SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीअनु हारि वृत्ती कालोऽन्तरं ॥ ३५॥ AASARAMSARAA त्ति आर्षत्वाद्भवन्ति वर्तन्त इत्यर्थः, यस्मादेवैकस्मिन्नाकाशप्रदेशे सूक्ष्मपरिणामपरिणतान्यनन्तान्यानुपूर्वद्रिव्याणि विद्यन्त इति भावना, अनानुपूर्वीअवक्तव्यकद्रव्ये तु एक द्रव्यं प्रतीत्य संख्येयभाग एव वर्तन्ते, न शेषमागेषु, यस्मात्परमाणुरेकप्रदेशावगाढ एव भवति, अवक्तव्यकं | त्वेकप्रदेशावगाद द्विप्रदेशावगाढं च, नानाद्रव्यभावना पूर्ववदिति, द्वारं । साम्प्रतं स्पर्शनाद्वारावसरः, तत्रेदं सूत्रं-'गमववहाराण'मित्यादि (८४-६५) निगमनान्तं निगदसिद्धमेव, नवरं क्षेत्रस्पर्शनयोरयं विशेष:-क्षेत्रमवगाहमात्रं स्पर्शना तु स्वचतसृष्वपि दिक्षु तबहिरपि वेदितव्येति, यथेह परमाणोरेकप्रदेश क्षेत्र सप्तप्रदेशा स्पर्शनेति, स्यादेतद्-एवं सत्यणोरेकत्वं हीयत इति, उक्तं च-' दिग् भागभेदो यस्यास्ति, तस्यैकत्वं न युज्यते' इत्येतदयुक्तं, अभिप्रायापरिज्ञानात् , नांशतः स्पर्शना नाम काचिद् , अपि तु नैरन्तर्यमेव शिनां ब्रूम इति, अत्र बहु वक्तव्यं तत्तु नोच्यते विस्तरभयादिति, द्वारं । साम्प्रतं कालद्वारं; तत्रेदं सूत्र-णेगमववहाराण' मित्यादि, (८५-६३) निगमनं पाठसिद्धमेव, णवरमियमित्थं भावणा-दोण्हं परमाणूणं एको परमाणू संजुत्तो समयं चिट्ठिऊण विजुत्तो, एवं आणुपुव्विदव्वं जहण्णेणं एगसमयं होति, उकोसेणं असंखज्ज कालं चिट्ठिऊण विउत्तो, एवमसंखेज्जं कालं, णाणादब्वाई पुण पडुच सम्बद्धा-सर्वकालमे व विद्यन्ते, अणाणुपुव्वीसु तु एगो परमाणू एगसमयं एकल्लगो होऊण एकेग वा दोहि वा बहुपरमाणूहि वा समं जुज्जइ, एवं जहण्णेणं एक समयं होति, उकोसेणं असंखेज्जकालं एकल्लगो होऊण समं जुज्जइ, एवमसंखेज्ज कालं, णाणादवाई पुण पडुब सबका विजंति, एवं | | अवत्तव्वगेसुवि पगं दवं पडुच्च दो परमाणू एगसमयं ठाऊग विजुज्जति, अण्णण वा संजुम्जेति, एवं अवत्तव्वगदव्वं जहण्णेणं एक समय होज्जा, उक्कोसणं असंखेज्जं कालं चिट्ठिऊण विउज्जति संजुज्जति वा, एवं असंखेज्जं कालं, णाणादव्वाइं पडुच्च सव्वद्धं चिट्ठति, द्वारं । अधुनाऽन्तरद्वार, सत्रेदं सूत्रं- गमववहाराणं आणुपुग्विदवाणं अंतरं कालओ केचिरं होती.' % AA-%AASAKAR "
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy