________________
श्रीअनु० हारि.वृत्ती
स्थापना अतदाकारवती चासद्भावस्थापनेति, उक्तं च-"अक्खे वराडए वा कडे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावं ठवणाकार्य आवश्यकवियाणाहि ॥ १॥ लेप्पगहत्थी हस्थित्ति एस सब्भाविया भवे ठवणा | होइ असम्भावे पुण हत्यित्ति निराकिती अक्खो ॥ २ ॥' आव- | निक्षेपाः श्यकमिति क्रियाक्रियावतोरभेदाचद्वानत्र गृह्यते, स्थापना स्थाप्यते-स्थापना क्रियते से त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकं । साम्प्रतं | | नामस्थापनयोरभेदाशकापोहायद सूत्रं 'नामठवणाण' मित्यादि, (११-१५) कः प्रतिविशेषो नामस्थापनयोरिति समासार्थः । आक्षेपपरिहारलक्षणो विस्तरार्थस्त्वयं-'भावरहितम्मि दब्वे णामट्ठवणाओ दोवि अविसिट्ठा । इतरेतरं पडुचा किह व विसेसो भवे तासि ॥१॥ कालकंतोऽत्थ विसेसो णामं ता धरति जाव तं दव्वं । ठवणा दुहा य इतरा यावकहा इत्तरा इणमो ॥ २ ॥ इह जो ठवणिंदकओ अक्खो सो पुण ठविज्जए राया। एवित्तर आवकहा कलसादी जा विमाणेसु ॥ ३ ॥ अव विसेसो भण्णति अभिधाणं वत्थुणो णिरागारं । ठवणाओ आगारो सोवि य णामस्स णिरवेक्खो ॥ ४।' से किंत' मित्यादि, (१२-१४) तत्र द्रवति-गच्छति तांस्तान पर्यायानिति द्रव्य, द्रव्यं च तदावश्यकं च द्रव्यावश्यकं, भावावश्यककारणमित्यर्थः, द्रव्यलक्षणं चेदं- 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं 5 तत्वहः सचेतनाचेतनं कथितम् ।।.१ ॥' इह चावश्यकशब्देन प्रशस्तभावाधिष्ठिता देहादय एवोक्यते, तद्विकलास्तु त एव द्रव्यावश्यकमिति, | उक्तं च-"देहागमकिरियाओ दवावासं भणंति सम्वण्णू । भावाभावत्तणओ दव्वजितं भावरहितं वा ॥१॥' विवक्षया विवक्षितभावॐ रहित एव देहो गृपते, जावो न सामान्यतो, भावशून्यत्वानुपपत्तेरलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, द्रव्यावश्यकं द्विविधं प्रज्ञप्त, तद्यथा-आगमत:-18
॥८॥ &ा आगममाश्रित्य नोआगमतश्च, नोशब्दार्थ यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि तुल्यपक्षतोद्भावनाएँ । ‘से किं त' मित्यादि,
(१३-१४ ) आगमतो द्रव्यावश्यक 'जस्स ण' मित्यादि, यस्य कस्यचित् 'ण' मिति वाक्यालकारे आवश्यकमित्येतत्पदं, इह चाधिकृत