SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ द्रव्यावश्यक श्रीअनुय ते सर्व एव विशेषाः सन्ति तस्मिन्नुदिते, अज्ञातज्ञापनार्थ वा विशेषकलाप इति, 'मुहधोवणे' त्यादि, निगमनान्तं प्रायो निगदसिद्धमेव, नवरं पुष्पहारि.वृत्ती | माल्ययोरयं विशेष:-अप्रथितानि पुष्पाणि प्रथितं माल्यं, विकाशतानि वा पुष्पाण्यविकशितानि माल्यं, आरामोद्यानयोरप्ययं विशेष:-विविधपुष्प जात्युपशोभितः आरामः चम्पकवनाघुपशोभितमुद्यान । 'से किंत' मित्यादि (२०-२४) यदेते चरकादयः इडाज्यादेरुपलेपनादि कुर्वन्ति तदेतत्कु॥१७॥ प्रावनिक द्रव्यावश्यकमिति क्रिया, तत्र चरका:-धाटिभिक्षाचराः चीरिका-रध्यापतितचीरपरिधानाश्चीरोपकरणा इत्यन्ये, चर्मखण्डिका:चर्मपरिधानाश्चर्मोपकरणा इति चान्ये, भिक्षोण्डा:- भिक्षाभोजिनः सुगतशासनस्था इत्यन्ये, पाडुरङ्गाः- भौताः गीतमा:-लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापववृषभकोपायतः कणभिक्षाग्राहिणः, गोवृत्तिका:-गोश्चर्यानुकारिणः, उक्तं च-गावीहें समं निग्गमपवेसठाणासणाइ य करेंति । मुंजंति य जह गावी तिरिक्खवासं विभावेन्ता ॥१॥ गृहधर्मा:- गृहस्थ एव श्रेयानित्यभिसंधाय तद्यथोक्तकारिणः धर्ममंहितापरिज्ञानवत: सभासदः, अविरुद्धा:- वैनयिका, उक्तं च- 'अविरुद्धविणयकारी देवादीणं पगए भत्तीए । जह वेसियायणसुओ एवं अण्णेवि नायव्वा ॥१॥ विरुद्धा-अक्रियावादिनः, परलोकानभ्युपगमात्मर्ववादिभ्य एव विरुद्धा इति, वृद्धा:-तापसा: प्रथमसमुत्पन्नत्वात्तै प्रायो वृद्धकाल एव दीक्षाप्रतिपत्तेः श्रादका धिगवर्णाः, अन्ये तु वृद्धश्रावका इति व्याचक्षते धिग्वर्णा एव, प्रभृतिपहणात् परिव्राजकादिपरिग्रहः, पाखण्डस्थाः 'कल्ल' मित्यादि पूर्ववत् 'इंदं सिवे'त्यादि, इन्द्रः प्रतीतः स्कन्द:- कार्तिकेयः रुद्रः:-प्रतीतः शिवो-महादेवः वैश्रवणो-यक्षनायकः देवः-सामान्यः नागो-भवनवासिभेदः यक्षा-व्यन्तर: भूत:-स एव मुकुन्दो-बलदेवः आर्या-प्रशान्तरूपा दुर्गा कोटिक्रिया-सैव महिषाद्यारूढा, | उपलेपसम्मार्जनावर्षणधूपपुष्पगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्रोपलेपनं-छगणादिना प्रतीतमेव सम्मार्जनं दण्डपुच्छादिना आवर्षणं गन्धोदकादिनेति 'से-त' मित्यादि । 'जे इम' त्ति (२१-२६ ) ये एते ' समणगुणमुक्कजोगित्ति' श्रमणा:-साधवस्तेषां गुणा: AMRACCOLLECRCLUSA ॥१७॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy