SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 146 द्रव्यावश्यकाधिकार श्रीअनुदा पक्षालम्बनं शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्त्तमानोऽपि द्रव्यावश्यकमिति क्रिया, अत्र च 'सुपां लुाग' त्यादिना छंदास हारि.वृत्ती | एन(इति)शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीसमित्यर्थः, स्थितमिति चेतसि स्थितं न प्रच्युतामतियावत् , जितमिति परिपाटी लकुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं, परिजितामिति सर्वतो जितं परिजितं, परावर्तनां कुर्वतो यदुत्क्रमे॥९ ॥ णाप्यागच्छतीत्यभिप्रायः, नाम्ना समं नामसमं, नाम-अभिधानं, एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति, घोषा-उदात्तादयः वाचनाचार्याभिहितघोषैः समं घोषसम, अक्षरन्यूनं हीनाक्षरं न हीनाक्षरमहीनाक्षरं, अधिकाक्षरं नाधिकाक्षरमनत्यक्षरमिति, विपर्यस्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्धाक्षरं, उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितं, न मिलितममिलित असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यग्रन्थमित्यर्थः. असंसक्तपदवाक्यविच्छेदं. चेति, अनेकशावग्रन्थसंकरात अस्थानछिन्नग्रन्थनाद्वा। | न व्यत्याऽऽनेडित कोलिकपायसवत् भेरीकंथावचेत्यव्यत्यास्रोडितं, अस्थानछिन्नमन्थनेन व्यत्यामेडितं यथा 'प्राप्तराज्यस्य रामस्य राक्षसा &ानिधनं गते' त्यादि, प्रतिपूर्ण ग्रंथतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम | न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषाविकलं परिपूर्णघोषं, आह-घोषसममित्युक्तं ततोऽस्य को विशेषः ? इति, उच्यते, घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोषं तूच्चार्यमाणं गृह्यत इत्ययं विशेषः, कंठश्चौष्ठी कंठोष्ठं प्राण्यङ्गत्वादेकवद्भावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यक्तबालमूकभाषितवत् , वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवातं, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति, स इति सत्त्वः 'ण' मिति वाक्यालकारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः | नानुप्रेक्षया व्यापूतो द्रव्यावश्यक, कस्मादू?, अनुपयोगो द्रव्य' मिति कृत्वा, अनुप्रेक्षया तु तदभावः, तत्र प्रन्थतो शिष्याऽध्यापनं वाचना हा॥९॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy