SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥६॥ कहणे पुण ण सो लडो कमो घोसेतव्बो, जतो गाणपंचके वक्खाते भणितं ' एत्थं पुण अहिगारो ' गाहा, तत्थवि अहिकारो अणुयोगेण, तस्स य इमे द्वारा भणिताणिक्खेवेग णिरुत्ति विहि पवित्तीय केण वा कस्स? । तद्दार भेद लक्खण तदरिहपरिसा य सुचत्थे ॥ १ ॥ तीए से वक्खाणं जधा कप्पपेढे, एत्थ य कस्ससि दारं, तत्थ वत्तवं आवस्सगस्स, तं आव० किं अंग किं अंगाइति इच्चादि, एवं अट्ठपुच्छासंभवो, न दोष इत्यर्थः । खधो नियमाज्झयणा अज्झयणाचि य ण खंधवइरित्ता । तम्हा न दोवि गज्या अण्णतरं गेण्ड चोदेति ॥ १ ॥ आ०-संधोति सुत्तणामं तस्स य अत्थस्स भेदा अज्झयणा फुडभिण्णत्था, एवं दोह महो भण्पति, ता सूरिः ' आवस्सगं णिक्खिविस्सामी ' त्यादि सुत्तं ( ७-१० ) जाव ' आवस्सगंति णामं कोई कस्सति जहिच्छता कुणते । दीसह लोए कस्सइ जह सीहगदेवदत्तादी ॥ १ ॥ अज्जीवेसुवि केसुवि आवास भणति एगदव्वं तु । जह अच्चित्तदुममिणं भणति सप्पस्स आवासं || २ || जीवाण ब्रहण जधा भणति अगणिति मूसआवासं । अज्जीवाविहु बहवो जह आवासं तु सउणिस्स ||३|| उभयं जीवाजीवा तण्णिप्पण्णं भणति आवासं । जह राईणावासं देवावासं विमाणं वा ॥४॥ समुदारुणुभयाणं कप्पावासं भणति इंदस्स । नगरनिवासावासं गामावासं च भिच्चादि ॥ ५ ॥ ( इतोऽग्रे पतितः पाठः कियान् ) । गोल्सालिया मुहमंडणं वा कीरइ, एते कीर अधिरतणओ ण गेज्झा, इमे गेज्झा - संखदण्णे तुंबट्टादिपट्टिता वराडया चेय गेज्झा, एतेसु एगाणेगेसु इच्छितागारणिव्वत्तणा सम्भावठवणा, जा पुण इच्छिताकारविसुहा अणागिती सा असन्भावठवणा इति, 'णामठवणाणं को पतिविसेसो ' इत्यादि ( ११-१३ ) सूत्र, भावरहितंमि दब्वे णामं ठवणा त दोचि अविसिठ्ठा । इतरेतरं पच्चा किह उ विसेसो भवे तासिं? ॥ १॥ कालको स्थ विसेसो णामं तो धरति जाब आवश्यकाधिकारः ॥ ६ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy