________________
श्री अनुयोग
चूर्णां
11 66 11
लक्षणत्वात् अन्योऽन्यानुवर्त्तित्वाच्च उभयावतावतारकरणं युज्जते, जं पुण भणह उदइओ भावो छव्विधे भावे समोतरइत्ति तं ण जुज्जति, विलक्खत्तणतो अण्णोष्णणणुव्वत्तित्तणतो, आचार्याह- भावसामण्णत्तणतो समोतारो, अथवा सरीरादिउदयभावठियस्स णियमा उवसमियखइयादयो भावा भवतीति ण दोसो, उक्त उपक्रमः ॥ ' से किं तं णिक्स्खेवे ' इत्यादि, जो सामनो सव्वज्झायणेसु स ओहोति, तस्स णिक्खेवां ओहणिप्फण्णो भवति, अहिकतज्झयणस्स जण्णामं तस्स जो णिक्खेवो स णामणिप्फण्णो, सुत्ते उच्चारिते पयत्थादिकते जधासंभवं पदाणं जो णिक्खेवो सो सुत्तालावयणिष्फण्णो । 'से किं तं ओहणिष्फण्णो इत्यादि सुत्तं कंठ्यं, जाव से किं तं भावअज्झपणे इत्यादि चोहसपुव्वधरस्सागमोवउत्तस्स अंतमुत्तमेत्तोवयोगकाले अत्थोवलंभावयोगपज्जवा जे ते समयावहारेण अणंताहिवि उस्सप्पिणीओसप्पिणीहिं णोवहिज्जेति ते अतो भणितं आगमतो भावअज्झणिं, जाणए उवउत्त इत्यर्थः, णोआगमतो भावज्झीणं वायणायरियस्स उवयोगभावो आगमो, वइकाययोगा अ णोआगमो एवं गोआगमो भवति, सेसं कंठ्यं, 'से किं तं आये' इत्यादि सुत्तं कंठ्यं जाव संतसारसावतेज्जस्स आपत्ति, संत श्रीघरशीदषु विद्यमानं सावतेजं स्वाधीनं दानक्षपग्रहमोक्षभोगेषु, सेसं कंठ्यं । ' से किं तं खवणा ' इत्यादि, णाणादीणं वड्डी इच्छिज्जति जा पुण तेसिं खवणा सा अप्पसत्था भवति, सेस कंठ्यं । ' से किं तं णामणिप्फण्णे ' इत्यादि (१५०-२५० ) सूत्रं कंठ्यं । जाव' जस्स सामाणितो ' गाहा (* १२६ - २५५) यस्य ययोः येषां यथा सामाणितोति - अप्रविसरितः ' यो समो ' गाथा (*१२७- २५५) गयट्ठा 'जह मम ' गाथा (१२८-२५६) तेण समणो भावसामादियजुत्तो भवति 'णत्थि य से' गाहा (*१२९ - २५६) भावसामायिकयुक्तस्य अन्यः श्रमणपर्याय: ' उरगगिरि ' गाहा (१३० - २५६) 'सारयसलिलव्व सुद्धहियतो परी
साधोरन्वर्थाः निर्युतिथ
11 26 11