SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीअनु० हारि.वृत्ती स्थापना अतदाकारवती चासद्भावस्थापनेति, उक्तं च-"अक्खे वराडए वा कडे पोत्थे व चित्तकम्मे वा । सम्भावमसम्भावं ठवणाकार्य आवश्यकवियाणाहि ॥ १॥ लेप्पगहत्थी हस्थित्ति एस सब्भाविया भवे ठवणा | होइ असम्भावे पुण हत्यित्ति निराकिती अक्खो ॥ २ ॥' आव- | निक्षेपाः श्यकमिति क्रियाक्रियावतोरभेदाचद्वानत्र गृह्यते, स्थापना स्थाप्यते-स्थापना क्रियते से त' मित्यादि, तदेतत्स्थापनाऽऽवश्यकं । साम्प्रतं | | नामस्थापनयोरभेदाशकापोहायद सूत्रं 'नामठवणाण' मित्यादि, (११-१५) कः प्रतिविशेषो नामस्थापनयोरिति समासार्थः । आक्षेपपरिहारलक्षणो विस्तरार्थस्त्वयं-'भावरहितम्मि दब्वे णामट्ठवणाओ दोवि अविसिट्ठा । इतरेतरं पडुचा किह व विसेसो भवे तासि ॥१॥ कालकंतोऽत्थ विसेसो णामं ता धरति जाव तं दव्वं । ठवणा दुहा य इतरा यावकहा इत्तरा इणमो ॥ २ ॥ इह जो ठवणिंदकओ अक्खो सो पुण ठविज्जए राया। एवित्तर आवकहा कलसादी जा विमाणेसु ॥ ३ ॥ अव विसेसो भण्णति अभिधाणं वत्थुणो णिरागारं । ठवणाओ आगारो सोवि य णामस्स णिरवेक्खो ॥ ४।' से किंत' मित्यादि, (१२-१४) तत्र द्रवति-गच्छति तांस्तान पर्यायानिति द्रव्य, द्रव्यं च तदावश्यकं च द्रव्यावश्यकं, भावावश्यककारणमित्यर्थः, द्रव्यलक्षणं चेदं- 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं 5 तत्वहः सचेतनाचेतनं कथितम् ।।.१ ॥' इह चावश्यकशब्देन प्रशस्तभावाधिष्ठिता देहादय एवोक्यते, तद्विकलास्तु त एव द्रव्यावश्यकमिति, | उक्तं च-"देहागमकिरियाओ दवावासं भणंति सम्वण्णू । भावाभावत्तणओ दव्वजितं भावरहितं वा ॥१॥' विवक्षया विवक्षितभावॐ रहित एव देहो गृपते, जावो न सामान्यतो, भावशून्यत्वानुपपत्तेरलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, द्रव्यावश्यकं द्विविधं प्रज्ञप्त, तद्यथा-आगमत:-18 ॥८॥ &ा आगममाश्रित्य नोआगमतश्च, नोशब्दार्थ यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि तुल्यपक्षतोद्भावनाएँ । ‘से किं त' मित्यादि, (१३-१४ ) आगमतो द्रव्यावश्यक 'जस्स ण' मित्यादि, यस्य कस्यचित् 'ण' मिति वाक्यालकारे आवश्यकमित्येतत्पदं, इह चाधिकृत
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy