________________
श्रीअनु० हारि. वृत्तौ
1180 11
अक्खरसरफुडकरणत्तणओ व्यक्तं विश्वरं विक्रोशतीव विघुमविघुट्ठ मधुरं कोकिलारववत्, तालवंशस रादिसमणुगतं समं ललितं ललतीय स्वरघोलनाप्रकारेण सोइंदियस कुसणासु हुप्पादत्तणओ वा सुकुमाल, एभिरष्टभिर्गुणैर्युक्तं गीतं भवति, अन्यथा विडंबना, किंचान्यत्-'उरकंठ' गाहा (*४९-१३१) जइ उरे सरो विसालो तो उरविशुद्धं, कंठे जइ सरो वट्टितो अफुडितो य कंठविशुद्धं, सिरं पत्तो जइ णाणुणासितो तो सिरविशुद्धं, अथवा उरकंठसिरेषु श्लेपणा अव्याकुलेषु विशुद्धेषु गीयते, किंविशिष्टं १, उच्यते-'मउयं' मृदुना स्वरेण मार्दवयुक्तेन न निष्ठुरेणेत्यर्थः, स च स्वरो अक्षरेषु घोलनास्वरविशेषेषु च संचरन रंगतीव रिभितः, गेयनिबद्धं पदमेवं गीयते तालंसरेण समं च शरं समताल मुखकंसिकादिआताज्जाणाद्दताणं जो धाणे पदुक्खेवो वा तेण य समं नृत्यतो वा पदुक्खेवस, एरिसं पसत्थं गिज्जति, सत्तसरसीभरं व गिज्जइ, के य ते सत्तररसभरसमा ?, उच्यते, इमे अक्खरसमं' गाछा (५०-१३१) दीहक्खरे दीहं सरं करोति, हस्से हस्तं, प्लुते प्लुतं, सानुनासिके निरनुनासिके जं गेयपदं णाभिकादि अणंतरपदवद्वेण बद्धं तं जत्थ सरो अणुवादी तत्थेव तं गिज्जमाणं पदसमं भवति इत्थतलपरोप्पराहतसुराण तंतीतालसमं लयः शृंगदारुदतमयो वा अंगुलिकोशिकः तेनाहूतः तंत्रिस्वरप्रचालो लयः तं लयमणुसरतो गेयं लयसमं, पढमतो वंसतंतिमादिएहिं जो सरो गहितो तस्समं गिज्जमाणं गहसमं, तेहिं चैव वंसतंतिमादिएहिं अंगुलिसंचारसमं गिज्जइ तं सं-चारसमं, सेसं कंठ्यं । जो गेयसुत्तनिबंधो, सो इमेरिसो 'णिद्दोस' सिलोगो (५१-१३१) हिंसा लियादिबत्तीस सुत्तदासवीज्जतं णिद्दोसं अत्थेण जुत्तं सारखं च अत्थगमकारणजुत्तं कव्वलंकारेहिं जुत्तं अलंकियं उवसंहारोबणपछि जुत्तं उवनीतं जं अनिट्राभिहाणेण अविरुवालज्जणिज्जेण बद्धं तं सोवयारं सोत्प्रासं वा, पदपादाक्षरैर्मित नापरिमितमित्यर्थः, मधुरंति-त्रिधा शब्दअर्थाभिधानमधुरं च । 'तिष्णि य वित्ताई' ति जं वृत्तं तस्स व्याख्या 'समं अद्धसमं' सिलोगो (*५२-१३१) कंठयः । 'दुण्णी य भणीतीयो' त्ति अस्य व्याख्या 'सक्कया' सिलोगो (*५३-१३१) भणितित्ति
सप्त नामानि
॥ ६७ ॥