SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्री अनुयोग चूर्णो ॥ ८१ ॥ रासी एगरूवेणोणो उक्कोसयं संखेज्जयं भवति, जहष्णुकोसयाण मज्झे जे ठाणा ते सव्वे पत्तेयं अजहण्णमणुकोसया भणियव्वा,' सिद्धते जत्थ जत्थ संखेज्जयगहणं कर्त तत्थ सव्वं २ अजहण्णमणुकोसयं दट्ठव्वं, एवं संखेज्जगे परूविते भगवं ! किमेतेणं अणवट्ठियपल्लसलागपडिसला गादीहि य दीवसमुद्दमुद्धारगहणेण य उक्कोसगसंखेज्जगपरूवणा कज्जति १, गुरू भणति - णत्थि अभो संखेज्जगस्स फुडयरो परूवणोवातोत्ति, किंचान्यत् - असंखेज्जगमणंतरासिविकप्पाणि एताओ चेव आधारातो रूवुत्तरकम विबुड्डियातो परूवणा कज्जतीत्यर्थः । उक्तं त्रिविधं संख्येयकं, इदाणिं णवविधमसंखेज्जयं भष्णति- ' एवामेव उक्कोसए' इत्यादि, सुत्तं, असंखेज्जगे परुविज्जमाणे एवमेव अणवट्टियादिपल्लदीबुद्धारएण उक्कोसगसंखेज्जगमाणिते एगं सरिसवरूवं पक्खितं ताहे जघण्णगं परित्तअसंखेज्जगं भवति, ' तेण परं इत्यादि सुत्तं एवं असंखेज्जगस्स जहण्णमणुकोसडाणाण य जाव इत्यादि सूत्र, सीसो पुच्छति' उक्कोसग ' इत्यादि सुत्तं, गुरू आह- जहन्नगं परित्तअसंखेज्जगं' ति अस्य व्याख्यानं - जहण्णगं परित्तासंखेज्जगं विरल्लिय ठविज्जति, तस्स विरलियट्टा वितस्स एकेके सरिसवट्ठाणे जहण्णपरिमित्त संखेज्जगमेत्तो रासी दायव्वो, ततो तेसिं जहण्णपरित्तासंखेज्जगाणं रासीणं अण्णमण्णभासोति गुणणा कज्जति, गुणिते जो रासी जातो सो रुवूणोति, रूवं पाडिज्जति, तंमि पाडिते उक्कोसगं परित्तासंखेज्जगं होति, एत्थ दिट्ठतो- जहण्णपरित्तासंखेज्जगं बुद्धिकप्पणाए पंच रूवाणि, ते विरल्लिया, इमे ५५५५५, एकेकस्स जहण्णपरित्ता संखेज्जमेतो रासी, ठविता इमे ५५५५५, एतेसिं पंचगाणं अण्णमण्णं अच्भासोत्ति गुणिया जाता एकतीसं सता पणुवीसा, एत्थ अण्णमण्णवभासोत्ति जं भणितं एत्थऽण्णे आयरिया परूर्वेति-चरणयसंवग्गितंति भणितं, अत्रोच्यते, स्वप्रमाणेन रासिणा रासि गुणिज्जसाणो वग्गियंति भण्णति, सो चैव वद्धमाणो रासी पुव्विल - असंख्यात भेदाः ॥ ८१ ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy