SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ पणनामानि श्रीअनु० हारि.वृत्ती असंभवी, संसारिणां जघन्यतोऽप्यौदयिकक्षायोपशमिकपरिणामिकभावत्रयोपेतत्वान, तथापि भंगकरचनामात्रदशनार्थत्वाददृष्टः, एवमन्योऽप्यसंभवी वेदितव्य इति, अविरुद्धास्तु पंचदश एवं सानिपातिकभदाम्ते अत्रानधिकृता अपि प्रदेशान्तरे उपयोगिन इति सानिपातिकसाम्यान्निदश्यते-'उदइयखओवसमिय परिणामियउनि गतिचरकवि । ग्वययोगेणऽवि चउरो तयभाव उवसमेणंपि ।। १॥ उवसमसेढी एको कंवलिणो बिइय तहेव सिद्धस्म । अविरुद्धसनिवादित एमने हुँति पन्नरस ।। २॥' औदयिकक्षायोपशम कपारणामिकसान्निपातिक एकैको गतिचतुकेऽपि, तद्यथा-उदात्त रइए खोबसमियाई इंदियाई परिणाभियं जीव, जया खइयं समत्तं तदा ओदइयखओवसमखइयपारिणामिकनिपन्न: सान्निपातिकः, एकैको गतिचतुष्के पु, तद्यथा-उदपत्ति णेरइए खओवसमियांई इंदियाई खइयं समतं पारिणामिए जीवे, एवं तिर्यगादिष्वपि वाच्यं, तिर्यक्ष्वपि नायिकसम्यग्दृष्टयः कृतभंगसंख्याऽन्यथाऽनुपपत्तेरिति भावनीयं, तदभावे नायिकाभावे चशब्दात शेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गातिचतुष्टये ऽपि भावात 'ऊसरदेसं दडलयं च विज्झाति वणवो पप्प । इय मिच्छस्स अणुदए उबसमसम्म लहइ जीवो ।। १ ।।' अविशिष्योक्तत्वात , तथा 'उत्सामियं तु सम्मत्तं । जो वा अकततिपुंजो अखवियमिकछो लइह सम्म |॥ १ ॥ मित्यत्र श्रेणिव्यतिरेकेण विशिष्यैवोक्तत्वात , अभिलाप: पूर्ववत , नवरं क्षायिकसम्यक्त्वस्थाने ओवशमिकसम्मत्तेति वक्तव्यं, एते चाष्टौ भंगा: प्राक्तना|श्चत्वार इति द्वादश, उपशमश्रेण्यां एगो भङ्गम्तम्य मनुष्येष्वेव भावात् , अभिलाप: पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव-उद इए मणुस्से खइयं समत्तं पारिणामिए जीवे, तथैव सिद्धस्स एक एव-खइयं समत्तं पारिणामिए जीवे, एवमेते त्रयो भंगा: सहिताः अविरुद्ध| सान्निपातिकभेदाः पंचदश भवंति, कृतं प्रसंगेन । से तं सन्निवातिये नाम, योजना सर्वत्र कार्यो, से तं छ णामे, गतं पडनाम । 'से कि तं सत्त नामे' त्यादि (१२७-१२७ ) सप्तनाम्नि सप्त स्वराः प्रज्ञप्ताः, तंजहा-'सज्जे' त्यादि (*२५-१२७), 'पड्जो रिषभो ॥६५
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy