________________
श्रीअनु०
अनवगतार्थादौ गुरुं प्रति प्रश्नः प्रतिप्रश्नः ग्रन्थस्य पुनः पुनरभ्यसनं परावर्तनं अहिंसालक्षणघान्वाख्यानं धर्मकथा ग्रंथार्थानुचिन्तनमनुप्रेक्षा,
काम्यावश्यहारि.वृत्ती आह-आगमतोऽनुपयुक्तो द्रव्यावश्यकमित्येतावतैवाभिलषितार्थसिद्धेः शिक्षितादिश्रुतगुणोत्कीर्तनमनर्थकमिति, उच्यते, शिक्षितादिश्रुत- काधिकार ॥१०॥
गुणकीर्तनं कुर्वन्निदं ज्ञापयति यथेह सकलदोषविप्रमुक्तमपि श्रुतं निगदतो द्रव्यश्रुतं भवति, द्रव्यावश्यक च, एवं सर्व एव ईयादिक्रिया| विशेषः अनुपयुक्तस्य विफल इति, उपयुक्तस्य तु यथा स्खलितादिदोषदुष्टमपि निगदतो भावश्रुतमेवमीर्यादयोऽपि क्रियाविशेषाः कर्ममलापगमायेति, एत्थ य अवायदसणथं हीणक्खरंमि उदाहरण-इह भरहमि रायगिह नगरं, तत्थ राया सेणिओ नाम होत्था, तस्स पुत्तो पयाणुसारी चउविहबुद्धिसंपन्नो अभओ णाम होत्था, अण्णया तेणं कालेणं तेणं समएणं समणे भगवं महावीरे इह भरहमि विहरमाणे तंमि णगरे समोसरिंसु, तत्थ य बहवे सुरसिद्धविजाहरा धम्मसवणनिमित्तं समागच्छिसु, ततो धम्मकहावसाणे णियणियभवणाणि गच्छंताणं एगस्स विज्जाहरस्स णहगामिणीए विज्जाए एकमक्खरं पम्हुहमासी, तओ तं वियलविज णियगभवणं गंतुमचाएन्तं मंडुक इवोप्पदाणवयमाणं सेणिए अदक्खु, ततो सो भगवंतं पुच्छिंसु, से य भगवं महावीरे अकहिंसु, तं च कहिज्जमाणं निसुणेत्ता सेणियपुत्ते अभए विज्जाहरं एवं वयासी-जइ ममं सामण्णसिद्धिं करेसि ततोऽहं से अक्खरं लंभामि पयाणुसारित्तणओ, से य कहिंसु, ततो से अभए तमक्खरं लभिंसु,
लभित्ता य विग्जाहरस्स काहिंसु, ततो से य पुण्णविज्जो तीए विज्जाए अभयस्स साहणोवायं कहेत्ता णियगभवणं गमिसुत्ति, एस दिहतो, Bअयमत्थोवणओ-जहा तस्स विज्जाहरस्स हीणक्खरदोसेणं जहगमणमेव पम्हुहमासी, तमि य अहंते विहला विज्जा, एवं हीनाक्षरेऽर्थभेदोऽर्थभेदात् क्रियाभेदादयस्ततो मोक्षाभावस्तदभावे च दीक्षावैयर्थ्यमिति अहियक्खरंमि उदाहरणं-पाडलिपुते णथरे चंदगुत्तपुत्तस्स बिंदुसारस्स पुत्तो
| ॥१०॥ असोगो नाम राया, तस्स असोगस्स पुत्तो कुणालो नाम, उज्जेणी से कुमारभोत्तीप दिषणा, मा खुट्टड, अण्णता तस्स रण्णो निवेदितं-जहा कुमारो