SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अनुयोग चूर्ण ॥१२॥ मिक्सरोकातुं कण्णभिक्खादि गोण इव भक्खयता अहवा वत्थामरणा मल्लं, समा जत्थ भारहाइयाइकहाहिं जणो अच्छती, पवा जत्थ उदगं दिज्जति, आरामो विविधफलजाति-13 उवसोभितो आरमंते वा जत्थ णरणारीजणा, उज्जाणं विविहजगोवसोमितं अहवा ऊसवअणूसवेसु वा मंडियपसाहितो जणो अस- णादि णेतुं जत्थ झुंजति तं उज्जाणं । गतं लोइयं दवावस्सयं, 'से किं तं कुप्पावयणित (२०-२४) इत्यादि, जडाहि भिक्खं हिंडंति ते चरगा, चीरपरिहाणा चीरपाउरणा चीरमंडोवकरणावचीरीया, चम्मपरिहाणा चम्भपाउरणा चम्ममंडोवकरणाय चम्महिं-18 & डंता चम्मखण्डिता वा, भिक्खं उडेंति भिक्षाभोजना इत्यर्थः बुद्धसासणत्था वा सिखंडी, पंडुरंगा सारक्खा, पायवडणादिविविह सिक्खाइ बहल्लं सिक्खावंतो तं चेव पुरो कातुं कण्णभिक्खादि अडतो गोतमा, गावीहिं समं गच्छंति चिट्ठति वसंति य आहारिमे |य कंदमूलपत्तपुप्फफले आहरिति सरगवरगमायणेसु य दिण्णं असणादि गोण इव भक्खयंतो गोव्वतिया, सव्वसाधारणतो गृहधर्म एव श्रेयान् अतो गृहधर्मे स्थिता गृहधम्मत्था, गौतमयाज्ञवल्कप्रभृतिभिः ऋषिभिर्या धर्मसंहिता प्रणिता तं चिंतयंतः तामिळवहरतो धर्मचिंतगा भवंति, ते च जने प्रत्याख्याताः धर्मसंहितापाठकाः, अविरुद्धा वेणइया वा हत्थियारपासंडत्था जहा | वेसियायणपुत्तो सम्वदेवताणं तिरियाण य सव्वाविरोधपणामकारित्तणतो य अविरुद्धधम्मठिता भणिता, विरुद्धा अकिरियावायविता सबकिरियावादी अण्णाणियवेणईएहिं सह विरुद्धा, ण य तेसिं कोवि देवो पासंडो वा विज्जति, तहवि केई धिज्जीविताइकज्जेण देवतं पासंडं वा पडिवन्ना विरुद्धधम्मचिन्ता भणिया, उस्सण्णं वुड्डवते पव्वयंतित्ति'तावसा वुड्डा भणिता, सावगधम्मातो पसूयत्ति बंभणा बोहगत्ति भणिता, अण्णे भणंति-वुड्डा सावगा बंभणा इत्यर्थः, स्कंद:-कार्तिकेयः मुगुंदो-बलदेवः, दुर्गायाः पूर्वरूपं अत्र कूष्माण्डिवत् तधाठिता अज्जा भन्नति, सैव महिषव्यापादनकालात्प्रभृति तद्पस्थिता कोडन्या भण्णति, मसहिता प्रणिता १२॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy