SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री ण कण्णाहेडित पोत्थयाओ वाअण ण भवति 'अणच्चक्खरं" ति अहियक्खरंति ण भवति, अव्वाइद्धं अविवचक्खरं पदं, आवश्यकाअनुयोग पादसिलोमादीहि य उवलाकुलभूमीए जधा हलं खलते तथा जं परावत्तयतो खलते तं खलितं ण क्खलितं अक्खलितं, धिकारः चूर्णी अण्णान्नसत्थमिस्सं तं मिलितं, दिलुतो असमाणधण्णमेलोच्च, एवं जण्ण मिलितं, उच्चरतो वा पदपादसिलोगादीहि वा अमि॥८॥ 18लितं, विच्छिण्णयतीत्यर्थः, एगातो चेव सत्थातो जे एकाधिकारिसुत्ता ते सव्वे वीणाउं एगतो करेति, एवं विच्चामेलितं, ६ | अहवा समतिविकप्पिते नस्समाणे सुत्ते काउं बुवतो विच्चामेलितं दिद्वैते धानं, तमेव आवस्सएत्ति सुतपदं अहिजित्ता से णं सः अधीतसुतः 'तत्थे ति आवस्सतसुते अणुयोगस्स वायणादी करेजा, णो अणुपेहाएत्ति दव्वावस्सतं न लब्भति, जतो | नियमा अणुप्पेहा उवयोगपुव्विया भवति, पर आह-सेसेसु कम्हा दव्वावस्सयं ?, उच्यते, 'अणुवयोगो दव्व'मितिकट्ट, जंडू वायणादिसु उवयोगानुपयोगाः भवतीत्यर्थः । इदाणि जं आगमतो दव्वावस्मयं तं गयेहिं मग्गिज्जति-जतो भणितं-णेगमस्स एगो अणुवउत्तों इत्यादि सूत्रं (१४-१७) जावइया अणुवउत्ता आगमतो ततियाई दव्यावस्सयाई णेगमस्स, भेदपधाणतणत्तो भेदाणुसारित्तणतोत्ति, संगहस्स जं आगमतो दव्वावस्सतं तं विभागठितंपि एगं चैवतं, कंठे सूत्रवत्,आगमदव्वावस्सयस्स य णिच्च चणतो णिरवयवचणतो अविकिरियत्तणतो सव्वगतत्तणतो य सामन्नमेत्तस्स संगहस्स एगं दब्बावस्सयं, ववहारस्स जहा णेगमस्स, सव्वसंववहारालंबित्तणतो ववहारस्स य विसेसाहीणतणतो, उज्जुसुत्तो एग आगमदव्यावस्सयं आयत्थं वदृमाणकालियं ॥८ ॥ व इच्छति, कज्जकरणत्तणउ त स्वधनवत्, सेस णेच्छति पयोयणाभावा, परधनवत्, तिण्हं सद्दणयाणं जाणतो अणुवउत्तो | अवत्थु, कह?, जति जाणतो अणुवउत्तो ण भवत्ति, अणुवउत्तो जाणतोण भवइ, दोऽवि परोप्परं एते विरुद्धा पदा, शब्दनयाश्च SACASSACRECARE SARAN
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy