SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीअनु PREGNANCES कुप्रावचनिक लौकिकद्रव्यावश्यके ॥१८॥ मूलोत्तराख्याः प्राणातिपातादिविनिवृत्त्यादयः पिण्डविशुद्धादयश्च, योजनं योगः आसेवनमित्यर्थः श्रमणगुणेषु मुक्तो योगो यैस्ते तथा| विधाः, शेषाः अवयवाः यावत् घट्टत्ति अवयवावयविनोरभेदोपचारात् जङ्घे फेनकादिना घृष्टे येषां ते घृष्टाः, तथा 'मट्ठा' तैलोदकादिना मृष्टाः | मतुप्लोपाद्वा मृष्टवंतो मृष्टाः 'तुप्पोट्ट' ति तुप्रं-स्निग्धं तुप्रा ओष्ठाः समदना वा येषां ते तुप्रौष्ठाः, शेषं कण्ठ्यं, यावदुभयका|लमावश्यकस्येत्येवावश्यकाय, छट्ठीविभत्तीइ भण्णइ चउत्थीति लक्षणात् , प्रतिक्रमणायोपतिष्ठन्ते तदेतत् द्रव्यावश्यकं, भावशून्यत्वादभिप्रेतफलाभावाच, एत्थ उदाहरणं- 'वसंतउरं नगरं, तत्थ गच्छो अगीयत्थसंविग्गो भविय विहरति, तत्थ | य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसिय उदउल्लादियाओ अणेसणाओ पडिगाहेत्ता महता संवेगेण पडिक्कमणकाले आलोएति, तस्स पुण सो गच्छगणी अगीयस्थत्तणओ पायच्छित्तं देतो भणति-अहो इमो धम्मसडिओ साहू, सुहं पाडसवितुं दुक्खं आलाए, एवं नाम एसो आलोएति अगूईतो असढत्तओ सुद्धोत्ति, एवं च दट्टणं अण्णे अगीयत्थसमणा पसंसंति, चिंतेति य-णवरं आलोएयव्वंति, | णस्थि किंचि पडिसेवितेणति, तत्थ अण्णया कयादी गीयत्थो संविग्गो विहरमाणो आगओ, सो दिवसदेवसिय अविहिं | दट्ठणं उदाहरणं दाएति-गिरिणगरे वाणियओ रत्तरयणाणं घरं भरेऊण वरिसे २ संपलीवेइ, एवं च दहणं सव्वलोगो | अविवेगत्तओ पसंसंति-अहो! इमो धण्णो जो भगवतं अग्गि तप्पेति, तत्थऽण्णया पलीवियं गिहं वाओ य पबलो जाओ सव्वं नगरं दव, ततो सो पच्छा रण्णा पडिहओ, णिण्णारो य कओ, अण्णाहिं णगरे एवं चेव करेइ, सो राइणा सुतो जहा कोवि वाणिओ एवं करेइत्ति, सो तेण सव्वस्सहरणो काऊण विसजिओ, अडवीए किं न पलीवेसि?, तो जहा तेण वाणिएण अवसेसावि दड्डा एवं तुमंपि एवं पसंसंतो एते साहुणो C ORECACHAR
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy