________________
9%
उद्देशादि विधिः
श्री अनु: विखणादिविसेसकिरियावज्जिया सत्त चेव वंदणगा धुव्वकम्भेणेव भवंति, जया पुण अणुओगो अणुण्णविज्जति तदा इमो विही-पसत्थेसु हारि.वृत्ती दा
तिहीकरणमुहुत्तणक्खत्तेसु पसत्थे य खेत्ते जिणाययणादौ भूमी पमजित्ता दो णिसिज्जाओ कीरंति, एका गुरुणो बितिया अक्खाणंति, तओ
चरिमफाले. पवेदिते णिसज्जाए णिमण्णा गुरू अहजाउवगरणोहिओ सीसो ततो दोवि ते गुरू सीसो य मुहपोतियं पडिलेहिन्ति, तओ सीसो ॥४॥ बारसावत्तगं बंदणगं दाउं भणति-सदिसह सज्झायं पट्ठवेमि, तओ दुययावि सज्झायं पट्टति, तनो पढविते गुरू णिसीदति, ततो सीसो बारसा
वत्तेण वंदति, ततो दोवि उद्वेत्ता अणुओगं पट्टवेंति, ततो पट्टविते गुरू पिसीदति, ततो सीसो बारसावत्तेण वंदति, वंदिते गुरुपा अक्खामंतणे कने गुरू निसज्जाओ उद्देति, ततो निसज्जं पुरओ काउं अधीयसुयं सीसं वामपासे ठवेत्ता चेतिए बंदति, समत्ते चेइयवंदणे गुरू ठितो चेव णमोकारं कड्डित्ता णदि कति, तीसे य अन्ते भणति-इमस्स साहुस्स अणुओगं अणुजाणामि खमासमणाणं हत्थेणं दब्वगुणपज्जवेहि अणुण्णाओ, ततो सीसो वंदणगं देइ, उद्वितो भणति-संदिसह किं भणामो?, तओ गुरू भणति-वंदणं दाउं पवेदेह, ततो वंदति, वंदित्ता उट्टितो भणति तुब्भेहिं मे अणुजोगो अणुण्णाओ, इच्छामो अणुसहि, ततो गुरू भणति-सम्मं धारय अण्णेसिं च पवेदय, ततो वंदति, वंदित्ता गुरुं पदक्खि णेति, एवं ततो वारे, ताहे गुरू निसज्जाए णिसीयति, ताहे सीसो पुरओ ठितो भण्णति-तुभ पवेदितं संदिसह साहूणं पवेदयामि, एवं शेष प्राग्वत् । ततो उस्सग्गस्संते वंदेत्ता सीसो गुरु सह निसज्जाए पदक्खिणीकरेति, वंदेइ य, एवं ततो वारा, ताहे उठूत्ता गुरुस्स दाहिणभुयासण्णे णिसीदति, ततो से गुरू गुरुपरंपरागए मंतपए कहेति ततो वारा, ततो वइंतियातो ततो अक्खमुट्ठीतो गंधसहियातो देति, ताहे गुरू निसज्जाओ उठेइ, सीसो तत्व निसीदति, ताहे सह गुरुणा अहासण्णिाहता साहू वंदणं देति, ताहे सोऽवि निसज्जाठिओ अणुओगी 'णाणं पंचविहं पण्णत्त' मित्यादि सुत्तं कडति, कडित्ता जहासत्तिं वक्खाणं करेति, वक्खाणे य कते साहूणं वंदणं देति, वाहे सो उद्वेइ, णिले
1565S
35AS
। अणुसहि, ततो गुरू भणा-HTS भणति-वंदणं दाउं पवदेहलवणं दब्वगुणपज्जवेहि अणुण्यात
॥४॥
1556