________________
नैगमव्यक हाराम्यांद्र व्यानुपूर्वी
श्रीअनुः
संजुब्जिय समयमेग तहा चिहिऊण पुणो विजुज्जइत्ति, अवतव्वगं चेव भवतीत्यर्थः, उक्कोसेणं अणतकालं, कहं १, एगमवत्तब्वगदव्वं हारि.वृत्ती अवत्तव्वगत्तेण विजुजिऊण अण्णेसु परमाणु य गुफाये कोत्तरवृदयाऽनन्ताणुकावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेसुकोसंतराधिका
| रात् असति उक्कोसगठितीए पच्छिऊण कालस्स अणतत्तणओ घंसणघोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, ॥३७॥
एवमुक्कोसतो अणंतं कालं अंतरं हवति, णाणादब्वाई पडुच्च णत्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं । इदानीं भागद्वार, | तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुधिदबाई सेसदवाणं कतिभागे होज्जा' (७-६५ ) इत्यादि, 'सेसदव्य'त्ति अणाणुपु| बिदव्वा अवत्तव्वगदव्वा य, यद्वा एको रासी को ततो पच्छा चतुरो, एत्थ णिदरिसणं इम-सतस्स संखेजातभागे पंच, पंचभागे सतस्स | वीसा भवंति, सतस्स असंखेजतिभागो दस, दसभागे दस चेव भवंति, सतस्स संखेजसु भागेसु दोमाइएसु पंचभागेसु चत्तालीसादी
भवंति, सतस्स असंखेज्जेसु भागेसु अहसु दसभागेसु अतीति भवति, चोदग आह-णणु एतेण दिसण सेसगदव्वाण अणुपुब्बिव्वा ★थोवतरा भवंति, जतो सतस्त असीति थोवतरत्ति, आचार्य आह--ण मया भण्णइ तद्भागसमा ते दट्ठवा, तब्भागत्थेसु वा दब्बेसु ते समा,
किंतु सेसव्वाणं आणुपुश्विदव्वा असंखेज्जसु भागेसु अधिया भवंतीति वकसेसो, सेसदव्वा असंखअभागे भवन्तीत्यर्थः, अणाणुपुब्बिव्वा हा अन्वत्तव्वगदव्वा य आणुपुब्विदव्वाणं असंखेज्जभागे भवंति, सेसं सुत्तसिद्धमिति (भाग) द्वारं । साम्प्रतं भावद्वारं, तत्रेदं सूत्र-' नेगमववहा| राणं आणुपुब्बिदव्वाई कयरंमि भावे होज्ज' तीत्यादि (८८-६६) इह कर्मविपाक उदयः उदय एव औदयिकः स चाष्टानां कर्म| प्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदयिका, उपशमो-मोहनीयकर्मणोऽनुदयः स एवौपशमिकस्तत्र भवस्तन वा निवृत्त इति, क्षय:द कर्मणोऽत्यन्तविनाशः स एव क्षायिकस्तत्र भवस्तन वा निवृत्त इति,कर्मण एव कस्यचिदंशस्य क्षयः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च
15555
ECRE