SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णौ ॥ ८७ ॥ त्यादि सुत्तं कंठ्यं चोदक आह-अत्थाहिकारवत्तव्वयाणं विसेसं ण बुज्झामो, आचार्य आह--अज्झयणे अत्थाहिगारो आदिपादरद्धो सब्वपदेसु ता अणुवदृति जाव समती, प्रमाण्वादिसर्वपुद्गलद्रव्येषु मूर्त्तवतू, वत्तव्वता पुण पदपादसिलोगद्धसिलोगादिसु अज्झयणस्स देसे एव सव्वहा अणुवदृति, संखेज्जादिप्रदेशस्कंध कृष्णत्वादिवर्णपरिणामवत्, उक्तः अर्थाधिकारः ॥ ' से किं तं समोदारे ' इत्यादि, ( १४९ - २४६ ) समित्ययमुपसर्गे अवतारयति अवतरणं वा सम्मं समस्तं वा ओतारयतित्ति समोतारे भणिते, सो य णामादि छव्विधो-' से किं तं णाम' इत्यादि सुतं कंठ्यं जाब आयपरतदुभयसमोतारेति, जधा जीवभावाणं अण्णष्णजीवभावेसु चैव समोतरति, एवं धम्माधम्मागास परमाणुमादि पुग्गलदव्वा आयभावे समोतरंति, बदरादिद्रव्यस्य भावस्य वा कुण्डावतारचिंताए बदरकुंडा, परोप्परभिण्णत्तणतोवि आयभावे समोतिष्णं दव्वं जम्हा परे समोतारिज्जति तम्हा सव्वत्थ ववहारतो परसमोदारो भण्णति, उभतावतारे गृहे स्तंभ इति, स्तंभो अन्येऽपि ये गृहावयवास्ते स्तंभस्य तेषु अवतारो परावतारे, आतभावता तु स्तंभस्य तत्र विद्यत एव, एस तदुभयावतारो, घटे ग्रीवाप्येवं, अहवा दव्वसमोतारो दुविध एव आतसमोतारो उभयसमोतारो य, चोदको भणति कथं परसमोदारो नत्थि ?, उच्यते, जति आतसमोतारवज्जितं दव्वं परे समोतरति तो सुद्धा परसमोतारो लब्भति अन्यथा नास्त्येवेत्यर्थः, ' चतुसट्ठि ' इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चतुसट्ठिता चतुरो पला भवति, एवं बत्तीसिताए अट्ठ पला सोलसियाए सोलस अट्ठभाइयाए बत्तीसं चतुभाइयाए चतुसि अद्धमाणीए अट्ठावीसुत्तरं पलसतं, सेसं कंठ्यं, खेत्तकालसमोदारा उवयुज्ज कंठा वक्तव्या, ' से किं तं भावसमोदारे इत्यादि सुत्तं कंठ्यं, जाव उदइए व छव्विधे भावे वेति, इत्थ चोदक आह-क्रोधाद्यौदयिकभावानां एकभावत्वात् समान भावसमवतारव निक्षेपाश्च ॥ ८७ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy