________________
A
श्री
द्रव्या
वश्यक
अनुयोग चूर्णी
॥१०॥
ASCRISHA
त्रिष्वपि युज्यते, अनित्यं सरीरमिति दैन्ये, आवश्यक सुजातमिति विस्मये, अन्यं पार्श्वस्थमामंत्रयतो वा आमंतणे, गुरुसमीवातो आगमितं आपवितं, सिस्साणं कहणे पनावित, सुत्ते सुते जहत्थेणस्थनिरूवणं जं तं परूवितं, आवस्सगपडिलेहणादिकिरियाओवदंसितं, इयं क्रिया एभिरक्षरैः कर्तव्येत्यर्थः, सिस्सपडिच्छयाणं अण्णाण्णाणं पुणो पुणो जो जधा जावइयं वा घेत्तुं समत्थो तस्स तथा दसितं उवदंसितं, उत्प्राबल्यार्थः, अहवा आपवितं आख्यातं,-आवासतं भवस्सं कराणज्जं धुवणिग्गहो चिसोही य । | अज्झयणछक्क वग्गो णातो आराहणा मग्गो ॥१॥ समणेण सावएण य अवस्स कायव्वयं हवति जम्हा। अंतो अहो णिसस्स उ तम्हा आवस्सयं णाम ॥२॥ आघवेत्ता जं भेदेहि कहितं तं पण्णवितं, जहा णामठवणादब्वभावावस्सयामति, आपवियभेदकहियस्स भेदाणं प्रति प्रति अत्थरूवणा परूवर्णति भन्नति, आधवियमेदयत्थपरूवियस्स जं उदाहरणेण दंसणं जघा जणस्स मुरुदयादिवेलासु मुहधोवणादिअवस्सकिरियाकरणं आवस्सयं, धिज्जादियाण वा ण (अ)ज्जा( उवलेवण ) वासणादिकरणं वा एवं दसियं, आपवियपरूवियदंसियस्स णिदंसणं उवसंधारेणं जधा तेसि जणवताणं मुहधोवणादिकिरिया अवस्सकरणतातो आवस्सताणि भण्णति तहा अम्हवि उभयसंझासु अवस्सपडिकमणभावातो जधा जत्थ काले पडिलेहणादि अवस्सं कज्जति तं आवस्सगं एवं णिदंसितं उवदंसितं, आपवितं आघवेत्ता पण्णवितं पण्णवेत्ता परूवियं परूवित्ता दंसितं दंसिचा निदंसियं णिदसित्ता उवदंसितं जधासत्ति सव्वणएहिं अत्थगमपज्जवा पंचावयवेण (दशा) वयवेन वा एवं उवदसितं, अहवा एते एगडितपदा, सीसो पुच्छति-कहं अचेयणं सरीरं आगमकिरितातीतं दव्वावस्सगं भण्णति ?, एत्थ जघा को दिवतो?, आचार्य आह-अतीतमधुघृतघटपर्याये मधुघृतघटादिवत्, | 'भविए'त्ति योग्य, आवस्सगस्स ग्रहणधारणव्याख्यानाच्च नेत्यर्थः, जोणी गम्भाधारस्थानं ततो सव्वहा पज्जत्तो जन्मत्वेन
॥१०॥