________________
अनुयोग
साधोर
चूणौँ
॥८९॥
| सहोवसग्गवाउणा गिरिव्व णिप्पकंपो जलणो इव तवतेयसा सागरो इव गुणरयणपुण्णो णाणादीहिं वा अगाहो अगाहत्तणतो चेव
गंभीरो वा गगण व णिरालंबो सयणादिसु त रुचिरविसमेसु सुहदुक्खकरेसु हमरो इव अणियतवृत्ती संसारभावेसु णिच्चुग्विग्गो न्वर्थाः | मियो इव धरणिरिव सव्वफासविसहे जलरुहं व जधा पंके जातं जले वुड्डू णोपलिप्पति पंकरएण तहा भावसामादियट्ठिता |8| नियुक्तिश्च कामभोगेसु संवुड्डो णोवलिप्पति कामभोगेसु, रविवि अण्णाणविघातकरे पवणोव अपडिबद्धो गामणगरादिसु 'तो समणो'। गाथा (*१३१-२५६) कंठ्या, 'से किं तं अणुगम' इत्यादि (१५१-२५८) जावतिया कया कज्जिस्संति य णामादिणिक्खेवेण अत्थाणुगमा ते सव्वे णिक्खेवणिज्जुत्ती, एतं णिक्खेवणिज्जुत्तीस्वरूपं, ‘से किं तं उवोग्घात' इत्यादि सुत्तं कंठ्यं, ‘से किं तं सुत्तफासिय' इत्यादि, सुत्तस्स उच्चारणमुपलक्षणं इमं, उवलबहुलसिलाए णंगलगमणं व खलियं, ण खलियं अखलियं, अण्णमण्णज्झयणसुत्तं संमेलिय णाणावण्णसंकररासिव्व अण्णोअण्णअज्झयणसरिससुत्ताण विरइत्तु आमेडितकरणं वच्चामेलियं, यथा गणधरनिबद्धमित्यर्थः पादबिंदुमत्तादिएहिं पडिपुण्णं उदत्तादिएहिं घोसेहिं पडिपुण्णघोसं गुरुणा कंठे वट्टियस्सरेण जीहोट्ठाण उत्तरकरणेण य विप्पमुक्कं सेसेण पडिच्छियं सुत्तं, ण पुत्थयातिति, सेसं कंठ्यं जाव पदेण पदं च वनइस्सामित्ति, इत्थ पदं २ वनइस्सामीति वत्तव्वे किं पदेण पदत्ति भणियं?, उच्यते, णियमा उद्देसज्झयणादिसु जे सुत्तपदा तेसिं सुत्तेण वा अत्थेण वा उभएण वा अण्णोण्णसंबद्धाण एस चेव उच्चारणोवाओ, यथा लोए वत्तारो घरेण घरं संबद्धं रहो रहण संबद्धो, अथवा संबद्धप्रदर्शनार्थ णगारेणोच्चरणं कृतं, प्रदेहार्थकरणं वत्तव्या, अहवा पदेणंति सुत्तपदेणुवलद्धेणं अत्थपदं वत्तिज्जत्ति, पदेण पदं वत्तिस्सति, अहवा अणुवलद्धत्थपदस्स प्रतिपदमर्थकथनप्रकारः प्रदश्यते पदेण पदं वत्तइस्सामित्ति, कथं ?, उच्यते' संधिया य पदं