SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीअनुः हारि.वृत्ती ॥ ६८॥ AAAAAAAAE%EKAR | भासा, सेसं कठ्यं । इत्थी पुरिसा वा केरिसं गायइत्ति पुच्छा 'केसी' गाहा (*५४-१३१) उत्तरं 'गोरी' गाहा (*५५-१३१) इमो सर-13 मंडलसंक्षेपार्थः, 'सत्त सरा ततो गामा' गाहा (*५६-१३२) तती ताना ताणो भन्नइ सज्जादिसरेसु एकेके सत्तत्ताणओ अउणपणासं, एते नामानि वीणाए सत्ततंतीए सरा भवंति, सज्जो सरो सत्तहा तंतीताणसरेण गिज्जइ, ते सव्वे सत्तद्राणा । एवं सेसेसवि ते चेव, इगतंतीए कंठेण| वा गिज्जमाणो अउणपण्णासं ताणा भवन्ति, ते सं सत्त नाम । 'से किं तं अट्ठणामे' (१२८-१३३) अटुविधा-अष्टप्रकारेण, उच्यन्ते इति वचनानि तेषां विभक्तिर्वचनविभात्तिः, विभजनं विभक्तिः सि-1 औजासत्यादित्रित्रिवचनसमुदायात्मिका प्ररूपिता अर्थतस्तीर्थकरैः सूत्रतो गणधरैरिति, तंजहा-'निद्देसे पढमे' त्यादि (*५७/५८।१३३) सिलोगदुर्ग णिगदसिद्धं, उदाहरणप्रदर्शनार्थमाह-'तत्थ पढमे' त्यादि, (*५९-१३३) तत्र प्रथमा विभक्तिनिर्देशे, स चायं अहं चेति निर्देशमात्रत्वात् , द्वितीया पुनरुपदेशे, उपदिश्यत इत्युपदेशः, भणइ कुरु वा एतं वा तं चेति कर्मार्थत्वात् , तृतीया करणे कृता, कथं ?, भणितं वा कृतं वा तेन वा मया वेति करणार्थः, हंदीत्युपदर्शने णमो साहाएत्ति उपलक्षणं, नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च (पा. २-३-१६) नमो । देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा अग्नये, भवति चतुर्थी संप्रदाने, तत्रैके व्याचक्षते--इदमेव नमस्कारादि संप्रदानं, अन्ये पुनरुपाध्यायाय गां| प्रयच्छतीत्यादीनि । 'अवणय' इत्यादि(*६१-१३३)अपनय प्रहणे (गृहाण अपनय अस्मात् इत इति वा पंचमी अपादाने 'ध्रुवमपायेऽपादान'मिति (पा.१-४-२४ ) कृत्वा, षष्ठी तस्यास्य वा गतस्य च भृत्य इति गम्यते स्वामिसंबंधे भवति, पुनः सप्तमी तद्वस्तु अस्मिन्निति आधारे काले भावे, यथा कुण्डे बदराणि वसंते रमते चारित्रे अवतिष्ठत इति, आगंत्रणी तु भवेत् अष्टमी विभक्तिः, यथा हे जुवानत्ति, वृद्धवैयाकरण 1 ॥६८॥ दर्शनभिदमिदंयुगीनानां त्वियं प्रथमैव, तदेतदष्टनामेति । RSHAN
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy