्खंभसूई, णवरं अंगुलपढमवग्गमूलस्स असंखेज्जतिभागो, सेसं जहा असुरकुमाराणं । संख्या मणुयाणं ओगलिय बहेलया सिय संखेज्जा सिय असंखेज्जा, जहण्णपदे संखेज्जा, जत्थ सव्वथोवा मणुस्सा भवंति, आह-किं एवं ससमुच्छिमाणं गहणं अह तब्बिरहियाणं?, आयरिय आह-ससमुच्छिमाणं गहणं, किं कारणं १, गम्भवतिया णिच्चकालमेव संखेज्जा, परिमितक्षेत्रवर्तित्वात् महाकायत्वात् प्रत्येकशरीरवर्तित्वाच्च, तस्स सेतराणां महणं उकोसपदे, जहण्णपदे गम्भवतियाणं चेव केवलाणं, किं कारण? जेण समुच्छिमाण चव्वीस मुदत्ता अंतरं अंतोमहत्तं च ठिती, जहण्णपदे संखेज्जत्तिभणिते ण णज्जति कयामि संखेज्जए होज्जा, वेणं 12 विसेसं कारेति, जहा-संखेज्जाओ कोडीओ, इणमण्णं विससिततरं परिमाणं ठाणणिदेस पडुच्च वुच्चति, कहं ?, एकूणतीसहाणाणि, तोर्मि सामयिगाए सण्णाए णिसं कीरइ, जहा-तिजमलपवं एनस्स उवरि चतुजमलपदस्य हेट्ठा, कि भणितं होति ?, अट्ठण्डं २ ठाणाणं जमलपदत्ति सण्णा सामयिकी, तिणि जमलपदाई समुदियाई विजमउपदं, अहवा तइयं जमलपदं तिजमळपदं, पतस्स तिजमलपदस्स उवरिमेसु | ठाणेसु वटुंति, जं भणित-चवीसहं ठाणाणं उवरि वति, चत्तारि जमलपदाई चउजमळपर्द, अहया पनत्वं जमलपदं २, किं वुत्तं ! | बत्तीसं ठाणाई चउजमलपर्द, 'एयस्स चजमलपदस्स हेट्ठा बहंति मणस्सा. अण्णेहिं विदि ठाणेहि न पावंति, जदि पुण| बत्तीस ठाणाई पूरंताई तो चउजमलपदस्स सरि भण्णंति, तं ण पावंति तम्हा हेदा भण्णंति, अहला दोण्णि वग्या जमलपदं भण्णति, छ वम्गा समुदिता तिजमलपदं, अहवा पंचमछट्ठ वग्गा तइयं जमलपर्द, अठ्ठ वग्गा चत्तारि जमपदाई चउजमळपद, अहवा सत्तमअट्ठम | वग्गा चउत्थं जमलपदं, जेणं छहं वग्गाणं उवरि वरति सत्तमट्ठमाणं च हेठा. तेण विजमलपदस्स तवरि चउजमलपवस्स हेट्ठा भण्णति, संखे AKERAKESISEX Page #189 -------------------------------------------------------------------------- ________________ यमल पदानि श्रीअनुहा उजाओ कोटीओ ठाणविसेसेणाणियामियाउ । इदाणिं विससियतरं फुडं संखाणमेव णिदिसति, जहा 'अहवा अर्म-छठूवम्गो पंचमवम्यहारि.पचार पडुप्पण्णो, बवम्मा ठविअंति, तंजहा-एचास्स वग्गो एको, एस पुण बडी रहिओत्तिका वम्गो चेव ण भवति, तेण दोण्हं वग्गो चत्तारि Mएस पढमो वग्गो, एतस्स वम्गो सोलस एस बितिओ वग्गो, एतस्स वग्गो बे सता छप्पण्णा एस तईओ क्म्गो, एतस्स वमो पढिओ सह॥९५॥ स्माई पंच सताई छत्तीसाई एस चउत्थो वग्गो, एतस्स इमो वग्गो, तंजहा-'चत्तारि कोडि सता अउणतसिं च कोडीओ असणावण्णं च सतसहस्साई सत्तट्ठी सहस्साई दो य सयाई छण्णुयाई, इमा ठवणा-४२९४९६७२९६ एस पंचमो वग्गो, एतस्स गाहाओ-बत्तारि य कोडिसया अउणत्तीसं च होति कोडीओ । अउणापण्णं लक्खा सत्ताह चेव य सहस्सा ॥१॥ दो य सया छण्ण उया पंचमवग्गो समासतो होइ । एतस्स कओ वग्गो छट्ठो होइ तं वोक्छ।।२।। एयस्स पंचमवग्गस्स इमो कम्गो होति-एक कोडाकोडिसयसहस्सं चउरासीइ कोडाकोडि सहस्सा पत्तारि य कोडाकोटि सया सत्तहिमेव कोडीओ चत्ताटीसं च कोटि सतसहस्सा सत्त कोडिसहस्सा तिणि य सयरा कोडीसता पंचाणवई सतसहस्सा एकावण्णं च सहस्सा छकच सता सोलसुत्तरा, इमा ठवणा१८४४६७४४०७३७०९५५१६१६ एस बहो वग्गो, एतस्स गाहाओ. 'लक्खं कोडाकोडीओ चउरासीई भवे सहस्साई । चत्तारि य सत्तट्ठा होंति मया कोडिकोडीणं ॥१॥ चोचालं लक्खाई कोडीणं सत्त व या सहस्सा । तिणि सया सत्तारा कोडीणं होंति णायब्बा ॥२॥ पंचाणउई लक्खा एकावण्णं भवे सहस्साई। छ स्सोलसुत्तर सया य एस छट्ठो ६ हवति वग्गो ॥३॥ एत्थ य पंचढेहि पओयण, एस छट्टो वग्गो पंचमेण वग्गेण पडुप्पाइज्जति, पडुप्पाइए समाणे जे होइ एवइया जह- पणपदिया मणुस्सा भवंति, ते य इमे एवइया ७९२२८११६२५१४२६४३३७५९३५४३९५०३३६, एक्मेयाई अउणत्तीस ठाणाई एकइया अण्णपदिता मणुस्सा । छ विष्णि२ मुण्णं पंचेव य नव य तिणि चत्वारि । पंचेव तिणि णव पंच सत्त तिण्णव२॥१॥ चउ छ दो चर retror ॥९५॥ Page #190 -------------------------------------------------------------------------- ________________ पंचमषष्ठबगेगुणना श्रीअनु० ठाएको पण दो छ एक्केक्कगो य अठेव । दो दो णव सत्तेव य ठाणाई उवरि हुंताई ॥२॥ अहवा इमो पढमक्खरसंगहो-छत्ति तिसु प्पण तिच हारि.वृत्तौ है पत्तिण पसति तिच छ दु चएप दु । छएए अबे बेणस पढमक्खरसंगता ठाणा ॥१॥ एते उण गिरभिलप्पा कोडीहि वा कोडाकोडीहिं वत्तिकार्य ॥९६॥ तेसिं पुण पुव्वपुवंगेहिं परिसंखाणं कीरति, चउरासीति सतसहस्साई पुवंगं भण्णति, एयं एवइतेणं चेव गुणितं पुव्वं भण्णइ, तं च इम-सत्तरि कोडि सतसहस्साई छप्पणण्णं च कोडिसहस्साई, एतेण भागो हीरति, ततो इदमागतफलं भवति-एक्कारसपुवकोडीकोडीओ बावीसं च पुव्व कोडिसतसहस्साइं चउरासीइं च कोडिसहस्साई अट्ट य दसुत्तराई पुवकोडिसता एक्कासीइं च पुव्वसयसहस्साई पंचाणउयं च पुव्वसहBI साइंतिणि य छप्पण्णे पुव्वसता, एयं भागलद्धं भवति, ततो पुवेहि भाग ण पयच्छत्ति पव्वंगेहिं भागो हीरति, ततो इदमागतं फलं भवति-एक्कवीसं पुव्वंगसतसहस्साई सत्तरी य पुवंगसहस्साई छच्च एगूणसट्ठीइ पुव्वंगसताई, तओ इदमण्णं वेगलं भवति, तेसीइ मणुयसतसहस्साई पण्णासं च मणुयसहस्साई तिणि य छत्तीसा मणुस्ससता, एसा जहण्णपदियार्ण मणुस्साणं पुव्वसंखा, एतेसिं गाहातो-मणुयाण जहण्णपदे एक्कारस पुव्व कोडिकोडीओ। बावीस कोडिलक्खा कोडिसहस्सा य चुलसीई॥१॥ अहे व य कोडिसया पुब्वाण दसुत्तरा तओ होति । एक्कासीती लक्खा पंचाणउई सहस्साई ॥२॥ छप्पण्णा तिणि सता पुव्वाणं पुववणिया अण्णे । एत्तो पुत्वंगाई इमाई अहियाई. अण्णाई ॥शालक्खाइ एक्कवीसं पुव्वंगाण सत्तरि सहस्साई । छच्चेवेगूणहा पुव्वंगाणं सया होंति ॥४॥ तेसीति सयसहस्सा पण्णासं खलु भवे सहस्साई । तिणि सया छत्तीसा एवतिया वेगला मणुया ॥५॥' एवं चेव य संखं पुणो अन्नण पगारेण भण्णति विसेसोवलंभणिमित्तं, तंजहा-'अहवा अण्णं छण्णउतिछदणदो य रासी' छन्नउई छेदणाणि जो देइ रासी सो छण्णउतिछेदणदायी, किं भणितं होति.?, जो रासी दो वारा छेदेण छिज्जमाणो छिज्जमाणो छण्णउति वारे छेदं देइ सकलस्वपज्जवसितो तत्तिया वा जहन्नपदिया माणुस्सा, तत्तिओरालिया बद्धेल्लया, को पुण| Page #191 -------------------------------------------------------------------------- ________________ मनुष्य शरीरमानं श्रीअनु: रासी छनउतिछेदणतदाई होज्जा?, भण्णइ-एस चेव छटो वग्गो पंचमवग्गपडुप्पण्णो जइओ भाणतो एस छन्नउति छेदणए देति, को पचओ?, हारि.वृत्ती भण्णइ--पढमवग्गो छिज्जमाणो दो छेदणते देति बितिओ चत्वारि तइओ अट्ठ चउत्थो सोलस पंचमो बत्तीसं छहो चउसट्ठी, एतेसिं पंचम॥९७॥ छट्ठाणं वग्गाणं छेयणगा मेलिया छण्णउतिं हवंति, कई पुण ?, जहा जो वग्गो जेण जेण वग्गेण गुणिज्जइ तसिं दोण्हवि तत्थ छयणा लब्भंति, जहा बिनियवग्गो पढ़मेण गुणितो छिज्जमाणो छेदणे छ देइ, बितिएण तइओ बारस, तइएण चउत्थो गुणिओ चउवीस, चउत्थेण पंचमो वग्गो गुणितो अडयालीस छेदणे देइ, एवं पंचमएणवि छठ्ठो गणिओ छण्ण उइ छेदणए देइत्ति एस पच्चओ, अहवा रूवं ठवेऊण तं छण्णउतिवारे दुगुणादुगुणं कीरइ, कतं समाणं जइ पुब्वभणितं पमाणं पावइ तो छेज्जमाणपि ते चेव छेदणए दाहि इत्ति पच्चओ, एतं | जहण्णपदेऽभिहितं, उक्कोसं पदं इदाणिं, तत्थ इमं सुत्तं 'उकासपदे असंखज्जा असंखेज्जाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंत कालओ खित्तओ रूवपक्खित्तेहिं मणूसेहि सेढी अवहीरति, किं भणितं होइ ?, उक्कोसपदे जे मणूसा हवंति तेसु एकमि मणुसरूबे पक्खित्ते समाणे तेहिं । मणूमेहिं सेढी अवहीरति, तसे य सेढीए कालखेत्तेहिं अवहागे मग्गिज्जति, कालतो ताव असंखेन्जाहिं उस्सपिणिओसप्पिणीहिं, खेत्तओ अंगुलपढमं वग्गमूलं तइयवगमूलपडुप्पण्णं, किं भणितं होति?-तीसे सेढीए अबहीरमाणाए जाव शिट्ठाइ ताव मणुस्सावि अवहीरमाणा णिलृति, कहमेगा सेढी एद्दहमेत्तेहि खंडहिं अवहीरमाणी २ असंखेज्जाहिँ उस्सप्पिणिओसप्पिणीहि अवहीरति ?, आयरिओ आह- खत्तातिसुहुमत्त&णओ, सुत्ते य भणितं-'सुहुमो य होइ कालो तत्तो सुहुमयरयं हवति खेत्तं । अंगुलसेढीमेत्ते उस्सप्पिणीओ असंखेज्जा ॥१॥ बेउब्वियबद्धेल्लया समए २ अवहीरमाणा असंखेज्जेणं कालेणं अवहीरंति, पाठसिद्धं । आहारय णं जहा ओहियाई। 'वाणमंतर' इत्यादि, लावाणमंतरवेउब्बिया असंखेग्जा असंखेजाहिं ओसपिणि उस्सविणीहि अवहीरति तहेव से जाओ सेढीओ तहेव विससो, तासिणं सेढीणं CARRAMMA ॥९ ॥ Page #192 -------------------------------------------------------------------------- ________________ % शरीरि मानं % श्रीअनु०8विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, कंठयं, कि कारणं?, पंचेंदियतिरियओरालियसिद्धत्तणओ, जम्हा महादंडए पंचेंदियातरियणपुंसहिंतो वैक्रिय हारि वृत्ता असंखेज्जगुणहीणा वाणमंतरा पढिज्जंति, एवं विसंभसूतीवि तेसिं तो तेहितो असंखेजगुणहीणा चेव भाणियब्वा । इदाणिं पलिभागो-संखेज्जजोयणसतवम्गपलिभागो पतरस्स, जं भणितं संखेज्जजोयणवग्गमेत्ते पलिभागे एकेक वाणमंतरे ठविज्जति, ॥९८॥ 18 तम्मेत्तपीलभागेण चेव अबहीरंतित्ति । 'जोइसियाण' मित्यादि, जोइसियाणं वेउब्बिया बद्धेल्लया असंखिज्जा असंखिज्जाहिं उस्स प्पिणीओसप्पिणीहिं अबहीरति कलतो, खेत्तओ असंखेज्जाओ सेढीओ पयरस्त असंसिग्जतिभागोत्ति, तहेव सेसियाण सेढीणं विक्खंभसूई, किं वक्तव्येति वाक्यशेषः, किं चातः? श्रयते जम्हा वाणमंतरहितो जोइसिया संखिज्जगुणा पढिजंति तम्हा विक्खंभसूई वि तेसिं तेहिंतो संखेज्जगुणा चेव भण्णइ, णवरं परिभागविससो जहा बेछप्पण्णंगुलसते वग्गपलिभागो पतरस्स, एवतिए २ पलिभागे ठबिजमाणो एकोको * जोइसिओ सव्वेहिं सव्वं पतरं पूरिज्जइ तहेष सोहिज्जतिवि, जोइसियाणं वाणमंतेरहितो असखिज्जगुणहीणो पलिभागो संखेज्जगुणपहिया सूई । 'वेमाणिय' इत्यादि, वेमाणियाणं वेउव्विया बद्धेल्लया असंखेज्जा कालओ तहेव खेत्तओ असंखेज्जतिभागो, तासि णं सेढीण विक्रभसूई अंगुलबितियवग्गमूलं तइयवग्गमूलपडुप्पण्णं, अहवा अन्नं अंगुलितईयवग्गमूलघणप्पमाणमेचाओ सेढीओ सहेव, अंगुलविक्खंभखेत्तवत्तिणो ४ सेढिरासिस्स पढमवग्गमूलं वितियतइयचउत्थ जाव असंखज्जाइंति, तेसिपिजे वितिय वग्गमूलसेढिपदेसरासिस्स (तं तइएण) पगुणिज्जति, गुणिते जं हो। तत्तियाओ सेढीओ विक्खभसूई भवति, तइयस्स बा वग्गमलस्स जो घणो एवतियाओ वा विक्खंभसूई, निदरिसणं तहेव।। टाछप्पण्णसतमंगालेतस्स पढमवगमूल सोलस, वितियं तइएण गणितं अट्ठ भवति, तइयं वितिएण गुणितं, ते च अट्ट, ततियस्सवि घणो. सोऽ-INT॥ ९८॥ | वि ते अट्ट एव, एया सम्भाव ओ असंखेज्जा रासी दट्टव्वा, एवमेयं वेमाणियप्पमाणं णेरइयापमाणाओ असंखिग्जगुणहणिं भवति, किं % ** % **%ACESCR Page #193 -------------------------------------------------------------------------- ________________ श्रीअन०18कारण १, जेण महादंडए बेमाणिया रइएहितो असंखेज्जगुणहीणा चेव भणति, एतेहिंतो य रइया असंखिज्जगुणम्भाहिअत्ति. भाव प्रमाणे हारि.वृत्तौ 'जमिहं समयविरुद्धं बद्धं बुद्धि (द्धि) विकलेण होज्जाहि । तं जिणवयणविहन्नू खमिऊणं मे पसाहिंतु ॥१॥ सरीरपदस्स चुण्णी जिणभाठा भेदाः रखमासमणकया समत्ता, से तं कालप्पमाणेति, उक्तं कालप्रमाणं । ॥ ९९॥ साम्प्रतं भावप्रमाणमभिधित्सुराह-से किं तं भावप्पमाणे' इत्यादि (१४३-२१०.) भवनं भूतिर्वा भावो वर्णादिज्ञानादि, प्रमितिः। प्रमीयतेऽनेन प्रमाणोतीति वा प्रमाण, ततश्च भाव एव प्रमाणं भावप्रमाणं, त्रिविधं प्रज्ञप्तं (१४४-२१०) तद्यथा-ज्ञानमेव प्रमाणं तस्य वा& प्रमाण ज्ञानप्रमाणं, गुणप्रमाणमित्यादि, गुणनं गुणः स एव प्रमाणहेतुत्वाद् द्रव्यप्रमाणात्मकत्वाच्च प्रमाणं, प्रमीयते गुणैव्यमिति, तथा नीतयो नयाः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः तद्विषया वा ते एव वा प्रमाणं णयप्रमाणं, नयसमुदायात्मकत्वाद्धि स्याद्वादस्य समुदायसमुदायिनोः कथंचिदभेदेन नया एव प्रमाण नयप्रमाणं, संख्याप्रमाणं नयसंख्येति वाऽन्ये, नयानां प्रमाणं नयप्रमाणमितिकृत्वा, |संख्यानं संख्या सैव प्रमाणहेतुत्वात्संवेदनापेक्षया स्वतस्तदात्मकत्याच प्रमाण संख्याप्रमाणं, आह-संख्या गण एव, यत उक्तं-'संख्यापरि-1 2 माण'इत्यादि, तत्किमर्थ भेदाभिधानमिति ?, उच्यते, प्राकृतशैल्या ममानश्रुतावप्यनकार्थताप्रतिपादनाथ, वक्ष्यति च भेदत: संख्यामप्यधिकृ-TRA त्याने कार्यतामिति, शेषं सूत्रसिद्ध यावदजीवगुणप्रमाणं । जीवगुणप्रमाणं त्रिविधं प्रज्ञप्त, ज्ञानगुणप्रमाणमित्यादि, ज्ञानादीनां || ज्ञानदर्शनयोः सामान्येन सहवत्तित्वात् चारित्रस्यापि सिध्याख्यफलापेक्षयोपचारेण तद्भावान्न दोष इति, गुरवस्तु व्याचक्षत-क्रम- ॥९९।। वर्तिनो गुणाः सहवर्तिनः पर्याया इत्येतदव्यापकमेव, परिस्थूरदेशनाविषयत्वात् , भावस्वहक्षणमिति न दोषः। 'से कि त' मित्यादि, अथ किं तज्ज्ञानगुणप्रमाणं?, तज्ज्ञानगुणप्रमाणं चतुर्विधं प्रज्ञप्त, तद्यथा-प्रत्यक्षमित्यादि, तत्र प्रतिगतमक्षं प्रत्यक्षं, अनुमीयतेऽनेनेत्यनुमानं, उपमीयतेऽने Page #194 -------------------------------------------------------------------------- ________________ जीवज्ञान प्रत्यक्षमनुमानं च श्रीअनुठा नेत्युपमानं, गुरुपारम्पर्येणागकछतीत्यागमः । अथतद् व्याचष्टे-अथ किं तत्प्रत्यक्ष?, प्रत्यक्षं द्विविध प्रज्ञप्त, तद्यथा-इंद्रियप्रत्यक्षं च नाईद्रियप्रत्यक्षं हार.वृत्ताच, तत्रेन्द्रिय-श्रोत्रादि, तन्निमित्तं यदलैङ्गिक शब्दादिज्ञानं तदिद्रियप्रत्यक्षं व्यावहारिक, नोइंद्रियप्रत्यक्षं तु यदात्मन एवालिनिकमवध्यादीति | ॥१०॥ IN समासार्थः, व्यासाथेस्तु नंद्यध्ययनविशेषविवरणादेवावसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षं, अधुनाऽनुमान मुक्यते-तथा चाह-'से किं तं अणुमाण?" अनुमान त्रिविधं प्रज्ञप्तं, तद्यथा-पूर्ववत् शेषवत् दृष्टमाधर्म्यवच्चेति । से किं तं पुव्यवमित्यादि, विशे& पत: पूर्वोपलब्धं लि पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत , तद्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्तं' इत्यादि (*११४-८ २१२) माता पुत्रं तथा नएं बालन्यावस्थायां युवानं पुनरागतं कालान्तरेण काचिन स्मृतिमती प्रत्यभिजानीयात् मे पुत्रोऽयभित्यनुभिनुयात् पूर्व| लिङ्गेनोक्तस्वरूपेण केनचित् , तद्यथा-'क्षतेन वे' त्यादि, मत्पुत्रोऽयं तदसाधारणलिंगक्षतोपलध्यन्यथानुपपत्तेः, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेन , न, हेतोः परमार्थेने कलक्षणत्वात् तत्प्रभावत एवमत्रोपलरधे, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अन्यथानुपएन्न- त्वमात्रं हेतोः स्वलक्षणम् । सवारुचे हि तद्धर्मों, दृष्टान्तद्वयलक्षणः ॥१॥ तदभावतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना, तथा 'धूमादेर्यथापि स्यातां, सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्यालक्षणकता ॥२॥" किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम? । 1 इत्यत्र बहु वक्तव्यं, तरच प्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तं, न, पिण्डपरिच्छित्तावपि पुत्रो न पुत्र इति संदेहात् पिंडमात्रस्य च प्रत्यक्षविषयत्वात मत्पुत्रोऽयमिति चाप्रतीते; तल्लिङ्गत्वादिति कृतं प्रसंगेन, प्रकृतं प्रस्तुमः, तद्भवं क्षतमागन्तुको व्रणः लाञ्छनं मसतिलकाः प्रतीतास्तदेतत्पूर्ववदिति । 'से किं तं सेसव' मित्यादि, उपयुक्ताद्योऽन्यः स सेप इति कायादि गृह्यते, तदस्याम्तीति शेपवद्, भावना पूर्ववदिति, पंचविध प्रज्ञप्तं, तद्यथा 'कार्येणे' न्यादि, तत्र कार्येण कारणानुमानं यथा हयः-अश्वः हिसितेन | 1 ॥१०॥ Page #195 -------------------------------------------------------------------------- ________________ अनुमान प्रमाणं श्रीअनु: शब्दविशेषेणानुमिन्वत इत्यध्याहारः, तत्कार्यत्वाद्धेसितस्य, एवं शेषोदाहरणयोजनापि कार्येति । तथा कारणेन तंतवः पटकारणं (न) पटः हारि.वृत्तों का तंतकारणमित्यनेनैतत ज्ञापयति-कारणमेव कार्यानुमापक, नाकारणं. पट: तन्तूनां, तत्कार्यत्वात्तस्य, आह-निपुणवियोजने तत एव तंतुभावा-1 ॥१०१॥ त्पटोऽपि तन्तुकारणमिति, ननु तत्त्वेनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्वभावस्तेषामेव तथापरिणतिभावेनोपयोगात् , न चोद्यं पटपरिणाम एव तंतवः, तत्त्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत, | न चोपलभ्यत इत्यतस्तंतवः पटकारणं, न पट: तंतुकारणमिति स्थितं, इदं च मेघोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य | चेत्याधुपलक्षणं वेदितव्यं, गुणेन सुवर्ण निकषेण, तद्गतरूपातिशयेनान्ये, तद्गुणत्वात्तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह शदंष्ट्या तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ?, उच्यते, व्यवधाने सत्यन्यतोऽनुमेयत्वाद्वा न दोषः, एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूह्य इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवमभिदधति, मनुष्यो| ऽयं तदविनाभूतपदवयोपलब्ध्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, तथाऽऽश्रयेणाग्निं धूमेन, अत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति । 'से किं तं दिवसाधम्म' मित्यादि, दृष्टसाधर्म्यवत् द्विविधं प्रज्ञप्त, तद्यथा-सामान्यदृष्टं च विशेषदृष्टं च, तत्र सामान्यदृष्टं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति , विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्याभिज्ञातं, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानता, 'तस्स समासतो' का इत्यादि, तस्येति सामान्येनानुमानस्य समासत:-संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालग्रहणमित्यादि, प्रहण-परिच्छेदः, तत्राती तकालग्रहणं उद्गततृणादीनि दृष्ट्वाऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुवृष्टिरासीदिति, प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराग्रगत-भिक्षा ॥१०१॥ Page #196 -------------------------------------------------------------------------- ________________ SARASWA औपम्य प्रमाणं श्रीअनुः ४ प्रविष्टं 'विछति' गृहस्थपारिष्ठापनिकया प्रचुरमापर्याप्तेः भक्तपानं यस्य स तथाविधं तं दृष्ट्वा तेन साध्यते सुभिक्षं वर्त्तत्त इति, अनागतकालमहणं हारि.वृत्ती अभ्रनिर्मलत्वादिभ्यः साध्यते भविष्यति सुवृष्टिरिति, विशिष्टानाममीषां व्यभिचाराभावात् , व्यत्ययः सूत्र, इत्युक्तमनुमान। 'से किं तं उवम्मे' इत्यादि, औपम्यं द्विविधं प्रज्ञप्तं, तद्यथा-साधोपनीतं च वैधोपनीतं च, तत्र साधोपनीतं त्रिविध-किंचित्साधयं प्राय:साधर्म्य सर्वसाधर्म्य, ॥१०२॥ ४ किंचित्साधर्म्य मन्दरसर्षपादीनां, तत्र मंदरसर्पपयोर्मूर्तत्वं समुद्रगोष्पदयोः सोदकत्वं आदित्यखद्योतकयो: आकाशगमनोद्योतनत्वं चन्द्रकुंदयोः | शुक्लत्वं, प्रायःसाधर्म्य तु गोगवययोरिति, ककुदखुरविषाणादेः समानत्वान्नवरं सकम्बलो गौर्वृत्तकंठस्तु गवय इति, सर्वसाधर्म्य तु नास्ति, तदभेदप्रसंगात् , प्रागुपन्यासानर्थक्यमाशंक्याह-तथापि तस्य तेनैवौपम्यं क्रियते, तद्यथाऽईता अर्हता सदृशं तीर्थप्रवर्तनादि कृतमित्यादि, स एव तेनोपमीयते, तथा व्यवहारसिद्धेः, तदेतत्साधोपनीतं, वैधोपनीतमपि त्रिविधं-किंचिद् वैधोपनीतं० किंचिद्वैधयं शाबलेयबाहुलेययोभिन्ननि मित्तत्वात् जन्मादित एव, शेषं तुल्यमेव, प्रायोवैधयं वायसपायसयोः जीवाजीवादिधर्मवैधात्सत्त्वाद्यभिधानवर्णद्वयसाधयं चास्त्येव, सर्ववैधयं 5 एतत्सकलातीतादिविसदृशं तत्प्रवृत्त्यभावादतस्तदपेक्षया वैधय॑मिति, तदेतद्वैधम्योपनीतमित्युक्तं उपमानं । 'से किं तं आगमे त्यादि. नंद्यध्यदयनविवरणादवसेयं याव से तं लोउत्तरिये आगमे' अहवा आगमे तिविहे पन्नत्ते, तंजहा-सुत्तागमे' इत्यादि, तत्र च सूत्रमेवागमः सूत्रागमः | तदभिधेयश्चार्थोऽर्थागमः तदुभयरूपः तदुभयागमः, अथवा आगमस्त्रिविधः प्रज्ञप्तः, तद्यथा-आत्मागम इत्यादि, तत्रापरनिमित्त आत्मन एवागम आत्मागम यथाऽहतो भवत्यात्मागमः स्वयमेवोपलब्धेः, गणधराणां सूत्रस्यात्मागमः अर्थस्यानन्तरागमः, अनन्तरमेव भगवतः सकाशादथपदानि श्रुत्वा स्वयमेव सूत्रग्रन्धनादिति, उक्तं-'अत्थं भासइ अरहा सुत्तं गुंथति गणहरा वितण' मित्यादि, गणधरशिष्याणां जंबूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः गणधरादेव श्रुतेः,अर्थस्य परंपरागमः गणधरेणैव व्यवधानात् , तव ऊर्य प्रभवायपेक्षया सूत्रस्याप्यर्थस्यापि नात्माऽऽगमो T ॥१०२॥ AM CROCK Page #197 -------------------------------------------------------------------------- ________________ आगम श्रीअनु० हारि.वृत्तौ ॥१०३॥ प्रमाणं दर्शन प्रमाणं च CHAARAACARECAकक नानन्तरागमः तल्लक्षणविरहात्, किंतु परंपरागमः, इत्यनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारजन्यं, नभस्येव विशिष्टशब्दानुपलब्धेः, अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्व, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमाद्, उक्तं च-'गिण्हई य काइएणं णिसरति तह वाइएण जोगेण मित्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति, सोऽयमागम इति निगमनं, तदेतत् ज्ञानगुणप्रमाण । 'से किं तं दंसणगुणप्पमाणे' इत्यादि,दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति,उक्तं च "ज़ सामण्णग्गहणं भावाणं कट्टु नेय आगारं । अविसेसिऊण अत्थं दसणमिति वुच्चए समए ॥१॥" एतदेव आत्मगुणप्रमाणं च, इदं च चतुर्विध प्रज्ञप्त-चक्षुर्दर्शनादिभेदात्, तत्र चक्षुर्दशनं तावच्चक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येद्रियानुपधाते च तत्परिणामवत आत्मनो भवतीत्यत आह-चक्षुदर्शनत: घटादिष्वर्थेषु भवतीति शेषः, अनेन | च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथंचित् तदनन्तरभूतसामान्यख्यापनार्थ,उक्तंच'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते' इत्यादि, एवमचक्षुदर्शनं शेषेद्रियसामान्योपलब्धिलक्षणं, अचक्षुर्दर्शनिन: आत्मभावे-जीवभावे भवतीत्यनेन श्रोत्रादीनां प्राप्तकारितामाह, उक्तं च-"पुढे सुणइ सई रूवं पुण पासती अपुढे तु' इत्यादि, अवधिदर्शनं-अवधिसामान्यग्रहणलक्षणं अवधिदर्शनिनः सर्वरूपिद्रव्येषु, 'रूपिष्ववधे' (तत्त्वा.१ अ.२८सू.) रिति वचनादसर्वपर्यायेष्विति ज्ञानापेक्षमेतत्तु (त् न) दर्शनोपयोगिनः विशेषत्वात्तथापि | तद्वेदका इत्युपन्यासः, केवलदर्शनं केवलिन:, (अन्यत्र) सामान्याऽर्थीग्रहणसंभवात् क्षयोपशमोद्भवत्वात् , पठ्यते च विशेषग्रहणाद्दर्शनाभाव | इति, तदेतद्दर्शनप्रमाणं । 'से किं तं चारित्तगुणप्पमाण' मित्यादि, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्म 1 क्षयाय चेष्टा इत्यर्थः, पंचविधं प्रज्ञप्तं, तच्च सामायिकमित्यादि, सर्वमप्येतदविशेषतः सामायिकमेव सत् छेदादिविशेषेविशेष्यमाणमर्थतः संज्ञातश्च नानात्वं लभते, तत्राचं विशेषणाभावात् सामान्यसंज्ञागामेव चावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमात्रं सामायिक, तच्चे 4G SECRECASSAUGARCACANCEL ॥१०॥ Page #198 -------------------------------------------------------------------------- ________________ श्रीअनुमा त्वरं यावत्कथितं च, तत्र स्वल्पकालमित्वरं, तदाद्यचरमाईतीर्थयोरेवानारोपितव्रतस्य शैक्षकस्य, यावत्कथाऽऽत्मनः तावत्कालं यावत्कथं, जाच-121 चारित्र ज्जीवमित्यर्थः, यावत्कथमेव यावत्कथितं तन्मध्यमाईतीर्थेषु विदेहवासिनां चेति । तथा छेदोपस्थापनम् , इह यत्र पूर्वपर्यायस्य छेदो महाव्रतेषु प्रमाणे ॥१०॥ चोपस्थापनमात्मनः तच्छेदोपस्थापनमुच्यते, तञ्च सातिचारं निरतिचारं च, तत्र निरतिचारमित्वरसामायिकस्य शैक्षकस्य यदारोप्यते, यद्वा तीर्थान्तरप्रतिपत्ती, यथा पार्श्वस्वामितीर्थावर्द्धमानतीर्थ संक्रामतः, मूलघातिनो यत्पुनर्वतारोपणं तत्सातिचारम् , उभयं चैतदवस्थितकल्पे, नेतरस्मिन् । तथा परिहार:-तपोविशेषस्तेन विशुद्धं परिहारविशुद्ध, परिहारो वा विशेषेण शुद्धो यत्र तत् परिहारविशुद्ध, परिहारविशुद्धिकं चेति स्वार्थप्रत्ययोपादानात् , तदपि द्विधा-निर्विशमानकं निर्विष्टः कायो यैस्ते निर्विष्टकायाः स्वार्थिकप्रत्ययोपादानान्निविष्टकायिकाः, तस्य वोढारः परिहारिकाश्चत्वारः चत्वारोऽनुपरिहारिकाः कल्पस्थितश्चेति नवको गणः, तत्र परिहारिकाणां निर्विशमानकं, अनुपरिहारिकाणां भजनया, निर्विष्टकायिकानां कल्पस्थितस्य च, परिहारकाणां परिहारो जघन्यादि चतुर्थादि त्रिविधं तपः प्रीष्मशिशिरवर्षासु यथासंख्य, जघन्यं चतुर्थ | षष्ठमष्टमं च मध्यमं षष्ठमष्टमं दशमं च उत्कृष्टमष्टमं दशमं द्वादशं च, शेषाः पंचापि नियतभक्ताः प्रायेण, न तेषामुपवस्तव्यमिति नियमः, भक्तं च सर्वेषामाचाम्लमेव, नान्यत् , एवं परिहारिकाणां षण्मासं तपः तत्प्रतिचरणं चानुपरिहारिकाणां, ततः पुनरितरेषां षण्मासं तपः, प्रतिचरणं चेतरेषां, निर्विष्टकायानामित्यर्थः, कल्पस्थितस्यापि षण्मासं, इत्येवं मासैरष्टादशभिरेष कल्पः परिसमापितो भवति, कल्पपरिसमाप्तौ च त्रयी गतिरेषां-भूयस्तमेव कल्पं प्रतिपयेरन् जिनकल्पं वा गणं वा प्रति गच्छेयुः, स्थितकल्पे चैते पुरुषयुगद्वयं भवेयुर्नेतरत्रेति । तथा सूक्ष्मसं +1॥१०४॥ |परा, संपर्येति संसारमेभिरिति संपराया:-क्रोधादयः, लोभांशावशेषतया सूक्ष्मः संपरायो यत्रेति सूक्ष्मसंपरायः, इदमपि संक्लिश्यमानक BASSASKRS* SASARAMSALAMACAREECEO Page #199 -------------------------------------------------------------------------- ________________ ॐ श्रीअनुविध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाणे हारि.वृत्ती याथातथ्ये, आमभविधौ, याथातथ्येनाभिविधिना वा ख्यातं, सदेतद् गुणप्रमाण । से किं तं जयप्पमाणे इत्यादि (१४५-२२२) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं | CI दृष्टान्तः ॥१०५॥ प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाइ-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुंकुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्टा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमता| न्युच्यन्ते, तत्राऽनेकगमो नेगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भणति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् , तथा व्यवहारदर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या स्रष्टकं कुर्वाणं एवमेव-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्ये त्यादि, सामान्यमात्रमाही संग्रहः चितो-धान्येन ब्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तद्भावाद्यथोक्त एव प्रस्थकः इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव, ऋजु वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न- ॥१०५॥ त्वेनाकुटिलं सूत्रयति ऋजुसत्रस्तस्य निष्फण्णस्वरूपाक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वर्तमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽयमिति व्यवहारदर्शनात् , नह्यतीतेनानुत्पन्नेन वा मानेन मेयेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एव प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना RRC Page #200 -------------------------------------------------------------------------- ________________ श्रीअनु मित्यादि, शब्दप्रधानत्वात् शब्दादयः शब्दनयाः,शब्दमर्थेऽन्यथावस्थितं नेच्छन्ति, शब्देनार्थ गमयन्तीत्यर्थः, आधास्तु अर्थप्रधानत्वादर्थनयाः,यथा- 13 नये वसति हारि.वृत्तीला कथंचिच्छब्देनार्थोऽभिधीयते इति, अर्थेन शब्दं गमयन्तीति, अतोऽन्वर्थप्रधानत्वात् त्रयाणां शब्दसमभिरूदैवम्भूतानां प्रस्थकार्थाधिकारज्ञः दृष्टान्तः ॥१०६॥ प्रस्थकः, तव्यतिरिक्तो ज्ञाता तल्लक्षण एव गृह्यते, भावप्रधानत्वाच्छब्दादिनयानां, यस्य वा बलेन प्रस्थको निष्पद्यते इति, स चापि प्रस्थकज्ञानोपयोगमन्तरेण न निष्पद्यत इत्यतोऽपि तज्ज्ञोपयोग एव परमार्थतः प्रस्थकमितिच, अमीषां च सर्ववस्तु स्वात्मनि वर्त्तते नान्यत्र, यथा 8 जीवे चेतना, मेयस्य मूर्त्तत्वादाधाराधेययोरनन्तरत्वाद्, अर्थान्तरत्वे देशादिविकल्पैर्वृत्त्ययोगान् , प्रस्थकश्च नियमेन ज्ञानं तत्कथं काष्ठभाजने वर्तेत ?, समानाधिकरणस्यैवाभावादतः प्रस्थको मानमिति वस्त्वसंक्रमादपप्रयोग इत्योघयुक्तिविशेषयुक्तिस्तु प्रतीततन्मतानुसारतो वाच्येति, तदेतत्प्रस्थकदृष्टान्तेन । से किं तं वसहिदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुष पाटलीपुत्रादौ वसंत कश्चित्पुरुषो वदेत्-क भवान् वसतीति, अत्रैव नयमतान्युच्यन्ते, तत्र विशुद्धो नैगमो भणति-लोके वसामि, तन्निवासक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकत्वाल्लोकादनान्तरत्वात् (लोकवास )व्यवहारदर्शनात् , एवं तियरलोकजम्बूद्वीपभारतवर्षदक्षिणार्द्धभरतपाटलिपुत्रदेवदत्तगृहगर्भगृहेष्वपि भावनीय, एवमुत्तरोत्तरभेदापेक्षया विशुद्धतरस्य । नेगमस्य वसन् वसति, तत्र तिष्ठतीत्यर्थः, , एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात् , लोके च नेह वसति प्रोपित इति व्यव हारदर्शनात् , संग्रहस्य तिष्ठन्नपि संस्तारकोपगत:-संस्तारकारूढः शयनक्रियावान् वसति, स च नयनिरुक्तिगम्य एक एव, ऋजुसूत्रस्य येष्वाॐ काशप्रदेशेष्वगाढस्तेषु वसति, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् तत्रावस्थानादिकमुक्तं, अन्वर्थपरिप्रापितत्वं च पूर्ववत् , त्रयाणां 81 ॥१०६॥ शब्दनयानामात्मनो भावे वसति, स्वस्वभावाऽनपोहेनैव तत्र वृत्तिकल्पनात् तदपोहे त्वेतस्यावस्तुत्वप्रसंगादिति, तदेतत् वसतिदृष्टान्तेन ॥' से किंत' मित्यादि, अथ किं तत्प्रदेशदृष्टान्तेन?, प्रकृष्टो देशः प्रदेशः, निर्विभागो. भाग इत्यर्थः, स एव दृष्टान्तस्तेन, नयमतानि चिन्त्यन्ते, तत्र CLASSASSAX 65615646 Page #201 -------------------------------------------------------------------------- ________________ CANC श्रीअनु |नैगमो भणति-पण्णां प्रदेशः, तद्यथा-धर्मप्रदेशः, अत्र धर्मशब्देन धर्मास्तिकायः परिगृह्यते तस्य प्रदेशो धर्मप्रदेशः, एवमधर्मादिष्वपि योज्यं, नये प्रदेश हारि वृत्तो का | यावद् देशप्रदेश इत्यत्र देशो ब्यादिभागस्तस्य प्रदेश इति, सर्वत्र षष्ठीतत्पुरुषसमासः, सचापि सामान्यविवक्षया एकः, विशेषविषक्षयाऽनेक इति, 18 दृष्टान्तः ॥१०७॥ एवं वदन्तं नैगम संग्रहो भणति-यद् भणसि षण्णां प्रदेशः तन्न भवति, कस्माद्?, यस्माद्यो देशप्रदेशःस तस्यैव द्रव्यस्य, तदव्यतिरिक्तत्वाद्देशस्य,दि। यथा को दृष्टान्त इत्यत्राह-दासेन मे खरः क्रीत:, दासोऽपि मे खरोऽपि मे, तत्संबन्धित्वात् खरस्य, एतावता साधर्म्य, तन्मा भण-पण्णां प्रदेश: षष्ठस्य वस्तुतोऽविद्यमानत्वात् , परिकल्पने च प्रभूततरापत्तेः, भण पंचानां प्रदेश इत्यादि, अविशुद्धश्चायं संग्रहः, अपरसामान्याभ्युपगमात्, एवं वदन्तं संग्रहं व्यवहारो भणति-यद्भसि पञ्चानां प्रदेशस्तन्न भवति-न युज्यते, कस्माद्, यदि पञ्चानां गोष्ठिकानां किञ्चिद् द्रव्यं सामान्यात्मकं भवति तद्यथा हिरण्यं वेत्यादि एवं प्रदेशोऽपि स्यात ततो युध्येत वक्तुं पञ्चानां प्रदेशः, न चैतदेवं, तस्मात् भण पञ्चविधः, पञ्चप्रकारः प्रदेशस्तद्यथा धर्मप्रदेश इत्यादि, इत्थं लोके व्यवहारदर्शनात् , एवं वदन्तं व्यवहारमृजुसूत्रो भणति-यद्भणसि पञ्चविधः प्रदेशस्तन्न भवति, कस्माद् ?, यस्माद् यदि ते पञ्चविधः प्रदेश एवमेकैको धर्मास्तिकायादिप्रदेश: शब्दभुतिप्रामाण्यात्तथाप्रतीते: पञ्चविधः प्राप्तः, एवं च पंचविंशतिविधः प्रदेश: इति, तत् मा भण पञ्चविधः प्रदेशः, भण भाज्य: प्रदेशः, स्याद् धर्मस्येत्यादि, अपेक्षावशेन भाज्य: यो यस्यात्मीयः स एवास्ति, परकीयस्य परधनवत् निष्प्रयोजनत्वात् खरविषाणवदप्रदेश एवेत्यतः स्याद्धर्मस्य प्रदेश इति, एवं ऋजुसूत्रं साम्प्रतं शब्दो भणति& भाज्यः प्रदेशस्तन्न भवनि, कस्माद् ?, यस्मादेवं ते धर्मप्रदेशोऽपि स्याद्धर्मप्रदेश इति विकल्पस्यानिवारितत्वात् स्यादधर्मप्रदेश इत्याद्यापत्तेः, अन- H ॥१०७॥ कावधारणादनवस्था भविष्यति, तन्मा भण भाज्य: प्रदेशो, भण-धर्मप्रदेशः प्रदेशो धर्म इत्यादि, अयमत्र भावार्थ:-धर्मप्रदेश इति धर्मात्मकः प्रदेशः स प्रदेशो नियमात् धर्मास्तिकायस्तदव्यतिरिक्तत्वात्तस्य, एवमधर्माकाशयोरपि भावनीय, एवं जीवात्मकः प्रदेशः प्रदेशो नोजीव इति, तज्जी-टू CRORSCR500 Page #202 -------------------------------------------------------------------------- ________________ श्रीअनु: हारि.वृत्तो ॥१०८॥ CHECK%3*3*%%* वाव्यतिरिक्तोऽपि सकलजीवास्तिकायाव्यतिरिक्तत्वानुमपत्तेरनेकद्रव्यत्वानोजीवो जीवास्तिकायकदेश इत्यर्थः, एवं स्कन्धप्रदेशोऽपि भावनीय नये प्रदेश इति, एवं भणन्तं साम्प्रतं शब्दे नानार्थशब्दरोहणात् समभिरूढ इति समभिरूढो भणति-य भणसि धर्मप्रदेशः स प्रदेशो धर्म इत्यादि तन्मैवं दृष्टान्तः भण, किमित्यत आह-इह खलु द्वौ समासौ संभवतः, तद्यथा-तत्पुरुषश्च कर्मधारयश्च, तन्न ज्ञायते कतरेण समासेन भणसि ?, किं तत्पुरुषेण ४ कर्मधारयेण वा ?, यदि तत्पुरुषेण भणसि तन्मैवं भण, दोपसंभवादित्यभिप्रायः, दोषसंभव श्वार्य-धर्मस्य प्रदेशो धर्मप्रदेश इति भेदाऽऽपत्तिः, यथा राज्ञः पुरुष इति, तैलस्य धारा शिलापुत्रस्य शरीरमित्यभेदेऽपि षष्ठी श्रूयत इति चेत् उभयत्र दर्शनासंशये एवमेव दोषः, अथ कर्म| धारयेण ततो विशेषतो-विशेषेण भण-धर्मश्चासौ प्रदेश इति समानाधिकरण: कर्मधारयः, अत एवाह-स च प्रदेशो धर्मस्तव्यतिरिक्तत्वात्तस्य, एवं शेषेष्वपि भावनीयं, एवं भणन्तं समभिरूढं एवम्भूतो भणति-यद् भणसि तत्तथा-तेन प्रकारेण सर्व-निर्विशेष कृत्स्नमिति देशप्रदेशकल्पनावशर्जितं प्रपूर्ण आत्मस्वरुपेणाविकलं निरवशेषं तदेवैकत्वानिरवयवं एकपहणगृहीतं परिकल्पितभेदत्वादन्यतमाभिधानवाच्यं देशोऽपि मे। | अवस्तु प्रदेशोऽपि मे अवस्तु, कल्पनायोगाद् , इदमत्र हृदय-प्रदेशस्य प्रदेशिनो भेदो वा स्यादभेदो वा?, यदि भेदस्तस्यति संबन्धो वाच्यः, स चातिप्रसंगदोषग्रहप्रस्तत्वादशक्यो वक्तुं, अथाभेद: पर्यायशब्दतया घटकुटशब्दवदुभयोरुच्चारणवैयर्थ्य, तस्मादसमासमेकमेव वस्त्विति, एवं निजनिजवचनीयसत्यतामुपलभ्य सर्वनयानां सर्वत्रानेकान्तसमये स्थिरः स्यात् न पुनरसद्माई गच्छेदिति, भणितं च-"निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्टसमय वि भवंति सच्चे व अलिए वा ॥१॥ तदेतत् प्रदेशदृष्टान्तेन नयप्रमाणं, तदेतन्नयप्रमाणं । 'से किं तं संखप्पमाण' मित्यादि (१४६-२३०) संख्यायतेऽनयेति संख्या सैव प्रमाण, संख्या अनेकविधा प्रज्ञप्ता, तद्यथा-नामसंख्ये ॥१०८॥ | त्यादि, इह संख्याशङ्खयोः ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् , गोशब्देन वागूरइम्यादिग्रहणवत् , उक्तञ्च-"गोशब्दः पशुभूम्य-17 Page #203 -------------------------------------------------------------------------- ________________ श्रीअनु: शवादिगर्थप्रयोगवान् । मंदप्रयोगो वृष्टयंबुवनस्वर्गाभिधायकः ॥१॥" एतेषां च विशेषोऽर्थप्रकरणादिगम्य इति यो यत्र विकल्पे अर्थविशेषो* नामादिहारि.वृत्तौ घटते स तत्र नियोक्तव्य इति । 'से किं तं नामसंखे' त्यादि सूत्रसिद्ध, यावत् 'जाणगसरीरभवियसरीरतव्वइरित्ते दव्वसंखे तिविहे संख्या पण्णत्ते' इत्यादि, तद्यथा-एकभविक उत्कृष्टेन पूर्वकोटी, अयं च पूर्वकोट्यायुरायुःक्षयात्समनन्तरं शखेषु उत्पत्स्यते यः स परिगृह्यते, अधि-14 .गणन ॥१०९॥ कतरायुषस्तेषु उत्पत्यभावात् , बद्धायुष्का पूर्वकोटीत्रिभागमिति, अस्मात् परत आयुष्कबन्धाभावात्, अभिमुखनामगोवोऽन्तर्मुहर्चमिति संख्याच अस्मात्परतो भावसंखत्वभावादिति, को नयः कं सखमिच्छतीत्यादि सूत्रसिद्धं, नवरं नैगमव्यवहारौ लोकव्यवहारपरत्वात् त्रिविधं शखमिच्छतः, ऋजूसूत्रोऽतिप्रसङ्गभयात् द्विविधं, शब्दादयः शुद्धतरत्वादतिप्रसानिवृत्त्यर्थमेवैकविधमिति । औपम्येन संख्यानं औपम्यसंख्या, अनेकार्थत्वाद्धातूनामुपमार्थप्रधाना कीर्तना, परिच्छेद इत्यन्ये, इयं च निगदसिद्धा, परिमाणसंख्या-प्रमाणकर्त्तिना, ज्ञानसंख्यापि ज्ञानकीर्तनैव, द्वयमपि निगदसिद्धं । 'से किं तं गणणसंख्या' इत्यादि, एतावन्त इति संख्यानं गणनसंख्या, एको गणना नोपैति तत्रान्तरेण एत्थ संख्या है वस्त्वित्येव प्रतीते, एकत्वसंख्याविषयत्त्वेऽपि वा प्रायोऽसंव्यवहार्यत्वादल्पत्वादत आह-द्विप्रभृतिः संख्या, तद्यथा-संख्येयकं असंख्येयकं अनन्तका एत्थ संखिज्जकं जहण्णादिगं तिविधमेव, असंखिज्जगं परित्तादिगं तिहा काउं पुण एकोकं जहण्णादितिविहविगप्पेण नवविहं भवति, अणंतगंपि | एवं चेव, णवरं अणतगाणंतगस्स उक्कोसस्स असंभवत्तणओ अट्ठविहं कायव्वं, एवं भेए कए तेसिमा परूवणा कज्जति-'जहण्णगं संखिज्जगं केत्तियं' इत्यादि कण्ठ्यं, 'से जहा णामए पल्ले सिया' इत्यादि, से पल्ले बुद्धिपरिकप्पणाकप्पिए, पल्ले पक्खेवा भण्णंनि, सो य हेट्ठा जोय- ॥१.९॥ णसहस्सावगाढा, रयणकंड जोयणसहस्सावगाढं भेत्तुं वेरकंडपतिढिओ, उरि पुण सो वेदियाकतो, वेदिययातो य उवरि सिहामयो कायव्वो, Fजतो असतिमादि सव्वं बीयमेज्ज सिहामयं दिडं, सेसं सुत्तसिद्धं, दीवसमुदाणं उद्धारो घेप्पइत्ति, उद्धरणमुद्धारः, तेहिं पल्ल 4:45AAAAऊ. Page #204 -------------------------------------------------------------------------- ________________ ॐ 15545 उत्कृष्ट संख्ये ये पल्यचतुष्क श्रीअनु०मा | माणेहिं सरसवहिं दीवसमुद्दा उद्धरिज्जतित्त, तत्प्रमाणा गृह्यन्त इत्यर्थः, स्याद्-उद्धरणं किमर्थ , उच्यते, अणवहितसळागप, हारि.वृत्तौ रिमाणज्ञापनार्थ, चोदगो पुच्छति- जदि पढमपल्ले ओक्खित्ते पखित्ते निहिते य सलागा ण पक्खिप्पति तो किं परूवितो?, उच्यते, एस अणवट्टितयपरिमाणदंसणत्थं परूवितो, इदं च ज्ञापितं भवति-पढमत्तणतो पढमपल्ले ॥११०॥ अणवठ्ठाणभावो णस्थि, सलागापल्लो अणवडियसलागाण भरेयव्वो, जतो मुत्ते पढमसलागा पढमअणवट्ठियपल्लभेदे देसिया, अणवट्ठियपल्यपरंपरसला| गाण संलप्पा लोगा भारिता इत्यादि, असंलप्पत्ति जं संखिज्जे असंखिज्जे वा एगतरे पक्खेवेन शक्यते तं असंलप्पंति, कही, उच्यते, DIउकोससंखज्जस्स अतिबहुत्तणओ सुतब्ववहारीण य अव्ववहारित्तणओ असंखिज्जमिव लखिज्जति, जम्हा य जहण्णपरित्तासंखिज्जगं| |ण पावति आगमपचक्खववहारिणो य संखेज्जववहारिणतणओ असंलप्पा इति भणितं, लोगति सलागापल्लागा, अहवा जहा दुगादि दससप्तसहस्सलक्खकोडियादिएहि रासीहि अहिलावेण गणणसंखसंववहारा कज्जंति, न तहा उक्कोसगसंखेज्जगेण आदिल्लगरासीहि य ओमत्थगपरिहाणीए जा सीसपहेलिअंको परिमाणरासी, एतोहिं गणणाभिलावसंववहारे ण कज्जहात्ति अतो एले रासी असंलप्पा, इदं कारणमासज्ज भागतं असंलप्पा लोगा भरिता इति, अहवा अणवहितसलागपडिसलागमहासलागपल्लाण सरूवे गुरुणा कते-भणिते सीसो पुच्छति-ते कई भरेयब्वा ?, गुरू आह- एवंविहंसलागाण असंलप्पा लोगा भरिता, सेलप्पा नाम संमट्ठा, ण संछप्पा असंलप्पा, सशिखा इत्यर्थः, तहापि उकोसगं संखेज्जगं ण पाववित्ति भाणिते सीसो पुच्छति-कहं उक्कोसगसंखेज्जसरूवं जाणितव्वं', उच्यते, से जहा णामए मंचे इत्यादि, उवसंहारो एवं-अणवहितसलागाहिं सलागापरले पक्खिप्पमाणीहिं तोः य पडिसछागापरले. ततोषि महासलागापल्ले, होहोई. | सा सलागा जा उदोसगसंखिज्जगं पाविहिति । इवाणि उकोसगसखिजगपरूक्णत्थं फुडलर इमं भण्णइन्जा तंमि मंचे आमलएहिं पखि Page #205 -------------------------------------------------------------------------- ________________ श्रीअनु प माणेहिं होहिइ तं आमलगं जं तं मंचं भरेहिति, अण्णं आमलगं ण पडिच्छतित्ति, एवमुक्कोसयं संखिजयं दिडं, तस्स इमा परूवणा-जंबुद्दीव- वल्यचतुष्क हारि वृत्तौ पमाणमेत्ता चत्तारि पल्ला, पढमो अणवहितपल्लो बितिओ सलागापल्लो तइओ पडिसलागापल्लो चउत्थो महासलागापल्लो, एते चउरोवि दारयणप्पभाए पुढवीए पढम रयणकंडं जोयणसहस्सावगाद भित्तूण वितिए वइरकंडे पतिट्ठिया हिट्ठा, इमा ठवणा-०००० एते तु ठिता, एगो ॥११॥ गणणं नोवेति दुप्पभितिसंखित्तिकाउं, तत्थ पढमे अणवढ़ितपले दो सरिसवा पक्खित्ता, एवे जहण्णासचिज्जगं, तओ एगुत्तरखुट्टीए विणि चउरो पंच जाव सो पुणो अण्णं सरिसवं ण पडिच्छतित्ति ताहे असब्भावपट्टवणं पहुच्च वुद्धति, त कोऽवि देवों दाणवो वा उक्खित्तुं. वाम&ाकरयले कार्ड ते सरिसवे जंबूदीवाइए दीवे समुरे पक्खिचेज्जा जाव णिट्ठिया, ताहे सलागा-एगो सिद्धुत्थओ छूढो सा सलागा, ततो जाहिं. दी। समुदे वा सिद्धत्थओ निहितो सह तेण आरेण जे दीवसमुद्दा तेहिं सव्वेहि तप्पमाणो पुणो अपणो पल्लो भरिज्जइ, सोऽवि सिद्धत्थयाण | भरितो जमि णिहितो ततो परतो दीवसमुद्देसु एकेकं पक्खिवेज्जा जाव सोऽवि णिडिओ, ततो सलागापल्ले बितिओ सरिसवो छूढो, जत्थ णिट्टितो तेण सह आदिल्लएहिं पुणो अण्णो पल्लो आइज्जति, सोवि सरिसवाणं भरितो, ततो परतो एकेक दीवसमुद्देसु पक्खिवतेणं णिहावितो. ततो सलागापल्ले ततिया सलागा पक्खित्ता, एवं एतेणं अणवद्वितपल्लकरण कमेण सलायमहणं करितेण सलागापल्लो सलागाण भरितो, क्रमागतः अणवहितो, ततो सलागापल्लो सलागं ण पडिच्छइत्तिकाउं सो चेव उक्खेत्तो, पिडितहाणा परतो. पुवकमेण पक्खित्तो णिट्टितो य, * ततो अणवादियो उक्खित्ता णिहित्यठाणा पुचकमेण पक्खित्तो णिहिओ य, ततो सलागापल्ले सलागा पक्खिता, एवं अन्नगं अनेणं अगवट्ठि-1 ॥११॥ मातेण आतिरनिकिरतेण जाहे पुणो सलागापरलो भरितो अणबातो य, ताहे पुण सलागापल्लो उक्खित्तो पक्खितो.णिहितो. य' पुव्वकमेण,5 | ताहे पडिसलागापरले विइया पडिसलागा' छूडा, एवं' आइनिकिरणेण जाहे तिण्णिावि पडिसागसलागअणवहितपल्ला य भरिता ताहे COLOGIG Page #206 -------------------------------------------------------------------------- ________________ श्रीअनुठा पडिसलागापल्लो पक्खित्तो, पक्खिप्पमाणो णिहितो य, ताहे महासलागापल्ले महासलागा पक्खित्ता, ताहे सलागापल्लो उक्खित्तो पखि- पल्यचतुष्क हारि.वृत्ता प्पमाणो णिहितो य, तारे पडिसलागा पखित्ता, ताहे अणवहितो उक्खित्तो पक्खित्तो य, वाहे सलागापल्ले सखागा पक्खित्ता, एवं आइरण॥११२॥ णिकिरणकमेण ताव कायव्वं जाव परंपरेण महासलागापडिसलागसलागअणवहितपल्ला य चतरोवि भरिया, ताहे उक्कोसमतिच्छियं, एस्थ जावतिया अणवहितपल्ले सलागपल्लि पडिमलागापल्ले महासलागापल्ले य दीवसमुद्दा उद्धरिया जे य चउपल्लट्ठिया सरिसवा एस सव्वोऽवि* एतप्पमाणो रासी एगरूवूणो उकोसयं संखेज्जयं हवति, जहण्णुक्कोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजद्दण्णमणुकोसया संखेज्जया भाणियव्वा, सिद्धते जत्थ संखेज्जयगणं कयं तत्थ सव्वं अजहण्णमणुक्कोसयं दद्व्वं । एवं संखिज्जगे परूविते सीसो पुच्छति-भगवं! किमेतेण अणवहिते पल्ले सलागापडिसलागामहासलागापल्लियादीहि य दीवसमुहद्धारगहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति?, गुरू भणतिणस्थि अण्णो संखेज्जगस्स फुडतरो परूवणोवायोत्ति, किंचान्यत्- असंखेज्जगमणंतगरासीविगप्पणावि एताओ चेव आधाराओ, रूवुत्तरगुणवृद्धताओ परूवणा कज्जतीत्यर्थः, उक्तं त्रिविधं संख्येयकं । इदाणि णवविहं असंखेज्जगं भणति-'एवमेव उक्कोसए' इत्यादि सुत्तं, असंखेज्जगे परूविजमाणे एवमेव अणवहितपल्लदीवुद्धारएण उक्कोसगं संखिज्जगमाणीए एगसरिसवरूवं पक्खित्तं ताहे जहण्णगं भवति, 'तेण परं | इत्यादि सूत्र, एवं असंखेज्जग अजहण्णमणुकोसट्ठाणाण य जाव इत्यादि सुतं, सीसो पुच्छति-'उक्कोसगं' इत्यादि सुतं, गुरू आइ-जहण्णगं परित्ताअसंखेज्जगं' ति, अस्य व्याख्या-तं जहण्णगं परित्तासंखेज्जयं विरल्लियं ठविज्जति, तस्स विरल्लियठावियस्स एकेके सरिसवट्ठाणे जहण्णपरित्तासंखेज्जगमेत्तो रासी दायब्वो, ततो तेसिं जहण्णपरित्तासंखज्जमेत्ताणं रासीर्ण अण्णमण्णभासोत्ति-गुणणा कज्जति, गुणिते जो ॥११२॥ रासी जातो सो रूवृणोति रूवं पाडिज्जइ, तमि पाडिते उक्कोसगं परित्तासखेज्जगं होति, एत्थ दिलैतो-जहण्णगं परित्तासंखेज्जगं बुद्धकिप्प REAL RAKAR Page #207 -------------------------------------------------------------------------- ________________ श्रीअनुाहणाए पंच रूवाणि, ते विरल्लिया इमे ५५५५५, एकेकस्स हेडा जहण्णगपरितासंखेज्जयमेत्तरासी ठविया ५५५५५, एतेसिं पंचगाणं गणनाहारि.वृत्ती । अण्णमण्णम्भासोत्ति गुणितो जाता एकतीसं सता पणवीसा, एत्थ अण्णमण्णब्भासोत्ति जं भाणितं एत्थ अण्णे आयरिया भणंति-वग्गियसंव ४ संख्यायां ग्गियंति भणितं, ५५५५५. अत्रोच्यते-स्वप्रमाणेन राशिना रासी गुणिज्जमाणो वग्गियंति भण्णति, सो चेव संवद्धमाणो यमी पुब्विल्लगुणका * असंख्येयाः ॥११॥ रेण गुणिज्जमाणो संवाग्गियंति, अतो अण्णमण्णब्भत्थस्स बग्गियसंवग्गियस्त्र य नार्थभेद इत्यर्थः, अन्यः प्रकारः, अहवा जहण्णगं जुत्ता| संखेज्जगं तं रूवूर्ण कजति, सतो उकोसगं परित्तासंखेज्जगं होति, उक्तं तिविहंपि परित्तासंखेज्जगं । इदाणिं तिविहं जुत्तासंखज्जगं भण्णति, | तस्स इमो समोतारो,-सीसो भणति-भगवं! तुब्भे जहण्णगं जुत्तासंखेज्जगपरूवणं करेह तमहं ण याणे, अतो पुच्छा इमा-जण्णजुत्तासंखेज्जगं कत्तियं होत्ति?, आचार्य उत्तरमाह-'जहण्णगं परित्तासनेज्जगं' इत्यादि सूत्रं पूर्ववत्कंठ्यं, नवरं पडिपुण्णेत्ति-गुणिते रूवं न पाडिज्नति, अन्यः प्रकारः, अथवा 'उक्कोसए' इत्यादि, सूत्रं कंठ्यं, जावइतो जहण्णनुत्तासंखेज्जए सरिसवरासी एगावलियाएवि समयरासी तत्तिओ चेव, | | जत्थ सुत्ते आवालियागहणं तत्थ जहण्णजुत्तासंखेम्जगपडिपुण्णप्पमाणमेत्ता समया गहितव्वा, 'तण पर' मित्यादि, जहण्णजुत्तासंखेज्जगा परतो | एगुत्तररवड्डिता असंखेज्जा अजहण्णमणुकोसजुत्तासंखेज्जगट्ठाणा गच्छंति, जाव उक्कोसगं जुत्तासंखेज्जगं ण पावतीत्यर्थः, सीसो पुच्छति| उक्कोसगं मुत्तासंखेज्जगं केत्तियं भवति ?, आचार्य आह-जहण्णगजुत्तासंखेज्जगपमाणरासिणा आवलियासमयरासी गुणितो रूवूणो उक्कोसगं जुत्तासंखेज्जगं भवति, अण्णे आयरिया भण्णंति-जहण्णजुत्तासंखेज्जरासिस्स वग्गो कज्जति, किमुक्तं भवति?, आवलिया आवलियाए गुणिज्जति रूणिओ उक्कोसगं जुत्तासंखेज्जगं भवति, अन्यः प्रकार:-'अहवा जहण्णगं' इत्यादि सूत्र, कंठ्यं । शिष्यः पृच्छति-उक्कोसगं' इत्यादि सूत्र, आचार्य उत्तरमाइ-'जहण्णग मित्यादि सूत्र, कंठ्यं, अन्यः प्रकारः अहवा जहण्णगं इत्यादि सूत्र, कंठ्यं, अण्णे पुण आयरिया उक्कासगं HASKHESARS Page #208 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्ता ॥११४॥ असंखेज्जासंखेज्जगं इमेण पगारेण पण्णवेंति- जहण्णगअसंखेज्जा संखेज्ज गरासिस्स वग्गो कज्जति, तस्स रासिस्स पुणो वग्गो कज्जति, तस्सेव वग्गस्स पुणो वग्गो कज्जति, एवं तिण्णि वारा वग्गित संवग्गिते इमे दस पक्खेवया पक्विप्पति 'लोगागासपदेसा १ धम्मा २ धम्मे ३ गजीवदेसा य ४ । दव्वट्टिया णिओया ५ पत्तेया चैव बोद्धव्वा ६ ॥ १ ॥ ठितिबंधझवसाणे ७ अणुभागा ८ जोगछेयपरिभागा ९ । दोण्ड य समाण समया १० असंख पक्खेवया दस उ ॥ २ ॥ सब्बे लोगागासपदेखा, एवं धम्मत्थिकायप्पएसा अधमत्थिकायप्पएसा एगजीवप्पदेसा दव्वट्ठिया णिओयत्ति-सुडुमबादर अणंतवणस्सतिसरीरा इत्यर्थः, पुढवादि जाव पंचेंदिया सब्वे पत्तेयसरीराणि गहियाणि, ठितिबंधझवसाणेत्तिगाणा वरणादियस्स संपरायकम्मस्त्र ठितिविसे सबंधा जेहिं अज्झवसाणठाणेहिं भवंति ते ठितिबंधज्झवसाणे, ते य असंखा, कहूं?, उच्यते, ाणावरणदंसणावरण मोह आउअंतरायस्स जहणिया अंतमुहुत्ता ठिती, सा एगसमउत्तरखुड्डीए ताष गता जाव मोहणिज्जस्त सत्तरिसागरोवम| कोडा कोडिओ सत्त य वाससहस्सत्ति, एते सव्वे ठितिविसेसा, तेोसें अज्झवसायद्वाणविसेसेहिंतो णिप्फज्जन्ति अतो ते असंखेज्जा भणिवा, अणुभागत्ति - णाणावरणादिकम्मणो जो जस्स विवागो सो अणुभागो, सो य सव्वजहणठाणाओ जाव सव्वुकोसो समणुभावो, एते अणुभागविसेसा जेहिं अज्झवसाणट्ठाणविसेंहिंतो भवति ते अज्झत्रसाणद्वाणा असंखेज्जगाऽऽगासपदेस मेन्ता, अणुभागट्ठाणावि तत्तिया चेव, जोगच्छेयपलिभागा, अस्य व्याख्या-जोगोत्ति जोगा मणवतिकायप्पओगा, तेसिं मणादियाणं अप्पप्पणो जहण्णठाणाओ जोगविसेसपहाणु तरवुड्डीए जाव उक्कोसोमणवइकायपओयत्ति, एते एगुत्तरखुड्डिया जोगविसेसट्टा छेदपलिभागा भण्णंति, ते मणादियच्छेदपलिभागा पत्तेयं पिंडिया वा असंखेज्जया इत्यर्थः, 'दोण्ह य समाण समया उ' त्ति उस्सप्पिणी ओसप्पिणी य, प्रयाण समया असंखेज्जा चैव एते दस असंखपक्खेवया मणनासंख्यायां असंख्येयाः ॥११४॥ Page #209 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि. वृत्तौ ॥११५॥ | पक्खिविडं पुणो रासी तिणि वारा वग्गिओ, ताहे रुवोणो कंओ, एवं उक्कोसचं असंखेज्जासंखेज्जयप्पमाणं भवति, उक्तं असंखेज्जगं । इदाणिं | अनंतयं भण्णति- सीसो पुच्छति 'जहण्णगं' इत्यादि सुत्तं, कंठ्यं, गुरू आह--' जहण्णगं असंखेज्जासंखेज्जगं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकार:- 'उक्कोसए' इत्यादि सुत्तं, कंठ्यं, 'तेण पर' मित्यादि सुत्तं, कंठ्य, सीसो पुच्छति 'उक्कोसयं परित्ताणंतयं' इत्यादि सुत्तं, कंठ्यं, गुरू आह- 'जहण्णगं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः - ' अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, सीसो पुच्छति - 'जहण्णगं परित्ता' इत्यादि सुत्तं, कंठ्यं, आचार्य आह'जहण्णगं परित्ताणंतगं इत्यादि सुत्तं, कंठ्यं, 'अहवा उक्कोसए' इत्यादि सुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो वग्गितसंवग्गितं भाणियव्वं, पूर्ववत्, जहण्णो जुत्ताणंतयरासी जावइओ अभव्वरासीवि केवलणाणेण तत्तितो चैव दिट्ठो, 'तेण परं' इत्यादि सुत्तं, कंठ्यं, आचार्य आह'नहण्णएणं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः 'अहवा जहण्णगं' इत्यादि सुत्तं, कंठ्यं, एत्थ अण्णायरियाभिप्पायतो अभव्वरासीप्यमाणस्स रासीणो सति वग्गो कज्जति, ततो उक्कोसयं जुत्ताणंतयं भवति, सीसो पुच्छति- 'जहणणयं अणंताणंतयं केत्तियं भवति ?' सुतं, कंठ्यं, आचार्य आह - ' जहण्णएणं' इत्यादि सुत्तं, कंठ्यं, अन्यः प्रकारः - ' अहवा उक्कोसए' इत्यादि सूत्र, कंठ्यं, 'तेण पर' मित्यादि सुत्तं, कंठ्यं, उक्कोसयं अनंताणंतयं नास्त्येवेत्यर्थः, अण्णे आयरिया भणति जहण्णयं अनंताणंतयं तिष्णि वारा वग्गियं, ताहे इमे एत्थ अणतपक्खेवा पक्खत्ता, तंजा - सिद्धा १ णिओयजीवा २ वणस्सती ३ काल ४ पोग्गला ५ चेव । सव्वमलोगागास ६ छप्पेतेऽणतपक्खेवा ॥ १ ॥ सच्चे सिद्धा | सव्वे सुडुमबादरा णिओयजीवा परित्ता अनंता सव्वे वणस्सइकाइया सब्बे तीताणागत वट्टमाणका समयरासी सञ्वपोग्गलदन्वाण परमाणुरासी सब्वागासपएसरासी, एते पक्खिावऊण तिण्णि वारा वग्गियसंवग्गिओ कार्ड तहवि उक्कोसयं अणंताणंतयं ण पावति, तओ केवलणाणं केवल गणनायां अनन्त संख्या * ॥११५॥ Page #210 -------------------------------------------------------------------------- ________________ श्रीअनु० हारि . वृत्तौ ॥११६॥ दंसणं च पक्खित्तं, तहावि उक्कोसयं अनंताणंतयं ण पावति, सुत्ताभिप्पायाओ, जओ सुत्ते भणितं तेण परं अजहण्णमणुकोसाईं ठाणाइंति, | अण्णायरियाभिप्पायतो केवलणाणदंसणेसु पक्खित्तेसु पत्तं उक्कोसयं अनंताणंतयं, जओ सब्वमणन्तयभिह, णत्थि अण्णं किंचिदिति, जहिं अणंताणंतयं मग्गिज्जति तहिं वजहण्णमणुकोसयं अणंताणंतयं गहियव्वं, उक्ता गणनासंख्या । 'से किं तं भावसंखा' इत्यादि, प्राकृतशैल्याऽत्र शखाः परिगृह्यन्ते, आइ च य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुः प्राणादिमन्तः स्वस्वगतिनामगोत्राणि तिर्यग्गतिद्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाकेन वेदयन्ति त एव भावसंख्या इत्युक्ता भावसंख्या:, 'सेस' मित्यादि निगमनत्रयं समाप्तं प्रमाणद्वारं ॥ अधुना वक्तव्यताद्वारावसरः, तत्राह - 'से किं तं वतव्वया' इत्यादि (१४७ - २४३) तत्राध्ययनादिषु सूत्रप्रकारेण विभागन देशनियतगंधनं वक्तव्यता, इयं च त्रिविधा स्वमयादिभेदात्, तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालंकारे स्वसमय:- स्वसिद्धान्तः आख्यायते, यथा पंचास्तिकायाः, तद्यथा-धर्मास्तिकाय: इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो घर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसावसंख्येयप्रदेशात्मकादिभि:, तथा दश्यते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीवपुद्गलानामिति, उदाहरणमात्रमेतदेवमन्यथापि सूत्रालापयोजना कर्त्तव्येति शेषः, स्वस्तमयवक्तव्यता, परसमयवक्तव्यता तु यत्र परसमय आख्यायत इत्यादि, यथा 'संति पंचमहन्भूया, इहमेगेसि आहियं । पुढवी आऊ य वाऊय, तेऊ आगासपंचमा ॥१॥ एते पंच महन्भूया, तेब्भो एगत्ति आहियं । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ २ ॥ इत्यादि लोकायत समयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति शेषसूत्रालापकयोजनापि स्वबुद्ध वा कार्या, सेयं परसमयवक्तंव्यता, स्वसमयपरसमय वक्तव्यताऽधिकारः ॥ ११६॥ Page #211 -------------------------------------------------------------------------- ________________ श्रीअनुः हारि.वृत्तौ ॥११७॥ RISHN5256**SURES | वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायेते, यथा ' आगारमावसंतो वा, अरण्ण! वापि पब्वया । इमं दरिसणमावण्णा, सव्वदुक्खा वक्तव्यविमुञ्चती ॥१॥ त्यादि, शेषसूत्रालापकयोजना तु स्वधिया कार्येति, मेयं स्वसमयपरसमयवक्तव्यता ॥ तायां इदानी नयैर्विचारः क्रियते-को नयः? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा-स्वसमयवक्त नयविचारः | व्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति, स ह्येवं मन्यते-भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्वसमयसामान्यमतिरिक्त (च्य न) वर्तते, व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवे. च्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि, ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिक सूत्रसिद्धमेव, त्रयः शब्दनया: शब्दसमभिरूढएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात् , नास्ति परसमयवक्तव्यतेति || च मन्यते, कस्मादेतदेवं ?, यस्मात्परसमयोऽनर्थ इत्यादि, तत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतवस्त एत इति, परसमयानर्थत्वादहेतुत्वादित्येवमादयः, तत्र कथमनर्थ? इति, नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः, उक्तंच'जो चिंतेइ सरीरे णस्थि अहं स एष होइ जीवोत्ति । णहु जविमि असंते संसयउपायओ अण्णो ॥१॥" अहेतु:- हेत्वाभासेन प्रवृत्तेः, | यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः, उक्तं च-"ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च न ? । गुणदर्शनरूपं च, घटादिष्वपि दर्शनम् ॥१॥” असद्भावः--असद्भावाभिधानात्, असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्त्वात् , स्यादेतत्- ॥११॥ सर्वगतत्वादिधम्मेणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वात् , भ्रान्तिमात्रत्वाभ्युपगमश्च "फेनपिण्डोपमं | रूपं, वेदना बुबुदापमा। मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः ॥१॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षाणिकै 345ॐॐॐॐॐ545 Page #212 -------------------------------------------------------------------------- ________________ अर्थाधिकार समवतारश्च श्रीअनु० 18 कान्ताऽभ्युपगमेन कर्मबन्धक्रियाऽभावप्रतिपादकत्वाद्, उक्तं च-"उत्पन्नस्यानकस्थानादभिसंधाचयोगतः । हिंसाऽभावान बन्धः स्यदुपदेशो| द निरर्थकः॥१॥" इत्यादि, उन्मार्गः परस्परविरोधात् , विरोधाकुलत्वं चैकांतक्षणिकत्वेऽपि हिंसाऽभ्युपगमाद्, उक्तं च तत्र-प्राणी प्राणिज्ञानं ॥११८॥ घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोग: पंचभिरापद्यते हिंसे ॥१॥" त्यादि, अनुपदेशः अहितप्रवर्तकत्वाद्, उक्तं च-"सर्व क्षणिकमि| त्येतत् , ज्ञात्वा को न प्रवर्त्तते। विषयादौ? विपाको मे, न भावीति दृढव्रतः ? ॥१॥" इत्यादि, यतश्चैवमतो मिथ्यादर्शनं, तसश्च मिथ्याद निमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते, एवं समयांतरेष्ववि स्वबुध्ध्या उत्प्रेक्ष्य योजना कार्या, बस्मात् सर्वा स्वसमयवक्तव्यत्ता, का नास्ति परसमयवक्तव्यतेति, अन्ये तु व्याचक्षते-परसमयोऽनर्थादि१र्णयरूपत्वाद् , यथाभूतस्त्वसौ विद्यते प्रतिपक्षसापेक्षस्तथाभूतः स्याद्वादागत्वात् स्वसमय एवेति, तदुक्तं च-"नयास्तव स्यात्पदलाञ्छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्राणता हितेषिणः ॥१॥" इत्यादि, आइ-न खलु अनेकान्त एव मवममीषां शब्दाद्यानां तत्कथमेवं व्याख्यायते ? इति, उच्यते, विवादस्त द्विषयः, शुद्धनयाश्चैते भावप्रधानाः, तद्भावश्चेत्थमेवेति न दोषः, सेयं वक्तव्यतेति निगमनं, उक्ता वक्तव्यता ॥ सामत्रत्तमर्थाधिकारावसर:-स हीच सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते, वक्तव्यताधिकारयोश्चायं भेद:-अर्थाधिकारो यध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, देशादिनियता तु वक्तव्यतेति । ॥से किं तं समोतारे?' इत्यादि (१४९-२४६) समवतरणं समवार, अध्ययनाममताकरणमिति भाव: अयं च षड़विधः प्रज्ञाप्त इत्यादि निगदसिद्धमेव यावज्ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारत्रिविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमववारेणात्भावे समवतरन्ति-वर्तन्ते, तव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभावे इति, भावान्तरसमवतारे तु स्वभावत्यागा SUSCR86495ASAIS+S450 सरल ॥११॥ Page #213 -------------------------------------------------------------------------- ________________ श्राअनु दवस्तुस्वप्रसंगः,, व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात, तदुभयसमयवारेण तदु- ओघहारिवागाभये, यथा गृहे स्तम्भ आत्मभावे चेत्यादि, मूलपादवेहलीकुंभस्तम्भतुलादिसमुदायात्मकत्वात् गृहस्य, तत्र च स्तम्भस्या मूळपावादय: परे, आत्मा | निष्पने १२९॥ पुनरात्मैव, तदुभये चास्य समवतारस्तथावृत्तेरिति, एवं घटे प्रीवा आत्मभावे च, सामान्यविशेषात्मकत्वात्तस्य, अथका शशरीरभव्यशरी- अध्ययना *व्यतिरिक्तो द्रव्यसमक्तारो विविध प्रशसस्तयथा-आत्मसमवतारस्तदुभयसमवतारश्च, शुद्धः परसमवताये मास्त्येव, आत्मसमवताररहि- माणादाति | तस्य परसमवताराभावात् , न यात्मन्यवर्तमानो गर्भो जनन्युदरादो वर्चत इति, 'चउसष्टिया इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, दा तस्स चउसट्ठीभागो चउसट्ठिया चउरो पलाः भवति, एवं बत्तीसियाए अट्ठ पला, सोलसियाए सोळस, अट्ठमाझ्याए बत्तीसं, चउभाइयाए चङ सहि, दोभाइयाए, अट्ठावीसुचरं पलम्सतं, सेस कंठ्यं । द्रव्यता त्वमीषां प्रतीतैव, क्षेत्रकालसमवतारस्तु सूत्रसिद्ध एव, एवं सर्वत्र । उभयसमवमारे तु क्रोध आत्मसमवतारण आत्मभावः समवतरति, तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन ध्यतीति, एवं सर्वत्रोभयसमवतारकरणे आत्मसामान्यधर्मत्वाऽन्योऽन्यव्याप्त्यादिकं कारणं स्वबुद्धया वक्तव्यमित्युक्तो भावसमवतारस्तदभिधानाच्चोपक्रम इति,. समाप्त उपक्रमः | 'से किं तं निक्खेवे' त्यादि, (१५०-२५०) निक्षेप इति शब्दार्थः पूर्ववत् त्रिविधः प्रज्ञप्तस्तद्यथा-ओघनिष्फम इत्यादि, तत्र ओघो. WI नाम सामान्य श्रुताभिधानं तेन निरुपनः इति एवं नामस्त्रालापकेष्वपि वेदितव्यं, नकर नाम: वैशेषिकमध्ययनाभिधानं, सूत्राखासमा पवि-*॥११९॥ भागपूर्वका इति । 'से किं तं ओहानिकाने त्यादि, चतुर्विधः प्रज्ञातस्तद्यथा-अध्ययनमक्षीणमायाक्षपणेतिः। 'किं से तं आज्झयण साहि-सुगा यावद् अज्झप्पस्साणयणमित्यादि (*१२४ २५१) इह नैरुक्तैन विधिना प्रकृतस्वभावाच अज्झप्पस्स-चित्तस्त आणयणं पगारस्सगारअगार SECRESUGASALASSACRE A S Page #214 -------------------------------------------------------------------------- ________________ SAR श्रीअनुसणगारलोवाओ अज्झयणं, इदमेव संस्कृतेऽध्ययनं, आनीयते चानेन शोभनं चेतः, अस्मिन् सति वैराग्यभावात , किमित्येतदेवं ?, यतः अस्मिन् | Bा नामनि हारि.वृत्ती सति कर्मणां ज्ञानावरणीयादीनां अपचयो-हास उपचिताना-प्रागुपनिषद्धानामिति, तथाऽनुपचयश्च अवृद्धिश्च नवाना-प्रत्यपाणां तस्मादुक्त-16 शब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः। 'से किं तं अज्झीणे' त्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे ?, २| ॥१२॥ 15 जाणए उवउत्ते' त्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकालेऽर्वोपलम्भोपयोगपर्याया ये ते सम★यापहारेणानन्ताभिरप्युप्पिण्यवसप्पिणीभिनापडियन्ते ततो भावाक्षीण मिति, नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह-'जह दीवा' गाहा (१२५-२५२) यथा दीपादवधिभूताद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वतः क्षयमुपगच्छति, एवं 2 दीपसमा आचार्या दीप्यते स्वतः परं च दीपयंति व्याख्यानविधिनेति गाथार्थः। नोआगमता चेहाचार्योपयोगस्य आगमत्वाद्वाकाययोश्च ५ नोआगमत्वान्मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते । 'से किं तं आय' इत्यादि, भायो लाभ इत्यनर्थान्तरम् , अयं सूत्रसिद्ध एव, नवरं संत5:सावएज्जस्स आएति संत-सिरिघरादिसु विज्जमाणं सावएज्ज-दानक्षेपग्रहणेषु स्वाधीनं । 'से किं तं झवणा' इत्यादि, क्षपणं अपचनो निर्ज रेति पर्यायाः, शेष सुगम, सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति, उक्त ओघनिष्पन्नः । 'से किं तं नामनिप्फण्णे' त्यादि, सामायिक इति वैशेषिकं नाम, इदं चोपलक्षणमन्येषां, शब्दार्थोऽस्य पूर्ववत्, 'से समासओ चउबिहे पण्णत्ने' इत्यादि सुगमं, यावत् 'जस्स सामाणिओ' गाथा, (*१२६-२५५) यस्य सत्वस्य सामानिक:-सन्निहित आत्मा, क?, संयमे-मूलगुणेषु तपे-अनशनादौ सर्वकालव्यापारात्, तस्येत्थंभूतस्य 8 ॥१२०॥ सत्त्वस्य सामायिक भवति, इतिशब्दः सारप्रदर्शनार्थः, एतावत् केवलिभाषितमिति गाथार्थः । 'जो समो' गाहा (*१२७-२५६) यः समःतुल्यः सर्वभूतेषु-सर्वजीवेषु, भूतशब्दो जीवपर्यायः, त्रस्यन्तीति त्रमाः-द्वीन्द्रियादयस्तेषु, तिष्ठतीति स्थावरा:-पृथिव्यादयस्तेषु च, तस्य सामा Page #215 -------------------------------------------------------------------------- ________________ निक्षेपः अनुगमश्च श्रीअनु० |यिकमित्यादि पूर्ववत् ॥'जह मम' गाहा (*१२८-२५६) व्याख्या-यथा मम न प्रियं दुखं प्रतिकूलत्वात , ज्ञात्वा एवमेव सर्वजीकानां दुखहारि.वृत्चौ8 प्रतिकूलत्वं न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति-तुल्यं गच्छति यतस्ते नासो समण इति गाथार्थः । 'पत्थिय सि' गाथा (७१२९-२५६) नास्ति 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वेव जीवेषु तुल्यमनस्त्वात् , ॥१२१॥ एतेन भवति समन्मः, समं मनोऽस्येति समनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः । 'उरग' गाहा (*१३०-२५६) उरगसमः परकृतबिल निवासात् , गिरिसमः परीयहोपसर्गनिष्पकम्पत्वात् , ज्वलनसमस्तपस्तेजोयुक्तत्वात् , सामरसमो गुणरत्नयुक्तत्वात् , नभस्तलसमो निरालंबनदित्वात् , मेरुमिरिसमः सुखदुःखयोस्तुल्यत्वात् , भ्रमरसमोऽनियतवृत्तित्वात् , मृगसमः संसारं प्रति नित्योद्वेगात्, धरणिसमः सर्वस्पर्श सहिष्णुत्वात् जलरुहसमो निष्पकत्वात् , पङ्कजलस्थानीयकामभोगाप्रवृत्तेरित्यर्थः, रविसमस्तमोविघातकत्वात् , पवनसमः सर्वत्राप्रतियद्धत्वात् , एतरतमस्तु यः असो श्रमण इति गाथार्थः । 'तो समणो' गाहा (*१३१-२५६) ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पायमनाः, एतत्फलमेव दर्शयति-स्वजने च जने घ समः, समश्च मानापमानयोरिति गाथार्थः। सामायिकवाँश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः । 'से किं तं सुत्तालावगनिफन्ने' त्यादि, यः सूत्रपदानां नामादिन्यासः स सूत्राबापकनिष्पन इति । इदानीं सूत्रालापकनिष्पनो निक्षेप इच्छावेइत्ति एषयति प्रतिपादयितुमात्मानमवसरप्राप्तम्बात् , मच प्राप्तलक्षणोऽपि निक्षिप्यते, कमाल !, अघवार्थ, लाघवं च अस्ति इतः तृतीयमनुषोमद्वारमनुमम इति तत्र निक्षिप्त इह निक्षित Bा भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, वस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति, आह-कः पुनरित्वं गुणः, सूत्रानुगमे सूत्रभावः, इह तु क्दभाव इति विपर्यथः, आह-यद्येवं किमर्थमिहोच्चार्यते ?, उच्यते, निक्षेपमात्रसामान्यादिति, उक्तो निक्षेपः। * HONORAKAR ॥१२॥ Page #216 -------------------------------------------------------------------------- ________________ श्रीअनु०४ 'से किं तं अणुगमे' इत्यादि (१५१-२५८) अमुगमनमनुगमः, स च द्विविधः-सूत्रानुगमो नियुक्त्यनुगमश्चेति, नियुक्त्यनुगमस्त्रिवि-13ानिक्षपादि हारि वृत्ताधस्तद्यथा निक्षेपनियुक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शनियुक्त्यनुगमश्च, निक्षेपोपोद्घातसूत्राणां व्याख्याविधिरित्यर्थः, तत्र निक्षेप- मियुक्त्व नियुक्त्यनुगमोऽनुगतः यः खल्वोधनामादिन्यास उक्तो वक्ष्यति चति वृद्धा व्याचक्षते, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां हाभ्यां गाथाभ्यामनुग-IRIनुगमः |न्तव्यस्तद्यथा-'उद्देसे' गाहा, (*१३२-२५८) 'किं कइविई' गाहा, (*१३३-२५८) इदं गाथाद्वयमतिगम्भीरार्थ मा भूदव्युत्पन्नबिनेयानां मोह इत्यावश्यके प्रपञ्चेन व्याख्यास्यामः, सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रेदं सूत्रमुच्चारितव्यं-'अस्खलित' मित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यामिति, विषयविभागस्त्वमीषामयं-होइ कयत्थो घो। सपदच्छेदं सुयं सुताणुगमो । सुत्तालावगणायो नामादिण्णासावणिओगं ॥१॥ सुत्तफासियनिज्जुत्तिनिओगो सेसओ पदत्यादी । पायं साच्चिय XI लणेगमणयादिमतगोयरो भणिओ ॥२॥ एवं घ-सुत्न सुत्ताणुगमो सुत्तालावयकभो य निक्खेवो । सुत्तफासियनिज्जुत्ती णया य समगं तु वच्चंति । ID३॥ शेषानाक्षेपपरिहारानावश्यके वक्ष्यामः, 'तो तत्थ णन्जिहिती ससमयपदंचे'त्यादि ततः सूत्रविधिना सूत्र उरुचारिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि, परसमयपदं वा नास्ति जीव एवेत्यादि, अनयोरेवैकं बन्धपदं अपरं मोक्षपदमित्येके, अन्ये तु 'प्रकृतिस्थित्यनुभावप्रदेशास्त| द्विधय' इति (तत्त्वार्थे अ.८सू.४) बन्धपदं, कृत्स्नकर्मक्षयान मोक्ष इति मोक्षपदं, आह-तदुभयमपि स्वसमयपदे तत्किमर्थ भेदेनोक्तमिति, उच्यते, हा अर्थाधिकारभेदादू, एवं सामायिकनोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव. नोसामायिकपदं तु'धम्मो मंगल' मित्यादि, अनेनो-18 ठा पन्यासप्रयोजनमुक्तमत उच्चार्य इत्यर्थः, ततस्तस्मिन्नुच्चरिते सति केषांचिद्भगवतां साधना केचन अर्थाधिकाराः अधिगता:-परिज्ञाता भवन्ति, रा॥१२२॥ क्षयोपशमवैचित्र्यात् केचिदनधिगतास्ततस्तेषामनधिगतानामर्थाधिकाराणामाभगमनार्थ पदेन-पदसंबंधनीत्या प्रतिपदं वा वर्तयिष्याम:-व्याख्यास्यामः SECRECASEARCHER Page #217 -------------------------------------------------------------------------- ________________ नैगमः श्रीअनु०सम्प्रति व्याख्यालक्षणमेवाह-संषिता य' (*१३४-२६१) श्त्यादि, तत्रास्खलितपदोच्चारणं संहिता 'पर: सन्निकर्षः संहिते' (पा०१-४-१०९-1I हारि.वृत्तीमाति वचनात . यथा-करोमि भवन्त ! सामयिकमित्यादि, पदानि तु-करोमि भदन्त ! सामायिक पदार्थस्तु करोमीत्यभ्युपगमे, भदन्त ! इत्या-15 संग्रहश्च निमन्त्रणे, समभावः सामायिकमिति, पदविग्रहस्तु प्रायः समासविषयः, पदयोः पदानां विच्छेदोऽनेकार्थसंभवे सति इष्टार्थनियमाय क्रियते, यथा लि राज्ञः पुरुषो राजपुरुषः श्वेतः पटोऽस्येति श्वेतपट इत्यादिसमासभाषदविषयसूत्रानुपाती, चोदना-चालना तद्व्यवस्थापनं प्रसिद्धिः, यथाकरोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह-गुरुविरहे करणे निरर्थकोऽयनिति, न, स्थापनाचार्यभावन, स्थापनाचार्यामन्त्रणेन च विनयोपदेशनार्थ इति सार्थक:, एवं षड्विधं विद्धि-विजानीहि लक्षणं, व्याख्याया इति प्रक्रमाद्गम्यते, वाचि | (नामि) कादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्यामि, गमनिकामात्रंमेतदित्युक्तोऽनुगमः। 'से किं तं नये त्यादि, (१५२-२६४ ) शब्दार्थः पूर्ववत् , सप्त मूलनया: प्रज्ञप्तास्तद्यथा-नैगम इत्यादि, तत्थ गहिति-न एकं नैक, प्रभूतानीत्यर्थः, एतैः कै?-मान:-महासत्तासामान्यविशेषज्ञानैमिमीते मिनोतीति वा कम इति नैकमस्य निरुक्तिः, निगमेषु भवो नैगमः, निगमा:-पदार्थपरिच्छेदाः, तत्र सर्वत्र सस्त्येिवमनुगताकारावबोधहेतुभूतं च सामान्यविशेष द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेष, आह-इत्थं नैगमः तर्हि अयं सम्बग्हाष्टरवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनां अत्यन्तभेदाभ्युपगमपरत्वात्तस्य, आह च भाष्यकार:-'जं सामण्णविसेसे परोप्परं बत्थुओ य सो भिण्णे | मण्णइ अच्चतमयो ॥१२३॥ मिच्छद्दिट्टी कणादव ॥१॥ दोहिवि णएहिं णीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सषिसयप्पहाणतणेण अण्णोण्णणिरवेक्खो 1॥२॥ अथवा निलयनप्रस्थकमामोदाहरणेभ्यः प्रतिपादितेभ्यः खस्वयमवसेय इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि, 445 Page #218 -------------------------------------------------------------------------- ________________ श्रीअनु०18शेषाणामपि नयानां संग्रहादीनां लक्षणमिदं शणत वक्ष्ये-अभिधास्ये इत्यर्थः। 'संगहित गाहा (*१३६-२६४) आभिमुख्येन गृहीत:-उपात्तः व्यवहारजुहारि वृत्ताला संगृहीतः पिंडितः, एकजातिमापन्ना अर्थाः विषया यस्य तत्संगृहीतपिंडितार्थ संग्रहस्य वचनं 'समासतः संक्षेपत: गवते तीर्थकरगणधरा सूत्रशब्दाः इति, एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं, सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषान् , तथा च मन्यते-विशेषाः सामान्य-11 | तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यन्तिरभूता न सन्ति, सामान्यादर्थान्तरत्वात् , खपुष्पवत् , अथानान्तरभूताः सामान्यमात्रमे| व तत्तव्यतिरिक्तत्वात्स्वरूपवत् पर्याप्तं व्यासेन, उक्तः संग्रहः। 'बच्चई' इत्यादि, ब्रजति निराधिक्य चयनं चय: अधिकश्चयो निश्चयः-सामान्य | विगतो निश्चयो विनिश्चय:-विगतसामान्यभावः बदर्थ-तन्निमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क- सर्वद्रव्येषु-सर्वद्रव्यविदोषये, तथा च विशेषप्रतिपादनपरः खस्वयं पदित्युके विशेषानेव घटादीम् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्य, तस्य अव्यवहारपतितत्वात , तथा च सामान्य विशेषेभ्यो भिन्नमभिर्म वा स्याद् !, यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, अथाभिन्न विशेषमात्र 18| तत, वदव्यतिरिक्तत्वात , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाशगनाद्यवबोधो, न कतिपयविद्वत्संबद्ध इति, तदर्थ ब्रिजति सर्वद्रव्येषु, आह च भाष्यकार:- भमरादि पंचवण्णादि णिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिन्छियत्थोत्ति जो गझो ॥१॥ बहुतरओति य तं चिय गमेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छतो ॥ २॥' इत्यादि, उक्तो व्यवहार 181 इति गाथार्थः । 'पच्चुप्पण्णगाही गाहा (१३७-२६४) साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्न भिन्नेषूक्त ॥१२४॥ ला(वात्म ) स्वाभिकमित्यर्थ: तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही स ऋजुसूत्र ऋजुश्रतो वा नयविधिर्विज्ञातव्यः, तत्र ऋजु-वर्तमानं अती- " वानागतपरित्यागात् वस्त्वखिलं तत् सूत्रयति-गमयतीति ऋजुसूत्रः, यद्बा ऋजु वक्रषिपर्ययात् अभिमुखं भुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति CREASOKAAR Page #219 -------------------------------------------------------------------------- ________________ नया: श्रीअनु01 हारि.वृत्ती ॥१२५॥ CAESCARSHRESCREA5 ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाददृश्यत्वात् खपुष्पवत् , तथा परकीयमप्यवस्तु निष्फलत्वात् खपुष्पवत् , तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलं, नामादिभिन्नं नामस्थापनाद्रव्यभावा. इति, उक्त ऋजुसूत्रः। इच्छति-प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः । विशेषिततरं-नामस्थापनाद्रव्यविरहेण समानलिंगवचनपर्यायध्वनिवाच्येन च प्रत्युत्पन्न-वर्तमान, यः कः ?-'शप् आक्रोशे' शप्यतेऽनेनेति शब्दः तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुंभा न संत्येवीत मन्यते, तत्कायर्याकरणात् खपुष्पवत, न च भिन्नलिंगवचनं, भेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घट: कुंभ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः । 'वत्थूओं' गाहा (*१३८-२६४) वस्तुनः संक्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य संक्रमण-अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु, असदित्यर्थः, नये पालोच्यमाने, कस्मिन् ?-नानार्थसमभिरोहणात् समाभिरूडस्तस्मिन् , इयमत्र भावना-घट कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटनाद् घटः, विशिष्टचेष्टावानर्थों घट इति, तथा 'कुट कौटिल्ये' कुटनाद् कुटः, कोटिल्ययोगात् कुट इति, तथा 'कुम्भ पूरणे' कुंभनात् कुंभः, कुत्सितपूरणादित्यर्थः, ततश्च यदि घटाद्यर्थे कुटादिशब्दः प्रपद्यते तदा वस्तुनः कुटादेस्तत्र संक्रांतिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यसंफ्रान्त्योभयस्वभावोपगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समाभिरूढः । 'वंजण' इत्यादि, व्यज्यते व्यनक्तीति व्यजनं-शब्दः, अर्थस्तु तद्गोचरः, तच्च तदुभयं-शब्दार्थलक्षणं एवंभूतो नयः विशेषयति, इदमत्र हृदयं-शब्दमर्थेन विशेषयति, अर्थ च शब्देन, 'घट चेष्टाया'मित्यत्र चेष्टया घटचेष्टां(शब्द)विशेषयति, घटशब्देनापि चेष्ठां, न स्थानभरणक्रियां, ततश्च यदा योपिन्मस्तकव्यवस्थितश्चेष्ठावानर्थों घटशब्देनो-1 ACCASCHECRECAC ॥१२५॥ ष्ट Page #220 -------------------------------------------------------------------------- ________________ ज्ञाननयः श्रीअनु: च्यते तदा स घट: तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं, तध्वनेश्चावाचकत्वमिति गाथार्थः । इत्थं तावदुक्ता नयाः, हारि.वृत्ती दाभेदप्रभेदास्तु विशेषश्रुतादवसेयाः । साम्प्रतं एत एव ज्ञानक्रियाधीनत्वात् मोक्षस्य ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासत: प्रोच्यन्ते, ज्ञाननयः का क्रियानयश्च, तत्र ज्ञाननयदर्शनमिद-ज्ञानमेव प्रधानं ऐहिकामुध्मिकफलप्राप्तिकारण, युक्तियुक्तत्वात , तथा चाह-णायंमि' त्ति (*१३९-२६७)।॥१२६॥ ६ ज्ञाते-सम्यक् परिच्छिन्ने गोण्हतव्वे' त्ति ग्रहीतव्ये उपादेये अगिण्हियव्वमिति अग्रहीतव्ये, अनुपादेये हेये इत्यर्थः, चशब्दः खलुभयोर्महीतव्याग्रही& तव्ययोर्ज्ञातव्यत्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव प्रहीतव्ये अग्रहीतव्ये, वा, तथोपेक्षणीये च ज्ञात एव नाज्ञाते, 'अर्थमित्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिक: प्रहीतव्य: सक्चन्दनांगनादिः, अग्रहीतव्यो विषशस्त्रकण्टकादिः,उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यगदर्शनादिरहीतग्यो मिथ्यात्वादिरुपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'यतितव्यमेवेति अनुस्वारलापात् यतितव्यमेवं-अनेन प्रकारेणैहिकामुष्मिकफलप्राप्त्यार्थना सत्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदंगी कर्तव्यं, सम्यग्ज्ञाते प्रवर्तमानस्य फलाबिसंवाददर्शनात्, तथा चान्यैरप्युक्तं-विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृ-४ लात्तस्य, फलासंवाददर्शनात् ॥” तथाऽऽमुष्मिकफलप्राप्त्यर्थनाऽपि ज्ञान एष यतितव्यं, तथा चाऽऽगमोऽप्यवं व्यवस्थितः, यत उक्तं-'पढ & PIनाणं तओ दया, एवं चिट्ठइ सब्वमंजए । अण्णाणी किं काहिति, किंवा नाहिति छेयपावयं ॥ १ ॥' इतश्चैतदेवमंगाकतव्य, यस्मा-1 तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निपिद्धा, तथा चाऽऽगमः 'गीयस्थों य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो ला तइय विहारो णाणुण्णाओ जिणवरेदि ॥१॥" नान्धेनान्धः समाकृष्यमाणः सम्यक पन्थानं प्रतिपद्यत इत्याभिप्रायः, एवं तावत् क्षायोपशभिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवांभोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्ट ॥१२६॥ Page #221 -------------------------------------------------------------------------- ________________ श्रीअनु: चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिळवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमहिकाहारि.वृत्तोमा मुमिकफलप्राप्तिकारणमिति स्थितं, 'इति जो उवएसो सो गयो णाम' ति इत्येवमुक्तेन न्यायेन य उपदेशो शानप्राधान्यख्यापनपर: सा .. नया नाम, शाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिके सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छति, सामात्मकत्वादस्य, देश॥१२७॥ विरतिसर्वविरतिसामायिके तु तत्कार्यत्वात्तदायत्तत्वाच्च नेच्छति, गुणभूते वेच्छतीति गाथार्थः, उक्तो ज्ञाननयः, अधुना कियानयावसर: तदर्शनं चेद-पक्रयव प्रधानमहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायमि गिण्हितव्ये I&Iइत्यादि, अस्य क्रियानुसारेण व्याख्या-माते प्रहीयध्ये चैवार्थ ऐहिकामुष्मिकफलप्राप्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षण प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलपितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं-'क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, ४ान ज्ञानात्सुखितो भवेत् ॥ १॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि क्रियव कर्त्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्तंPIRI'चश्यकुलगणसंधे आयरियाणं च पवयणसुए य । सम्वेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥ १ ॥' इतश्चैतदेवमंगीकर्तव्यं, यस्मा-1 तीर्थकरगणधरः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगम:-'सुबहुंपि सुतमहीतं किं काहिति चरणविप्पमुक्कस्त ? । अंधस्स ! जह पलित्ता दविसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावन् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, क्षायिकमप्यं| गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलौ - न्धनानलभूता हस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमहिकामुष्मिकफलकारणदामिति स्थितं, 'इति जो उबएसो सो पओ णाम' त्ति इत्येवमुक्तन्यायेन य उपदेशः क्रिया प्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः ।। ॐॐॐॐ ॥१२७।। Page #222 -------------------------------------------------------------------------- ________________ - स्थितपक्षः श्रीअनुदा अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरतिसर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामाहारि वृत्तायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वात नेच्छति, गुणभते वेच्छाति गाथार्थः / / उक्तः क्रियानयः, इत्थं ज्ञानक्रियास्वरूपं श्रुत्वाऽविदिततदभि प्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं 1, पक्षद्वयेऽपि युक्तिसंभवात् , आचार्य: पुनराह-'सबसिपि' गाहा (140-267) अथवा | 6 ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह-'सव्वेसिपि गाहा' गाहा, सर्वेषामिति मूलनयानाम्,अपिशब्दात्तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यता-सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपां, अथवा नामादीनां का कं साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत्सर्वनयविशुद्धं-सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः. यस्मात्सर्वनया एव भावनिक्षेपमिच्छंतीति गाथार्थः॥ 18 समाप्तेयं शिष्यहितानामानुयोगद्वारटीका, कृतिः सिताम्बराऽऽचार्यजिनभट्टपादसेवकस्याऽऽचार्यहरिभद्रस्य 'कृत्वा विवरणमेतत्प्राप्तं | है। यत्किञ्चिदिह मया कुशलम् | अनुयोगपुरस्सरत्वं लभतां भव्यो जनस्तेन // 1 // . इति श्रीहरिभद्राचार्यरचिता अनुयोगद्वारसूत्रवृत्तिः %C4%99%% .00 %00R 2600 %00. 360 3 // 128 // % %