SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नैगमव्यक हाराम्यांद्र व्यानुपूर्वी श्रीअनुः संजुब्जिय समयमेग तहा चिहिऊण पुणो विजुज्जइत्ति, अवतव्वगं चेव भवतीत्यर्थः, उक्कोसेणं अणतकालं, कहं १, एगमवत्तब्वगदव्वं हारि.वृत्ती अवत्तव्वगत्तेण विजुजिऊण अण्णेसु परमाणु य गुफाये कोत्तरवृदयाऽनन्ताणुकावसानेषु स्वस्थानप्रतिभेदमनन्तव्याक्तिवत्सु ठाणेसुकोसंतराधिका | रात् असति उक्कोसगठितीए पच्छिऊण कालस्स अणतत्तणओ घंसणघोलणाओ पुणोवि ते चेव परमाणू विस्ससापओगतो तहेव जुज्जति, ॥३७॥ एवमुक्कोसतो अणंतं कालं अंतरं हवति, णाणादब्वाई पडुच्च णत्थि अंतर, इह लोके सदैव तद्भावादिति भावना, द्वारं । इदानीं भागद्वार, | तत्रेदं सूत्र ‘णेगमववहाराणं आणुपुधिदबाई सेसदवाणं कतिभागे होज्जा' (७-६५ ) इत्यादि, 'सेसदव्य'त्ति अणाणुपु| बिदव्वा अवत्तव्वगदव्वा य, यद्वा एको रासी को ततो पच्छा चतुरो, एत्थ णिदरिसणं इम-सतस्स संखेजातभागे पंच, पंचभागे सतस्स | वीसा भवंति, सतस्स असंखेजतिभागो दस, दसभागे दस चेव भवंति, सतस्स संखेजसु भागेसु दोमाइएसु पंचभागेसु चत्तालीसादी भवंति, सतस्स असंखेज्जेसु भागेसु अहसु दसभागेसु अतीति भवति, चोदग आह-णणु एतेण दिसण सेसगदव्वाण अणुपुब्बिव्वा ★थोवतरा भवंति, जतो सतस्त असीति थोवतरत्ति, आचार्य आह--ण मया भण्णइ तद्भागसमा ते दट्ठवा, तब्भागत्थेसु वा दब्बेसु ते समा, किंतु सेसव्वाणं आणुपुश्विदव्वा असंखेज्जसु भागेसु अधिया भवंतीति वकसेसो, सेसदव्वा असंखअभागे भवन्तीत्यर्थः, अणाणुपुब्बिव्वा हा अन्वत्तव्वगदव्वा य आणुपुब्विदव्वाणं असंखेज्जभागे भवंति, सेसं सुत्तसिद्धमिति (भाग) द्वारं । साम्प्रतं भावद्वारं, तत्रेदं सूत्र-' नेगमववहा| राणं आणुपुब्बिदव्वाई कयरंमि भावे होज्ज' तीत्यादि (८८-६६) इह कर्मविपाक उदयः उदय एव औदयिकः स चाष्टानां कर्म| प्रकृतीनामुदयः तत्र भवस्तेन वा निवृत्त औदयिका, उपशमो-मोहनीयकर्मणोऽनुदयः स एवौपशमिकस्तत्र भवस्तन वा निवृत्त इति, क्षय:द कर्मणोऽत्यन्तविनाशः स एव क्षायिकस्तत्र भवस्तन वा निवृत्त इति,कर्मण एव कस्यचिदंशस्य क्षयः कस्यचिदुपशमः ततश्च क्षयश्चापशमश्च 15555 ECRE
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy