SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥७॥ तं दव्वं । ठवणा दुभेद इतर आवकहा उत्तरा इणमो ॥ २ ॥ इय जो ठवणीदकतो अक्खो सो पुण ठविज्जते राया । एवित्तर आवकहा कलसादी जं विमाणेसु || ३ || अहव विसेसो भण्णति अभिहाणं वत्थुणो गिराकारं । ठवणा जो आगारो सोवि त णामस्स णिरवेक्खो ||४|| 'से किं तं दव्वावस्सए' इत्यादि (१२-१४) देहागमकिरिया वा दव्वावासं भणति समयण्णा । भावाभावत्तणतो दव्वजियं भावरहितं वा ।। १ ।। दव्वावासयं किं भण्णति ?, उच्यते, देहो आगमो क्रिया वा, तिनिवि भावसुण्णा दव्वावस्सतं, कहं १, उच्यते ?, जधा भावसुमत्तणतो दब्वजियं भण्णति तथा आवस्सगभावसुमत्तणतो दव्वावस्वयं तं इमं 'जस्स आवस्सएत्ति पदं सिक्ग्विनं' इत्यादि (१३-१४), जं आदितो आरम्भ पढ़तेणं अंतं गीतं तं सिक्खितं, तं चैव हितए अविस्सरणभावठितं ठितं भन्नति, जं परावत्तयतो परेण वा पुच्छितस्स आदिमज्झते सव्वं वा सिग्घमागच्छति तं जितं, जं वण्णतो तनुगुरुयबिंदुमत्ताहि पयसिलोगादिहि य संखितं तं मितं भण्णाते, जं कमेण उकमेण उ अणेगधा आगच्छति तं परिजियं, जधा सणामं सिक्खितं ठितं च तेण समं जं तं णामसमं, अहवोवदिट्टं गुरूवदिट्ठे जं सिक्खितं णामसमं स्वनामवत्, उदात्तादिता घोसा ते जधा गुरूहिं उच्चारिया तथा गहितंति, घोससममिति एगदुगादिअक्खरेहिं कोलियकयपात सोच्न पष्णविज्जमाणे सुते काउं ब्रुवतो विच्चामेलितं, दिट्ठतो कोलियकयपातसोव्व, एवं ण विच्चामेलितं अविच्चामेलियं जहा गणधरब्धं स्वभावस्थितमेवेत्यर्थः, बिंदुमत्तादिएहिं जं बूबइ अणूणातिरित्तं पडिपुष्णं भष्णति, जतोवइटुं वा छंदेण, लहुगुरुअंसेहिं पुण्णं उदत्तादिएहिं वा घोसेहिं उच्चरतो पुष्णं, गुरुणा अव्वत्तं णुभासतं बालमूजभणितं वा, कई वा भासतो गहियं? उच्यते, कंठे वद्धितणे परिफुडउडविप्यमुक्केण भासतो गहियं, एवं गुरुसमीवातो वेणागतं, आवश्यका धिकारः 116 11
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy