SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री अर्था अनुयोग चूर्णी ॥८६॥ * ARUSHA जतो स्वसमयवक्तव्यता शब्दाभिधान(मन्तरेण प्रसिद्धिः परसमयवक्तव्यता शब्दाभिधानमन्तरेण न भवति, इतरेतरापेक्ष-18 |त्वाच्छायोष्णयोरिव, एवं उभयसमयवक्तव्यतास्वरूपमपीच्छति जधा ठाणंगे 'एगे आता' इत्यादि, परसमयव्यवस्थिता ब्रुवंतिदाधिकारः एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ १॥ स्वसमयव्यवस्थिताः पुनःब्रुवंति- समवतारच उवयोगादिकं सव्वजीवाण सरिसं लक्खणं अतो सव्वभिचारिपरसमयवत्तव्वया स्वरूपेण ण घडति, अग्नेः शीतत्वमुष्णत्वं उदगम्मि इयरे वा, समये इत्यर्थः, 'तिण्हं सद्दणयाण' इत्यादि, सर्वा स्ववक्तव्यतैव, परसमयवक्तव्यता नास्त्येव, कहं १, संतो परसमयावि जेण जीवादिवत्थुणो जं अणिच्चादिभावपरूवणं करेंति तं ससमएवि सावयवविकप्पपरूवणण कत्थइ इच्छंतित्ति अतो णत्थि | परसमयवक्तव्यतेत्यर्थः, अहवा ' अणट्टि' त्यादि जो जस्स जीवादिवत्थुणो अण्णो ण भवति तं जधा परूवेति तम्हा अणट्ठो सर्वथा नास्त्यात्मादि, अहेतुजुत्तं जम्हा परूवेंति तम्हा अचेतनोऽस्त्यात्मा अनुपलभ्यमानत्वादिति, जम्हा अभूयवं परूवेति सामाकतंदुलमात्रात्मा इत्यादि, मग्गोत्ति सम्म णाणदंसणचरणा तबिवारो वा, अण्णाणं अविरती मिच्छत्तं वा तस्स तम्मि व तेण व परूवणा उम्मग्गेत्यर्थः, जं सव्वण्णुवयणं तं सच्चं सब्भूयं अविहतं अविसंदिद्धं अट्ठजुत्तं अणवज्जं सब्बहा दोसवज्जियं, एरिसं वयणं धम्माभिलासिणो उवदेसो, अणुवदेसो सवण्णुवयणविवरीयत्तणतो शाक्योलूकादिवचनवत्, जीवादितत्त्वे नयभेदविकल्पितस्वरूपे या प्रतिपत्तिः सा क्रिया, तस्यैव जीवादितत्त्वस्य सर्वथा देसे वा अप्रतिपत्तिः अकिरिया अक्रियावादिवचनवत्, मोहनीयभेद ॥८६॥ ला मिथ्यात्वोदयात् विपरीतार्थदर्शन मिच्छादसणं, हृत्पूरकफलभक्षितपुरुषदृष्टिदर्शनवत्, एवं परसमयवत्तव्वता अणिट्ठातिजुत्तणतणतो है अणादेया, अणादेयत्तणतो परसमयवत्तव्वया खरविषाणवत् नास्त्येवेत्युपलक्ष्यते, उक्ता वक्तव्यता ॥ से किं तं अत्थाहिगारे' +AAACAMANG CA
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy