________________
श्री
अनुयोग चूर्णी
व्याख्या भेदाः नयाश्च
॥९
॥
चेव' गाहा (*१३४-२६१) संधिया गया, पदंति करेमित्ति पदं भंतेत्ति पदं, सामायिकति पदं, पयत्थो अभ्युपगमे करेमित्ति, | भंते ! इत्यामंत्रणं, सामाइयं पदं, सेसं कंठ्यं, विग्गहोत्ति समासो भाणियव्वो, सुत्तस्स अत्थस्स वा दोसुब्भावणा चालणा, दोसपरिहरणत्थं उत्तरपदाणं अत्थपसाधकं पसिद्धी, वर्द्धनं वृद्धिः व्याख्या इत्यर्थः, जम्हा सुत्तं अत्थो य विकप्पेहिं अणेगधा वक्खाणकरणतो वद्धति, एवं वक्खाणपदेण सुत्तपदं वत्तियं भवति, गतो अणुगमो । 'से किं तं णय' इत्यादि (१५२-२६४) णेग|मादि सत्त मूलणता, तत्थ णेगमे भवति 'णेगेहिं ' इत्यादि (*१३५-२६४) गामवसहिवत्थगदिट्ठतेहि णेगमो भाणियव्वो, संगहो इमो भवति 'संगहिय' इत्यादि (*१३६-२६४) मिम्मयरययसुवण्णतंबयमहप्पकिण्हादिवण्णविसेसणविसिट्ठसुवि घडेसु एकं अविसिटुं घडभावं इच्छति, भूतेसु कठिणगुणं व । ववहारो इमो 'वच्चई' त्यादि, तीतमणागतवट्टमाणेसु सव्वावत्थासु दिह घडं इच्छति लोगसंववहारपरत्तणतो ववहारस्स, उज्जुसुयस्स इमो 'उजुसुत्तो पडुप्पण्ण' इत्यादि (*१३७-२६४) अतीयकालघडं अणुप्पण्णकालघडं च अभावत्तणतो असंववहारत्तणतोय णेच्छति खरविसाणं व, 'सद्दणतो इच्छति' इत्यादि सुत्तं, तं चेव पडुप्पण्णकालियं अत्थं उजुसुत्ताभिप्पायतो विसेसिययरं इच्छति, जहा तिण्णि णेच्छइ णामघडं ठवणाघडं ज्ञशरीरभव्यशरीरद्रव्यघडं च, जलाभरणादिकज्जसाधणसमत्थं रिक्कमोमंथियं वा जहा कहंचि ट्ठियं इच्छतीत्यर्थः, समभिरूढो इमो-' वत्थूतो' इत्यादि (११३८-२६४) णेच्छति, इह एगत्थिया, एगट्ठिय एगट्ठिय अक्खराभिलावभिण्णत्तणतो णियमा अत्थभेदो, अत्थभिण्णत्तणतो वत्थुभेदो, एवं समभिरूढो एगढिया णेच्छति, जहा घटः कुटो न भवति, कथं?, उच्यते?'घट चेष्टायां' 'कुट कोटिल्ये' एवं अभिधाणसम अत्थं आरुभतीति समभिरूढो भवतीत्यर्थः, एवंभूतो इमं आह-'वंजण' इत्यादि, वंजणं घटः अत्थो सचेट्ठा