SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्री नया . अनुयोग चूर्णी ॥९१॥ जलाहरणाइया, एवं जया घटो जलाहरणक्रियाजुत्तो भवति तदा उइयधरं वा अवत्थं, एवं च सद्दे णातो अत्थो विसेसिज्जति, | अत्थतो विवक्षति ध्वानं, एवंविहं माणं वत्थुभूतं भवति, अतो एवंभूतो भवतीत्यर्थः, एते णेगमादि सत्तवि णया दोसु तु अवत| रंति-णाणनए चरणनये, णाणणये सत्त णेगमादयो णया इमेरिसं णाणोवदेसं इच्छंति-'णातमि गिण्हितब्वे' गाथा (१३९-२६७) णायंमि नाम सम्मं परिच्छिन्ने, तओ से दुहा गप्पते, तेसु.य णाति जो घेत्तब्वो आदीयब्वो तस्स आसादने गेण्हेयन्वो कज्जसाधकः, उक्तस्य विपक्खभूतो ण घेतव्यो, जतितव्वंति मनोवायकायेहिं घेत्तब्वो अगहणगहियब्वे अघेत्तवे उदासीत्वेन 'एव' मित्यवधारणे घेत्तब्वे वा पयतियव्वं इति-उवदंसणे, जो एवंविहो उवदेसो सो सम्वो णयणामा भवतीत्यर्थः, णता चेव णेगमादीया चरणगुणठितमेरिसं पडिवयंति 'सव्वेसिं' गाथा (*१४०-२६७ ) सव्वत्ति मूलसाहप्पसाहभेदिणा | अप्पणो अभिप्पारण गप्पगारा एयस्स य णयस्स भेदा जे तेसिं वत्तव्वया-भणितं अहवा एगस्स वत्थुणो पज्जवा वत्तव्वत्ति वच्चा, अहवा वत्तव्वा गतिजीवादि तच्च सव्वभेदाण णिसामेत्ता-सोतु अवधारितुं वा णिसामित्तए तंमि एवंविहणयवत्तव्वयंमि, | किं सव्वणयविसुद्धं , उच्यते-'तं सव्व ' इत्यादि चरणमेव चरणं वा चरिओ गुणा खमादिया अणेगविधा तेसु जहडिओ साहू | सो सव्वणयसमतो भवतीति ॥ इति श्रीश्वेताम्बराचार्यजिनदासगणिमहत्तरपूज्जपादानामनुयोगद्वाराणां चूर्णिः ॥ ॥ इति सम्मत्ता अनुयोगद्वारचूर्णिः ॥ ॥९१॥ 4545459
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy