________________
श्रीअनु० हारि.वृत्ती
आनुपूयादानामन्तर
॥३६॥
त्यादि, (८६-६३ ) इह व्यादिस्कन्धास्यादिस्कन्धतां विहाय पुनर्यावता कालेन त एव तथा भवतीत्यसावन्तरं, एगदव्वं आणुपुग्विदव्यं पडुच जहणण-सव्वत्थोवतया एग समयं--काललक्खणं. कह?. तिपदेसियादियाओ परमाणमादी विउत्तो समयं चिट्ठिऊण पुणो तेण दव्वेण विस्ससापओगाओ तहेव संजुज्जइ, एवमेगं समयं अंतरंति, उकासेणं-उक्कोसगतया अणतं | कालं, कह , ताओ चेव तिपदेसियादियाओ सो चेव परमाणुमाई विउत्तो अण्णेसु परमाणुब्यणुकायकोत्तरवृद्वथा अनन्ताणुकावसानेषु | स्वस्थाने प्रतिभेदमनन्तव्यक्तिवत्सु ठाणेसु उकोसमंतराधिकारातो असई ( उक्कोस ) ठितीए अच्छिऊण कालस्स अनन्तत्तणओ घंसणघोल| गाए पुणोवि नियमण चेव तेणं दवेणं पओगविस्ससाभावओ तहेव संजुज्जत्ति, एवमुक्कोसतो अर्थतं कालं अंतरं भवति, णाणादव्वाई
पडुकच णस्थि अंतरं, इह लोके संदैव तद्भावादिति भावना, अणाणुपुब्विचिंताए एग दव्वं पडुक्च जहण्णेणं एगं समयंति, कह?, एगो पर| माणू अण्णणं अणुमादिणा घडिऊण समयं चिंहिता विउज्जति एवं एगसमयमन्तरं, उक्कोसेणं असंखेज्जं कालं, कहं ?, अणाणुपुव्विदव्वं | अण्णण अणाणुपुल्विदव्वण अवत्तव्वगदव्वेणं आणुपुग्विदग्वेण वा संजुत्तं उक्कोसट्ठितियमसंखेज्जकालनियमितलक्खणं होऊण ठितिअन्ते तओ भिण्णो नियमा परमाणू चेव भवति, अण्णदव्वाणवेक्खत्तणओ, एवं उक्कोसेण असंखेज्जकालंति, एत्थ चोदगो भणति-णणु अणंतपदेसगाणुपुब्वीदव्वसंजुत्तं खंडखंडेहि विचडिऊण व्यणुकादिभावमपरित्यजदेवान्यान्यस्कन्धसम्बन्धस्थित्यपेक्षयाऽस्यानन्तकालमेवान्तरं कस्मान्न भवति इति, अत्रोच्यते, परमसंयोगस्थितेरप्यसंख्येयकालादूर्ध्वमभावादणुत्वेन तस्य संयुक्तत्वादणुत्वत एव वियोगभावादिति, कथमिदं ज्ञायत इति चेदुच्यते, आचार्यप्रवृत्तेः, तथाहि-इदमेव सूत्रं ज्ञापकमित्यलं चसूर्येति । 'णाणादव्वाई' तु पूर्ववत्, अवत्तव्वगचिंताए एग दव्वं पडुच्च जहण्णणं एग समय एवं-दुपरमाणुखंधो विउज्जिऊण एगं समय ठाऊण पुणो संजुज्जइ, अण्णेण वा आणुपुवादिणा
FACCOLLARAK