SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी वश्यक निश्चितवस्तुस्वरूपग्राहकाः, असमंजस नेच्छयन्तीत्यर्थः, गतं आगमतो दवावस्सगं । इदाणें से किं तं णोआगमतो |दव्वावसयं' इच्चादि सुत्तं (१५-१९), 'आगम सव्वणिसेही णोसद्दो अथव देसपडिसही। सव्वे जह णसरीरं सच्चस्स य आगमाभावा ॥१॥ किरियागमुच्चरतो आवासं कुणति भावसुण्णो य । किरियागमो ण होती तस्स णिसेहो भवे देसो |॥२॥ आवस्सएत्ति जं पदं तस्स जो अत्थो सो चेवत्थाहिकारो भगति, अहवा अणतगमपज्जायं सुतमितिकाउं तत्थ जे अणेगविहा अत्थाहिकारा तंजाणगस्स जं सरीरंग तं, किंविसिट्ठ १, भाइ- 'ववगते ' त्यादि, (१६-१९ ) ववगतं सरीरं जीवातो जीवो वा सरीरातो, एवं तु तावमावि, पत्तं जीवेन-देहं रखो देहेम वा जीबो, जीवेण विपजढं सरीरं जीवो कनिम्पजसे सरीरेण, एवं एते एगविता वंजणभेदओ, अणगट्ठा इमेण विहिणा-चवगतंति पज्जायंतरपत्तं खीर व कमेणं जं दहित्तण, तहेव | तेण पज्जाया अचेयणत्तं च उवयंति, चुतमिति ठाणब्भहूँ, भद्वेचि देवोब जह विमाणातो, जीवितचेयण्णाकिरियादिभट्ठ चुतं मणिमो, चाइतति चावियं तं जहु कप्पा संगमो सुरिंदेण तह जीवा चाइतो इमो देहो आउक्खएणंति, अहषा ववगयं जं तं चइतं 'इण गतौ धातु'त्ति गतं चुतभावातो तं जीवातो चइयचत्तदेहंति देसपाणपरिच्चत्तं जम्हा देहं ठितं विगमपक्खे तम्हा समय-10 विहीन्नू चत्तं देहं भगति एवं जीवविप्पजढंति विविहप्पमारेण जढं शरीरं जीवेणेत्यर्थः, कहं ?, उच्यते, बंधछेदत्तणतो आयुक्खयतो ४ य जीषविप्पजढं तिपगारेणं जीवणभावट्ठितो जीवो, अहवा एगडिता पदा एते, सिज्जादिया पसिद्धा, गतंति तत्रस्थं कयं इत्यर्थः, 'सिद्धसिल'त्ति जत्थ सिलातले साहवो तवकम्मिया सयमेव गंतुं भवपरिणिगिणिं पादवगमणं वा बहवे पवण्णपुवा पडिवज्जंति य वत्थ य खेत्तगुणतो अहाभदियदेवतागुणेण वा आराहणा सिद्धी य जत्थावस्सं भवति सा सिद्धसिला, अहो दैन्यविस्मयामंत्रणेषु गंतुं भचपामा एते, सिज्जादिया परिच्यते, बंधछेदत्तणतो आम्हा समय ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy