________________
k
६
श्रीअनु: हारि.वृत्ती ॥६४॥
वेदनादिति, अयं च क्षयोपशमः क्रियारूप एव, क्षयोपशमनिवृत्तस्त्वाभिनिबोधिकज्ञानादिलब्धिः परिणाम आत्मन एवेति, तथा चाह-'खओवस-18 औदयिका| मिया आभिणिबोहियणाणलद्धी' त्यादि, सूत्रसिद्धमेव, नवरं बालवीर्य मिथ्यादृष्टेरसंयतस्य, पडितवीर्य सम्यग्दृष्टेः संयतस्य, बालपंडितवीर्यदयो भावाः तु संजतासंजतस्य श्रावकस्य, से तं खओवसमिए । “से किं तं पारिणामिए', परिणमनं परिणामः अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमिति भावार्थः, उक्तं च-'परिणामो ह्यर्थान्तरगमनं न च सर्वथा ह्यवस्थानं । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥ स एव पारिणामिकः, तत्र | सर्वभेदेष्वन्वयानुवृत्या सुखप्रतिपत्त्यर्थ जीर्णग्रहणमन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथा परिणतेरन्यथेत्ये(था तदेतदभावादिति कृतमत्र प्रसङ्गेन । अभ्रकेण सामान्येन वृक्षास्तान्येव वृक्षाकाराणि संध्यापुद्गलपरिणाम एव, गन्धर्वनगरादीनि प्रतीतान्येव, स्तूपकाः संध्याच्छेदावर णरूपाः, उक्तंच-'संझाछेदावरणो उ जूवओ सुक्के दिण तिण्णि' यक्षादीप्तिकानि-अग्निपिशाचा:धूमिका-रूक्षप्रविरला धूमामा महिका-स्निग्धा घना च रजउद्घातो रजस्वलादिः, चन्द्रसूर्योपरागा राहुग्रहणामि, चन्द्रपरिवेशादयः प्रकटार्थाः, कपिहसितादि सहसादेव नभसि ज्वलन्ति सशब्द रूपाणि, अमोघादयः सूत्रसिद्धाः, नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वतः स्थित्यभावात्सादिपरिणामतेति, अनादिपरिणामिकस्तु धर्मास्तिकायादीनि, सद्भावस्य स्वतस्तेषामनादित्वादिति, शेषं सुगमं यावत् 'से तं पारिणामिए' । से किं तं सन्निवाइए' 'इत्यादि, सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, तथा चाह-'एतेसिं चे' त्यादि, अयं च भंगकरचनाप्रमाणतः संभवासंभवमनपेक्ष्य षड्विंशतिभंगकरूपः, इह च व्यादिसंयोगभंगकपरिमाणं प्रदर्शित, सूत्रं 'तत्थ णं दस दगसंयोगा' इत्यादि, प्रकटार्थ, तथाऽपरिज्ञातद्वयादिसंयोगभंग
॥४॥ भावोत्कीर्तनज्ञापनार्थमिदं, 'तत्थ णं जे ते दस दुगसंयोगा ते णं इमं' इत्याद्युत्तानार्थमेव, अतः परं सान्निपातिकभंगोपदर्शनां सविस्तरामजानानः पृच्छति विनेय:-'कतरे से णामे उदइए' इत्यादि, आचार्याह-'उदइएत्ति मणूसे इत्यादि सूत्रसिद्धमेव, इह च यद्यप्यौदायकोपशमिकमात्रनिर्वृत्तः