________________
वश्यकम्
सव्वेवि परिचयास, ताहे जाहे सो न ठाइ ताहे तेण साहुणो भणिता-एस महानिद्धम्मो अगीयत्थो, ता अलं एयस्स आणाए, जइ एयस्स णिश्रीअनु०
भावागहो ण कीरइ तआ अण्णेवि विणस्संतित्ति | 'सेत' मित्यादि निगमनत्रयं निगदसिद्धं । 'से किंत' मित्यादि (२२-२८) अवश्यक्रियानुष्ठाहारि-वृत्ती
नादावश्यकं गुणानां च आवश्यमात्मानं करोत्यावश्यक, उपयोगाद्यात्मकत्वाद्भावश्चासावावश्यकं चेति समासः, भावप्रधानं वाऽऽवश्यक ॥ १९॥ भावावश्यक, भावावश्यक द्विविधं प्रज्ञप्तं, तद्यथा- आगमतो नोआगमतश्च, ‘से किंत' मित्यादि, (२३-२८)ज्ञ उपयुक्तः, अयमत्र भावार्थ:
आवश्यकपदार्थज्ञस्तजनितसंवेगेन विशुद्यमानपरिणामस्तत्रैवोपयुक्तस्तदुपयोगानन्यत्वादागमतो भावावश्यकमिति, तथा चाह- 'सेत'-15 मित्यादि निगमनं । ' से किंत ' मित्यादि, (२४-२८) नोआगमतो भावावश्यकं ज्ञानक्रियोभयपरिणामो, मिश्रवचनत्वानोशब्दस्य, त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकमित्यादि, ‘से किंत'मित्यादि ( २५-२८ ) पूर्वाह्वे भारतमपराहे रामायणं, तद्वचनश्रोतृणां पत्रकपरावर्त्तन
संयतगात्रादिक्रियायोगे सति तदुपयोगभावतो ज्ञानक्रियोभयपरिणामसद्भावादित्यभिप्रायः, 'से त' मित्यादि निगमनं, 'से किंत' मित्यादि &ा(२६-२९) गतार्थ यावदिज जलीत्यादि, इजंजलिहोमजपाणुरूवनमस्कारार्दनि श्रद्धानुभावयुक्तत्वात, भावावश्यकानि कुर्वति, तत्र इज्ज्या
वलियांगांजलिरुच्यते, स च यागदेवताविषयः मातुर्वाञ्जलिरिज्जाञ्जलिर्मातनमस्कारविधावितिभावः होमामिः-हवनक्रिया जपो| मंत्रादिन्यासः उडुरुक्खं(क) ति देशीवचनं वृषभर्जितकरणाद्यर्थ इति, अन्ये तु व्याचक्षते-उंदु-मुखं तेण रुक्खं(क)ति-सहकरणं तंपि वसभढेकियादि चेव घेप्पति, नमस्कारः प्रतीतो, यथा- नमो भगवते दिवसनाथाय, आदिशब्दात् स्तवादिपरिग्रहः, ' सेत' मित्यादि, निगमनं,
'से किं त' मित्यादि, (२७-३०) यदित्यावश्यकमभिसंबद्धघते, श्रमणो वेत्यादि सुगम, यावत्तचित्तत्यादि, सामान्यतस्तस्मिन् आवश्यके 13॥ १९ ॥ टूचित्त-भावमनोऽस्येति तश्चित्तः, तथा तन्मनो द्रव्यमन: प्रतीत्य विशेषोपयोग वा, तथा तल्लेश्य:- तत्स्थशुभपरिणामविशेष इति भावना,
KLACANCHORECACANCACANCY SAG