SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णी ॥ ११ ॥ निष्क्रान्तः, आमगम्भनि कमणप्रतिषेधार्थमेवमुक्तं, आदत्तं गृहीतं योऽयं शरीरसमुच्छ्रयः तत्तन्मानकाले, अहवा समुच्छ्रय इति प्रतिसमयमुच्छ्रतं कुर्वाणं, प्रवर्द्धमानेनेत्यर्थः, जिनेन उवदिट्ठो जिणोवट्टो तेण जिणोवदिद्वेण भावेण, को त सो भावो?, उच्यते, कम्मक्षपणार्थविधिना, सेयाले सिक्खिस्सति, सति स भव्यः आगामिनि काले मनिका (आगामिनि ) एतेसिं चतुण्डं अक्खराणं लोवेण सेयालेति भणितं, सेसं कंठ्यं, 'जाव ईसरे' त्यादि, रायत्ति चक्कवट्टी वासुदेवो बलदेवो महामंडलीओ वा, जुवराया अमच्चादिया ईसरा, अहवा ईसरविव ऐश्वर्ययुक्त ईश्वरः, तच्चाष्टविधं ऐश्वर्य इमं अणिमा लघिमा महिमा प्राप्तिप्रांकाम्य इति ईसित्वं वसित्वं यत्रकामावशायित्वं, राइणा तुट्टेण चामीकरपट्टो रयणखइतो सिरसि बद्धो यस्स सो तलबरो भण्णति, जे मंडलिया राई ते कोडंबी, छिनमंडवाहिवो मंडवी, इभो हत्थी तप्पमाणो हिरण्णसुवण्णादिपुंजो जस्स अस्थि अधिकतरो वा सो इन्भो, अभिषिच्यमानश्रीवेष्टनकबद्धः सव्ववणियाहिवो सेट्टी, चउरंगिणीए सेणाए अधिवो सेणावई, रायाणुष्णातो चतुव्विहं दबिणजायं गणिमधरिममेज्जपारिच्छेज्जं घेतुं लाभत्थी विसयंतरगामी सत्थवाहो, 'कल्ल'मिति श्वः प्रगे वा तच्च कल्यमतिक्रान्तमनागतं वा एतच्च कल्यग्रहणं पन्नवर्ग पडुच्च, जओ पनवगो वितियजामे पनवेति, पादुरिति प्रकासीकृतं केन ?, प्रभया, किं प्रकासितं ?, रयणीए सेसं, किमुक्तं भवति १, अरुणोदयादारभ्य यावनोदयते आदित्य इत्यर्थः, तंसि पभाति, पभातोवलक्खणं च इमं फुल्ला उप्पभा कमला य कोमला उम्मिल्लिया अद्धविकसिता य सोभना, पभातंपि तत्तुल्लं, अरुणप्पभातस्स, अथेत्यनंतरं पांडुरमिति प्रभाखचि - तेव्व उदिते सूरे भवति, किंविशिष्टे सूज्जे १, उच्यते, रत्तासोगादि, प्रधानमुत्तमो वा इह समूहः खंड उच्यते, तंमि सूरिते उदिते इमं आवस्सयं कुवंति 'मुहधावणे' त्यादि, अग्रथितानि पुष्पाणि प्रथितानि माला, अहवा विगसियाणि पुष्पाणि अविगसितानि माल्यं द्रव्यावश्यक ॥ ११ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy